ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Abhidhamma Pitaka Vol 2 : Abhi. Vibhaṅgo
     [822]   Tattha   katamaṃ   kammassakataṃ   ñāṇaṃ   atthi   dinnaṃ  atthi
yiṭṭhaṃ   atthi   hutaṃ   atthi   sukaṭadukkaṭānaṃ   kammānaṃ   phalavipāko  atthi
ayaṃ   loko   atthi   paro   loko   atthi  mātā  atthi  pitā  atthi
sattā    opapātikā    atthi    loke    samaṇabrāhmaṇā   sammaggatā
sammāpaṭipannā    ye   imañca   lokaṃ   parañca   lokaṃ   sayaṃ   abhiññā
sacchikatvā   pavedentīti   yā   evarūpā   paññā   pajānanā   .pe.
Amoho    dhammavicayo    sammādiṭṭhi   idaṃ   vuccati   kammassakataṃ   ñāṇaṃ
ṭhapetvā    saccānulomikaṃ   ñāṇaṃ   sabbāpi   sāsavā   kusalā   paññā
kammassakataṃ    ñāṇaṃ    .    tattha   katamaṃ   saccānulomikaṃ   ñāṇaṃ   rūpaṃ
aniccanti  vā  vedanā  aniccāti  vā  saññā  aniccāti  vā  saṅkhārā
aniccāti   vā   viññāṇaṃ   aniccanti   vā   yā   evarūpī  anulomikā
khanti    diṭṭhi   ruci   muti   pekkhā   dhammanijjhānakkhanti   idaṃ   vuccati
saccānulomikaṃ    ñāṇaṃ    .    catūsu   maggesu   paññā   maggasamaṅgissa
ñāṇaṃ. Catūsu phalesu paññā phalasamaṅgissa ñāṇaṃ.
     [823]   Maggasamaṅgissa   ñāṇaṃ  dukkhepetaṃ  ñāṇaṃ  dukkhasamudayepetaṃ
ñāṇaṃ    dukkhanirodhepetaṃ    ñāṇaṃ    dukkhanirodhagāminiyā    paṭipadāyapetaṃ
ñāṇaṃ   .   tattha   katamaṃ   dukkhe  ñāṇaṃ  dukkhaṃ  ārabbha  yā  uppajjati
paññā    pajānanā    .pe.   amoho   dhammavicayo   sammādiṭṭhi   idaṃ
vuccati   dukkhe   ñāṇaṃ   .   dukkhasamudayaṃ   ārabbha   .pe.  dukkhanirodhaṃ
ārabbha   .pe.   dukkhanirodhagāminiṃ   paṭipadaṃ   ārabbha   yā   uppajjati
paññā    pajānanā    .pe.   amoho   dhammavicayo   sammādiṭṭhi   idaṃ
vuccati dukkhanirodhagāminiyā paṭipadāya ñāṇaṃ.
     [824]      Kāmāvacarakusalābyākate     paññā     kāmāvacarā
paññā     rūpāvacarakusalābyākate     paññā     rūpāvacarā     paññā
arūpāvacarakusalābyākate        paññā       arūpāvacarā       paññā
catūsu maggesu catūsu phalesu paññā apariyāpannā paññā.
     [825]   Tattha  katamaṃ  dhamme  ñāṇaṃ  catūsu  maggesu  catūsu  phalesu
paññā   dhamme   ñāṇaṃ   .   so   iminā   dhammena  ñātena  diṭṭhena
pattena   viditena   pariyogāḷhena   atītānāgate   nayaṃ  neti  ye  hi
keci   atītamaddhānaṃ   samaṇā   vā   brāhmaṇā   vā   dukkhaṃ  abbhaññiṃsu
dukkhasamudayaṃ     abbhaññiṃsu     dukkhanirodhaṃ    abbhaññiṃsu    dukkhanirodhagāminiṃ
paṭipadaṃ    abbhaññiṃsu    imaññeva    te    dukkhaṃ   abbhaññiṃsu   imaññeva
te    dukkhasamudayaṃ   abbhaññiṃsu   imaññeva   te   dukkhanirodhaṃ   abbhaññiṃsu
imaññeva   te   dukkhanirodhagāminiṃ   paṭipadaṃ   abbhaññiṃsu   ye   hi  keci
anāgatamaddhānaṃ   samaṇā   vā   brāhmaṇā   vā   dukkhaṃ   abhijānissanti
dukkhasamudayaṃ        abhijānissanti        dukkhanirodhaṃ       abhijānissanti
dukkhanirodhagāminiṃ    paṭipadaṃ    abhijānissanti    imaññeva    te    dukkhaṃ
abhijānissanti      imaññeva      te     dukkhasamudayaṃ     abhijānissanti
imaññeva     te     dukkhanirodhaṃ     abhijānissanti    imaññeva    te
dukkhanirodhagāminiṃ     paṭipadaṃ    abhijānissantīti    yā    tattha    paññā
pajānanā    .pe.    amoho   dhammavicayo   sammādiṭṭhi   idaṃ   vuccati
anvaye ñāṇaṃ.
     {825.1}  Tattha katamaṃ paricce ñāṇaṃ idha bhikkhu parasattānaṃ parapuggalānaṃ
cetasā  ceto  paricca  pajānāti sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānāti
vītarāgaṃ  vā  cittaṃ  vītarāgaṃ  cittanti  pajānāti  sadosaṃ  vā cittaṃ sadosaṃ
cittanti  pajānāti  vītadosaṃ  vā  cittaṃ  vītadosaṃ  cittanti pajānāti samohaṃ
vā  cittaṃ  samohaṃ  cittanti  pajānāti  vītamohaṃ  vā cittaṃ vītamohaṃ cittanti
Pajānāti   saṅkhittaṃ   vā   cittaṃ   saṅkhittaṃ  cittanti  pajānāti  vikkhittaṃ
vā   cittaṃ   vikkhittaṃ   cittanti  pajānāti  mahaggataṃ  vā  cittaṃ  mahaggataṃ
cittanti    pajānāti    amahaggataṃ    vā    cittaṃ   amahaggataṃ   cittanti
pajānāti   sauttaraṃ   vā   cittaṃ   sauttaraṃ  cittanti  pajānāti  anuttaraṃ
vā   cittaṃ   anuttaraṃ   cittanti  pajānāti  samāhitaṃ  vā  cittaṃ  samāhitaṃ
cittanti   pajānāti   asamāhitaṃ  vā  cittaṃ  asamāhitaṃ  cittanti  pajānāti
vimuttaṃ   vā   cittaṃ   vimuttaṃ   cittanti   pajānāti  avimuttaṃ  vā  cittaṃ
avimuttaṃ   cittanti   pajānātīti   yā   tattha   paññā  pajānanā  .pe.
Amoho   dhammavicayo   sammādiṭṭhi   idaṃ   vuccati   paricce   ñāṇaṃ  .
Ṭhapetvā   dhamme   ñāṇaṃ   anvaye   ñāṇaṃ   paricce   ñāṇaṃ  avasesā
paññā sammatiñāṇaṃ.
     [826]  Tattha  katamā paññā ācayāya no apacayāya kāmāvacarakusale
paññā   ācayāya   no  apacayāya  .  catūsu  maggesu  paññā  apacayāya
no    ācayāya    .    rūpāvacarārūpāvacarakusale    paññā   ācayāya
ceva apacayāya ca. Avasesā paññā neva ācayāya no apacayāya.
     [827]   Tattha   katamā  paññā  nibbidāya  no  paṭivedhāya  yāya
paññāya   kāmesu   vītarāgo   hoti   na  ca  abhiññāyo  paṭivijjhati  na
ca   saccāni   ayaṃ   vuccati   paññā   nibbidāya   no   paṭivedhāya .
Sveva   paññāya   kāmesu   vītarāgo   samāno   abhiññāyo  paṭivijjhati
na   ca   saccāni   ayaṃ   vuccati  paññā  paṭivedhāya  no  nibbidāya .
Catūsu   maggesu   paññā   nibbidāya  ceva  paṭivedhāya  ca  .  avasesā
paññā neva nibbidāya no paṭivedhāya.
     [828]   Tattha   katamā   hānabhāginī   paññā   paṭhamassa  jhānassa
lābhiṃ   kāmasahagatā   saññāmanasikārā   samudācaranti   hānabhāginī  paññā
tadanudhammatā    sati    santiṭṭhati    ṭhitibhāginī    paññā   avitakkasahagatā
saññāmanasikārā    samudācaranti    visesabhāginī   paññā   nibbidāsahagatā
saññāmanasikārā samudācaranti virāgūpasañhitā nibbedhabhāginī paññā.
     {828.1}  Dutiyassa  jhānassa  lābhiṃ  vitakkasahagatā  saññāmanasikārā
samudācaranti   hānabhāginī   paññā  tadanudhammatā  sati  santiṭṭhati  ṭhitibhāginī
paññā    upekkhāsahagatā   saññāmanasikārā   samudācaranti   visesabhāginī
paññā   nibbidāsahagatā   saññāmanasikārā   samudācaranti   virāgūpasañhitā
nibbedhabhāginī paññā.
     {828.2}   Tatiyassa   jhānassa  lābhiṃ  pītisahagatā  saññāmanasikārā
samudācaranti   hānabhāginī   paññā  tadanudhammatā  sati  santiṭṭhati  ṭhitibhāginī
paññā   adukkhamasukhasahagatā   saññāmanasikārā   samudācaranti   visesabhāginī
paññā   nibbidāsahagatā   saññāmanasikārā   samudācaranti   virāgūpasañhitā
nibbedhabhāginī paññā.
     {828.3}    Catutthassa    jhānassa   lābhiṃ   sukhasahagatā   saññā-
manasikārā     samudācaranti     hānabhāginī     paññā     tadanudhammatā
sati     santiṭṭhati     ṭhitibhāginī     paññā    ākāsānañcāyatanasahagatā
saññāmanasikārā     samudācaranti     visesabhāginī    paññā    nibbidā-
sahagatā       saññāmanasikārā       samudācaranti      virāgūpasañhitā
Nibbedhabhāginī paññā
     {828.4}     .    ākāsānañcāyatanassa    lābhiṃ    rūpasahagatā
saññāmanasikārā     samudācaranti    hānabhāginī    paññā    tadanudhammatā
sati      santiṭṭhati     ṭhitibhāginī     paññā     viññānañcāyatanasahagatā
saññāmanasikārā     samudācaranti     visesabhāginī    paññā    nibbidā-
sahagatā       saññāmanasikārā       samudācaranti      virāgūpasañhitā
nibbedhabhāginī paññā.
     {828.5}   Viññāṇañcāyatanassa   lābhiṃ   ākāsānañcāyatanasahagatā
saññāmanasikārā     samudācaranti    hānabhāginī    paññā    tadanudhammatā
sati      santiṭṭhati     ṭhitibhāginī     paññā     ākiñcaññāyatanasahagatā
saññāmanasikārā     samudācaranti     visesabhāginī    paññā    nibbidā-
sahagatā       saññāmanasikārā       samudācaranti      virāgūpasañhitā
nibbedhabhāginī paññā.
     {828.6}    Ākiñcaññāyatanassa    lābhiṃ   viññāṇañcāyatanasahagatā
saññāmanasikārā     samudācaranti    hānabhāginī    paññā    tadanudhammatā
sati    santiṭṭhati    ṭhitibhāginī    paññā    nevasaññānāsaññāyatanasahagatā
saññāmanasikārā     samudācaranti     visesabhāginī    paññā    nibbidā-
sahagatā       saññāmanasikārā       samudācaranti      virāgūpasañhitā
nibbedhabhāginī paññā.
     [829]    Tattha   katamā   catasso   paṭisambhidā   atthapaṭisambhidā
dhammapaṭisambhidā      niruttipaṭisambhidā      paṭibhāṇapaṭisambhidā      atthe
ñāṇaṃ     atthapaṭisambhidā     dhamme    ñāṇaṃ    dhammapaṭisambhidā    tatra
dhammaniruttābhilāpe     ñāṇaṃ     niruttipaṭisambhidā     ñāṇesu     ñāṇaṃ
Paṭibhāṇapaṭisambhidā. Imā catasso paṭisambhidā.
     [830]    Tattha   katamā   catasso   paṭipadā   dukkhā   paṭipadā
dandhābhiññā     paññā     dukkhā    paṭipadā    khippābhiññā    paññā
sukhā    paṭipadā   dandhābhiññā   paññā   sukhā   paṭipadā   khippābhiññā
paññā    .   tattha   katamā   dukkhā   paṭipadā   dandhābhiññā   paññā
kicchena   kasirena   samādhiṃ  uppādentassa  dandhaṃ  taṇṭhānaṃ  abhijānantassa
yā    uppajjati    paññā    pajānanā   .pe.   amoho   dhammavicayo
sammādiṭṭhi ayaṃ vuccati dukkhā paṭipadā dandhābhiññā paññā.
     {830.1}  Tattha  katamā  dukkhā paṭipadā khippābhiññā paññā kicchena
kasirena   samādhiṃ   uppādentassa   khippaṃ   taṇṭhānaṃ   abhijānantassa  yā
uppajjati   paññā   pajānanā   .pe.   amoho  dhammavicayo  sammādiṭṭhi
ayaṃ   vuccati   dukkhā   paṭipadā   khippābhiññā  paññā  .  tattha  katamā
sukhā    paṭipadā   dandhābhiññā   paññā   akicchena   akasirena   samādhiṃ
uppādentassa   dandhaṃ   taṇṭhānaṃ   abhijānantassa   yā  uppajjati  paññā
pajānanā    .pe.    amoho   dhammavicayo   sammādiṭṭhi   ayaṃ   vuccati
sukhā   paṭipadā   dandhābhiññā   paññā  .  tattha  katamā  sukhā  paṭipadā
khippābhiññā    paññā    akicchena   akasirena   samādhiṃ   uppādentassa
khippaṃ    taṇṭhānaṃ    abhijānantassa   yā   uppajjati   paññā   pajānanā
.pe.   amoho   dhammavicayo   sammādiṭṭhi   ayaṃ  vuccati  sukhā  paṭipadā
khippābhiññā paññā. Imā catasso paṭipadā.
     [831]    Tattha    katamāni    cattāri    ārammaṇāni   parittā
parittārammaṇā     paññā     parittā     appamāṇārammaṇā     paññā
appamāṇā    parittārammaṇā    paññā    appamāṇā   appamāṇārammaṇā
paññā   .   tattha   katamā   parittā  parittārammaṇā  paññā  samādhissa
na   nikāmalābhissa   ārammaṇaṃ   thokaṃ   pharantassa  yā  uppajjati  paññā
pajānanā   .pe.  amoho  dhammavicayo  sammādiṭṭhi  ayaṃ  vuccati  parittā
parittārammaṇā   paññā   .   tattha   katamā  parittā  appamāṇārammaṇā
paññā    samādhissa    na   nikāmalābhissa   ārammaṇaṃ   vipulaṃ   pharantassa
yā    uppajjati    paññā    pajānanā   .pe.   amoho   dhammavicayo
sammādiṭṭhi    ayaṃ    vuccati   parittā   appamāṇārammaṇā   paññā  .
Tattha     katamā    appamāṇā    parittārammaṇā    paññā    samādhissa
nikāmalābhissa    ārammaṇaṃ   thokaṃ   pharantassa   yā   uppajjati   paññā
pajānanā    .pe.    amoho   dhammavicayo   sammādiṭṭhi   ayaṃ   vuccati
appamāṇā    parittārammaṇā   paññā   .   tattha   katamā   appamāṇā
appamāṇārammaṇā     paññā     samādhissa    nikāmalābhissa    ārammaṇaṃ
vipulaṃ   pharantassa   yā   uppajjati   paññā   pajānanā  .pe.  amoho
dhammavicayo    sammādiṭṭhi   ayaṃ   vuccati   appamāṇā   appamāṇārammaṇā
paññā. Imāni cattāri ārammaṇāni.
     [832]  Maggasamaṅgissa ñāṇaṃ jarāmaraṇepetaṃ ñāṇaṃ jarāmaraṇasamudayepetaṃ
ñāṇaṃ       jarāmaraṇanirodhepetaṃ      ñāṇaṃ      jarāmaraṇanirodhagāminiyā
Paṭipadāyapetaṃ   ñāṇaṃ   .   tattha   katamaṃ   jarāmaraṇe   ñāṇaṃ  jarāmaraṇaṃ
ārabbha   yā   uppajjati  paññā  pajānanā  .pe.  amoho  dhammavicayo
sammādiṭṭhi   idaṃ   vuccati  jarāmaraṇe  ñāṇaṃ  .  jarāmaraṇasamudayaṃ  ārabbha
.pe.     jarāmaraṇanirodhaṃ     ārabbha    .pe.    jarāmaraṇanirodhagāminiṃ
paṭipadaṃ   ārabbha   yā   uppajjati   paññā   pajānanā  .pe.  amoho
dhammavicayo     sammādiṭṭhi     idaṃ     vuccati    jarāmaraṇanirodhagāminiyā
paṭipadāya   ñāṇaṃ   .   maggasamaṅgissa   ñāṇaṃ  jātiyāpetaṃ  ñāṇaṃ  .pe.
Bhavepetaṃ   ñāṇaṃ   .pe.   upādānepetaṃ   ñāṇaṃ   .pe.  taṇhāyapetaṃ
ñāṇaṃ   .pe.   vedanāyapetaṃ   ñāṇaṃ   .pe.  phassepetaṃ  ñāṇaṃ  .pe.
Saḷāyatanepetaṃ   ñāṇaṃ  .pe.  nāmarūpepetaṃ  ñāṇaṃ  .pe.  viññāṇepetaṃ
ñāṇaṃ    .pe.    saṅkhāresupetaṃ    ñāṇaṃ    saṅkhārasamudayepetaṃ   ñāṇaṃ
saṅkhāranirodhepetaṃ     ñāṇaṃ     saṅkhāranirodhagāminiyā     paṭipadāyapetaṃ
ñāṇaṃ  .  tattha  katamaṃ  saṅkhāresu  ñāṇaṃ  saṅkhāre  ārabbha yā uppajjati
paññā    pajānanā    .pe.   amoho   dhammavicayo   sammādiṭṭhi   idaṃ
vuccati  saṅkhāresu  ñāṇaṃ  .  saṅkhārasamudayaṃ  ārabbha  .pe. Saṅkhāranirodhaṃ
ārabbha   .pe.   saṅkhāranirodhagāminiṃ   paṭipadaṃ   ārabbha  yā  uppajjati
paññā    pajānanā    .pe.   amoho   dhammavicayo   sammādiṭṭhi   idaṃ
vuccati saṅkhāranirodhagāminiyā paṭipadāya ñāṇaṃ.
                 Evaṃ catubbidhena ñāṇavatthu.



             The Pali Tipitaka in Roman Character Volume 35 page 443-451. http://84000.org/tipitaka/pali/roman_item_s.php?book=35&item=822&items=11              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=35&item=822&items=11&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=35&item=822&items=11              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=35&item=822&items=11              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=35&i=822              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=54&A=10166              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=10166              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :