ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Abhidhamma Pitaka Vol 4 : Abhi. Kathāvatthu
                    Bodhiyā buddhotikathā
     [937]  Bodhiyā  buddhoti . Āmantā. Bodhiyā niruddhāya vigatāya
paṭippassaddhāya abuddho hotīti. Na hevaṃ vattabbe .pe.
     [938]   Bodhiyā   buddhoti   .  āmantā  .  atītāya  bodhiyā
buddhoti. Na hevaṃ vattabbe .pe.
     [939]  Atītāya  bodhiyā  buddhoti  .  āmantā . Tāya bodhiyā
bodhikaraṇīyaṃ karotīti. Na hevaṃ vattabbe .pe.
     [940]   Tāya   bodhiyā   bodhikaraṇīyaṃ  karotīti  .  āmantā .
Tāya   bodhiyā   dukkhaṃ   parijānāti   samudayaṃ  pajahati  nirodhaṃ  sacchikaroti
maggaṃ bhāvetīti. Na hevaṃ vattabbe .pe.
     [941]   Bodhiyā  buddhoti  .  āmantā  .  anāgatāya  bodhiyā
@Footnote:1. Ma. samohito. 2-3. Ma. chaḷaṅgupekkhā.
Buddhoti. Na hevaṃ vattabbe .pe.
     [942]   Anāgatāya   bodhiyā   buddhoti  .  āmantā  .  tāya
bodhiyā bodhikaraṇīyaṃ karotīti. Na hevaṃ vattabbe .pe.
     [943]   Tāya   bodhiyā   bodhikaraṇīyaṃ  karotīti  .  āmantā .
Tāya   bodhiyā  dukkhaṃ  parijānāti  .pe.  maggaṃ  bhāvetīti  .  na  hevaṃ
vattabbe .pe.
     [944]  Paccuppannāya  bodhiyā  buddho  tāya  bodhiyā  bodhikaraṇīyaṃ
karotīti   .   āmantā   .   atītāya  bodhiyā  buddho  tāya  bodhiyā
bodhikaraṇīyaṃ karotīti. Na hevaṃ vattabbe .pe.
     [945]   Paccuppannāya   bodhiyā   buddho   tāya  bodhiyā  dukkhaṃ
parijānāti   samudayaṃ   pajahati   nirodhaṃ   sacchikaroti   maggaṃ  bhāvetīti .
Āmantā    .    atītāya   bodhiyā   buddho   tāya   bodhiyā   dukkhaṃ
parijānāti .pe. Maggaṃ bhāvetīti. Na hevaṃ vattabbe .pe.
     [946]  Paccuppannāya  bodhiyā  buddho  tāya  bodhiyā  bodhikaraṇīyaṃ
karotīti   .   āmantā  .  anāgatāya  bodhiyā  buddho  tāya  bodhiyā
bodhikaraṇīyaṃ karotīti. Na hevaṃ vattabbe .pe.
     [947]   Paccuppannāya   bodhiyā   buddho   tāya  bodhiyā  dukkhaṃ
parijānāti  .pe.  maggaṃ  bhāvetīti  .  āmantā  .  anāgatāya bodhiyā
buddho   tāya   bodhiyā   dukkhaṃ  parijānāti  .pe.  maggaṃ  bhāvetīti .
Na hevaṃ vattabbe .pe.
     [948]  Atītāya  bodhiyā  buddho  na  ca  tāya bodhiyā bodhikaraṇīyaṃ
karotīti   .   āmantā   .   paccuppannāya   bodhiyā   buddho  na  ca
tāya bodhiyā bodhikaraṇīyaṃ karotīti. Na hevaṃ vattabbe .pe.
     [949]   Atītāya   bodhiyā  buddho  na  ca  tāya  bodhiyā  dukkhaṃ
parijānāti   .pe.   maggaṃ   bhāvetīti   .  āmantā  .  paccuppannāya
bodhiyā   buddho   na   ca   tāya   bodhiyā   dukkhaṃ  parijānāti  .pe.
Maggaṃ bhāvetīti. Na hevaṃ vattabbe .pe.
     [950]   Anāgatāya   bodhiyā   buddho   na   ca  tāya  bodhiyā
bodhikaraṇīyaṃ   karotīti   .   āmantā  .  paccuppannāya  bodhiyā  buddho
na ca tāya bodhiyā bodhikaraṇīyaṃ karotīti. Na hevaṃ vattabbe .pe.
     [951]  Anāgatāya  bodhiyā  buddho  na  ca  tāya  bodhiyā  dukkhaṃ
parijānāti   .pe.   maggaṃ   bhāvetīti   .  āmantā  .  paccuppannāya
bodhiyā   buddho   na   ca   tāya   bodhiyā   dukkhaṃ  parijānāti  .pe.
Maggaṃ bhāvetīti. Na hevaṃ vattabbe .pe.
     [952]   Atītāya   bodhiyā   buddho  anāgatāya  bodhiyā  buddho
paccuppannāya    bodhiyā   buddhoti   .   āmantā   .   tīhi   bodhīhi
buddhoti. Na hevaṃ vattabbe .pe.
     [953]   Tīhi   bodhīhi   buddhoti   .  āmantā  .  satataṃ  samitaṃ
abbokiṇṇaṃ   tīhi   bodhīhi   samannāgato  samāhito  1-  tisso  bodhiyo
paccupaṭṭhitāti. Na hevaṃ vattabbe .pe.
@Footnote:1. Ma. samohito.
     [954]   Na   vattabbaṃ   bodhiyā  buddhoti  .  āmantā  .  nanu
bodhipaṭilābhā   buddhoti   .   āmantā  .  hañci  bodhipaṭilābhā  buddho
tena vata re vattabbe bodhiyā buddhoti.
     [955]  Bodhipaṭilābhā  buddhoti  .  bodhiyā buddhoti. Āmantā.
Bodhipaṭilābhā bodhīti. Na hevaṃ vattabbe .pe.
                    Bodhiyā buddhotikathā.
                           -------



             The Pali Tipitaka in Roman Character Volume 37 page 306-309. http://84000.org/tipitaka/pali/roman_item_s.php?book=37&item=937&items=19              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=37&item=937&items=19&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=37&item=937&items=19              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=37&item=937&items=19              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=37&i=937              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=4586              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=4586              Contents of The Tipitaka Volume 37 http://84000.org/tipitaka/read/?index_37

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :