ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [101]  Tena  kho  pana  samayena  magadhesu pañca ābādhā ussannā
honti    kuṭṭhaṃ    gaṇḍo   kilāso   soso   apamāro   .   manussā
pañcahi   ābādhehi   phuṭṭhā   jīvakaṃ   komārabhaccaṃ   upasaṅkamitvā  evaṃ
vadenti  1-  sādhu  no  ācariya  tikicchāhīti. Ahaṃ khvayyā 2- bahukicco
bahukaraṇīyo   rājā  ca  me  māgadho  seniyo  bimbisāro  upaṭṭhātabbo
itthāgārañca  buddhappamukho  ca  saṅgho  3-  nāhaṃ  sakkomi  tikicchitunti.
Sabbaṃ  sāpateyyañca  te  ācariya  hotu  mayañca  te  dāsā  sādhu  no
ācariya  tikicchāhīti  .  ahaṃ  khvayyā  4-  bahukicco  bahukaraṇīyo  rājā
ca   me   māgadho   seniyo   bimbisāro   upaṭṭhātabbo  itthāgārañca
buddhappamukho  ca  saṅgho  5-  nāhaṃ  sakkomi  tikicchitunti  .  athakho tesaṃ
manussānaṃ    etadahosi    ime   kho   samaṇā   sakyaputtiyā   sukhasīlā
sukhasamācārā    subhojanāni    bhuñjitvā    nīvātesu   sayanesu   sayanti
yannūna     mayaṃ     samaṇesu     sakyaputtiyesu    pabbajeyyāma    tattha
bhikkhū      ceva     upaṭṭhahissanti     jīvako     ca     komārabhacco
@Footnote: 1 Ma. Yu. vadanti .  2-4 Sī. ahamayyo. Ma. khvayyo. Yu. ahaṃ khoyyo.
@Rā. ahaṃ ayyo. ito paraṃ īdisameva.
@3-5 Ma. Yu. Rā. bhikkhusaṅgho. ito paraṃ īdisameva.
Tikicchissatīti   .   athakho   te   manussā  bhikkhū  upasaṅkamitvā  pabbajjaṃ
yāciṃsu   .   te  bhikkhū  pabbājesuṃ  upasampādesuṃ  .  te  bhikkhū  ceva
upaṭṭhahiṃsu   jīvako   ca   komārabhacco   tikicchi   .   tena   kho  pana
samayena    bhikkhū    bahū    gilāne   bhikkhū   upaṭṭhahantā   yācanabahulā
viññattibahulā    viharanti   gilānabhattaṃ   detha   gilānupaṭṭhākabhattaṃ   detha
gilānabhesajjaṃ   dethāti   .  jīvakopi  komārabhacco  bahū  gilāne  bhikkhū
tikicchanto aññataraṃ rājakiccaṃ parihāpesi.
     {101.1}   Aññataropi   puriso  pañcahi  ābādhehi  phuṭṭho  jīvakaṃ
komārabhaccaṃ  upasaṅkamitvā  etadavoca  sādhu  maṃ  ācariya  tikicchāhīti .
Ahaṃ  khvayya  bahukicco  bahukaraṇīyo rājā ca me māgadho seniyo bimbisāro
upaṭṭhātabbo   itthāgārañca   buddhappamukho   ca   saṅgho  nāhaṃ  sakkomi
tikicchitunti   .   sabbaṃ   sāpateyyañca   te   ācariya   hotu   ahañca
te   dāso   sādhu  maṃ  ācariya  tikicchāhīti  .  ahaṃ  khvayya  bahukicco
bahukaraṇīyo   rājā  ca  me  māgadho  seniyo  bimbisāro  upaṭṭhātabbo
itthāgārañca   buddhappamukho   ca   saṅgho  nāhaṃ  sakkomi  tikicchitunti .
Athakho   tassa   purisassa   etadahosi   ime   kho  samaṇā  sakyaputtiyā
sukhasīlā    sukhasamācārā    subhojanāni   bhuñjitvā   nīvātesu   sayanesu
sayanti     yannūnāhaṃ    samaṇesu    sakyaputtiyesu    pabbajeyyaṃ    tattha
bhikkhū    ceva   upaṭṭhahissanti   jīvako   ca   komārabhacco   tikicchissati
sohaṃ       1-      arogo      vibbhamissāmīti      .      athakho
@Footnote: 1 Ma. somhi.
So   puriso   bhikkhū   upasaṅkamitvā   pabbajjaṃ   yāci   .   taṃ   bhikkhū
pabbājesuṃ   upasampādesuṃ   .   taṃ   bhikkhū   ceva   upaṭṭhahiṃsu   jīvako
ca   komārabhacco   tikicchi   .  so  arogo  vibbhami  .  addasā  kho
jīvako    komārabhacco    taṃ    purisaṃ   vibbhantaṃ   disvāna   taṃ   purisaṃ
etadavoca   nanu   tvaṃ  ayya  1-  bhikkhūsu  pabbajito  ahosīti  .  evaṃ
ācariyāti  .  kissa  pana  tvaṃ  ayya  2-  evarūpaṃ  akāsīti  .  athakho
so   puriso   jīvakassa  komārabhaccassa  etamatthaṃ  ārocesi  .  jīvako
komārabhacco   ujjhāyati   khīyati   vipāceti   kathaṃ   hi   nāma  bhadantā
pañcahi ābādhehi phuṭṭhaṃ pabbājessantīti.
     {101.2}  Athakho  jīvako  komārabhacco  yena  bhagavā tenupasaṅkami
upasaṅkamitvā    bhagavantaṃ    abhivādetvā   ekamantaṃ   nisīdi   ekamantaṃ
nisinno   kho   jīvako  komārabhacco  bhagavantaṃ  etadavoca  sādhu  bhante
ayyā   pañcahi  ābādhehi  phuṭṭhaṃ  na  pabbājeyyunti  .  athakho  bhagavā
jīvakaṃ   komārabhaccaṃ  dhammiyā  kathāya  sandassesi  samādapesi  samuttejesi
sampahaṃsesi.
     {101.3}  Athakho  jīvako  komārabhacco  bhagavatā  dhammiyā  kathāya
sandassito     samādapito    samuttejito    sampahaṃsito    uṭṭhāyāsanā
bhagavantaṃ   abhivādetvā   padakkhiṇaṃ   katvā   pakkāmi  .  athakho  bhagavā
etasmiṃ  nidāne  etasmiṃ  pakaraṇe  dhammiṃ  kathaṃ  katvā  bhikkhū  āmantesi
na  bhikkhave  pañcahi  ābādhehi  phuṭṭho  pabbājetabbo  yo  pabbājeyya
@Footnote: 1-2 sabbattha ayyoti dissati.
Āpatti dukkaṭassāti.
     [102]   Tena   kho   pana  samayena  rañño  māgadhassa  seniyassa
bimbisārassa   paccanto   kupito   hoti   .   athakho   rājā  māgadho
seniyo    bimbisāro   senānāyake   mahāmatte   āṇāpesi   gacchatha
bhaṇe   paccantaṃ   uccinathāti   .   evaṃ   devāti   kho  senānāyakā
mahāmattā   rañño   māgadhassa   seniyassa   bimbisārassa  paccassosuṃ .
Athakho     abhiññātānaṃ    abhiññātānaṃ    yodhānaṃ    etadahosi    mayaṃ
kho   yuddhābhinandino   gacchantā   pāpañca   kammaṃ   1-  karoma  bahuñca
apuññaṃ   pasavāma  kena  nu  kho  mayaṃ  upāyena  pāpā  ca  virameyyāma
kalyāṇañca kareyyāmāti.
     {102.1}   Athakho  tesaṃ  yodhānaṃ  etadahosi  ime  kho  samaṇā
sakyaputtiyā    dhammacārino    samacārino    brahmacārino   saccavādino
sīlavanto    kalyāṇadhammā   sace   kho   mayaṃ   samaṇesu   sakyaputtiyesu
pabbajeyyāma    evaṃ    mayaṃ    pāpā   ca   virameyyāma   kalyāṇañca
kareyyāmāti   .   athakho   te   yodhā  bhikkhū  upasaṅkamitvā  pabbajjaṃ
yāciṃsu   .   te   bhikkhū   pabbājesuṃ   upasampādesuṃ  .  senānāyakā
mahāmattā   rājabhaṭe   pucchiṃsu   kinnu   kho   bhaṇe   itthannāmo   ca
itthannāmo   ca  yodhā  na  dissantīti  .  itthannāmo  ca  itthannāmo
ca   sāmi   yodhā   bhikkhūsu   pabbajitāti   .  senānāyakā  mahāmattā
ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma  samaṇā  sakyaputtiyā
rājabhaṭaṃ      pabbājessantīti      .     senānāyakā     mahāmattā
@Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi.
Rañño   māgadhassa   seniyassa   bimbisārassa   etamatthaṃ   ārocesuṃ .
Athakho   rājā   māgadho   seniyo   bimbisāro  vohārike  mahāmatte
pucchi  yo  bhaṇe  rājabhaṭaṃ  pabbājeti  kiṃ  so  pasavatīti  .  upajjhāyassa
deva    sīsaṃ    chedetabbaṃ   anussāvakassa   1-   jivhā   uddharitabbā
gaṇassa    upaḍḍhaphāsukā    bhañjitabbāti   .   athakho   rājā   māgadho
seniyo    bimbisāro    yena    bhagavā    tenupasaṅkami   upasaṅkamitvā
bhagavantaṃ    abhivādetvā   ekamantaṃ   nisīdi   ekamantaṃ   nisinno   kho
rājā    māgadho   seniyo   bimbisāro   bhagavantaṃ   etadavoca   santi
bhante   rājāno   assaddhā   appasannā   te   appamattakenapi  bhikkhū
viheṭheyyuṃ sādhu bhante ayyā rājabhaṭaṃ na pabbājeyyunti.
     {102.2}  Athakho  bhagavā  rājānaṃ  māgadhaṃ seniyaṃ bimbisāraṃ dhammiyā
kathāya  sandassesi  samādapesi  samuttejesi  sampahaṃsesi  .  athakho rājā
māgadho   seniyo   bimbisāro   bhagavatā   dhammiyā   kathāya  sandassito
samādapito     samuttejito     sampahaṃsito     uṭṭhāyāsanā    bhagavantaṃ
abhivādetvā   padakkhiṇaṃ   katvā   pakkāmi   .  athakho  bhagavā  etasmiṃ
nidāne  etasmiṃ  pakaraṇe  dhammiṃ  kathaṃ  katvā  bhikkhū āmantesi na bhikkhave
rājabhaṭo pabbājetabbo yo pabbājeyya āpatti dukkaṭassāti.



             The Pali Tipitaka in Roman Character Volume 4 page 148-152. http://84000.org/tipitaka/pali/roman_item_s.php?book=4&item=101&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=4&item=101&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=4&item=101&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=4&item=101&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=4&i=101              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=1233              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=1233              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :