ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)
     [60]  Tena  kho  pana  samayena  rañño  hatthī  maranti . Manussā
dubbhikkhe   hatthimaṃsaṃ   paribhuñjanti   bhikkhūnaṃ   piṇḍāya  carantānaṃ  hatthimaṃsaṃ
denti    .   bhikkhū   hatthimaṃsaṃ   paribhuñjanti   .   manussā   ujjhāyanti
khīyanti   vipācenti   kathaṃ   hi   nāma   samaṇā   sakyaputtiyā   hatthimaṃsaṃ
paribhuñjissanti   rājaṅgaṃ   hatthī   sace  rājā  jāneyya  na  tesaṃ  1-
attamano   assāti   .  bhagavato  etamatthaṃ  ārocesuṃ  .  na  bhikkhave
hatthimaṃsaṃ paribhuñjitabbaṃ yo paribhuñjeyya āpatti dukkaṭassāti.
     {60.1}  Tena  kho  pana  samayena  rañño assā maranti. Manussā
dubbhikkhe     assamaṃsaṃ     paribhuñjanti    bhikkhūnaṃ    piṇḍāya    carantānaṃ
assamaṃsaṃ    denti    .    bhikkhū   assamaṃsaṃ   paribhuñjanti   .   manussā
ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma  samaṇā  sakyaputtiyā
assamaṃsaṃ    paribhuñjissanti   rājaṅgaṃ   assā   sace   rājā   jāneyya
na  tesaṃ  2-  attamano  assāti  .  bhagavato  etamatthaṃ  ārocesuṃ .
Na    bhikkhave    assamaṃsaṃ    paribhuñjitabbaṃ   yo   paribhuñjeyya   āpatti
dukkaṭassāti.
     {60.2}   Tena   kho  pana  samayena  manussā  dubbhikkhe  sunakhamaṃsaṃ
paribhuñjanti   bhikkhūnaṃ   piṇḍāya   carantānaṃ   sunakhamaṃsaṃ   denti   .  bhikkhū
sunakhamaṃsaṃ    paribhuñjanti   .   manussā   ujjhāyanti   khīyanti   vipācenti
kathaṃ    hi    nāma    samaṇā    sakyaputtiyā    sunakhamaṃsaṃ   paribhuñjissanti
@Footnote: 1-2 Ma. Yu. nesaṃ.
Jeguccho  sunakho  paṭikkūloti  1-  .  bhagavato  etamatthaṃ  ārocesuṃ .
Na    bhikkhave    sunakhamaṃsaṃ    paribhuñjitabbaṃ   yo   paribhuñjeyya   āpatti
dukkaṭassāti.
     {60.3}   Tena   kho   pana  samayena  manussā  dubbhikkhe  ahimaṃsaṃ
paribhuñjanti   bhikkhūnaṃ   piṇḍāya   carantānaṃ   ahimaṃsaṃ   denti   .   bhikkhū
ahimaṃsaṃ    paribhuñjanti    .   manussā   ujjhāyanti   khīyanti   vipācenti
kathaṃ    hi    nāma    samaṇā    sakyaputtiyā    ahimaṃsaṃ    paribhuñjissanti
jeguccho   ahi   paṭikkūloti   .   supassopi   nāgarājā  yena  bhagavā
tenupasaṅkami     upasaṅkamitvā     bhagavantaṃ    abhivādetvā    ekamantaṃ
aṭṭhāsi   .   ekamantaṃ   ṭhito   kho   supasso   nāgarājā   bhagavantaṃ
etadavoca    santi    bhante    nāgā    assaddhā   appasannā   te
appamattakepi   bhikkhū   viheṭheyyuṃ   sādhu   bhante   ayyā   ahimaṃsaṃ  na
paribhuñjeyyunti.
     {60.4}    Athakho    bhagavā    supassaṃ    nāgarājānaṃ   dhammiyā
kathāya   sandassesi   samādapesi   samuttejesi   sampahaṃsesi   .  athakho
supasso   nāgarājā   bhagavatā   dhammiyā  kathāya  sandassito  samādapito
samuttejito    sampahaṃsito    bhagavantaṃ   abhivādetvā   padakkhiṇaṃ   katvā
pakkāmi   .   athakho  bhagavā  etasmiṃ  nidāne  etasmiṃ  pakaraṇe  dhammiṃ
kathaṃ   katvā   bhikkhū   āmantesi  na  bhikkhave  ahimaṃsaṃ  paribhuñjitabbaṃ  yo
paribhuñjeyya   āpatti   dukkaṭassāti   .    tena   kho   pana  samayena
luddhakā    2-    sīhaṃ    hantvā   sīhamaṃsaṃ   3-   paribhuñjanti   bhikkhūnaṃ
@Footnote: 1 Po. sunakhamaṃso paṭikkulo jegucchoti. 2 Sī. Ma. Yu. luddakā. 3 Ma. Yu. maṃsaṃ.
Piṇḍāya   carantānaṃ   sīhamaṃsaṃ   denti   .   bhikkhū  sīhamaṃsaṃ   paribhuñjitvā
araññe   viharanti   .   sīhā   sīhamaṃsagandhena   bhikkhū   paripātenti .
Bhagavato   etamatthaṃ   ārocesuṃ   .  na  bhikkhave   sīhamaṃsaṃ  paribhuñjitabbaṃ
yo paribhuñjeyya āpatti dukkaṭassāti.
     {60.5}  Tena  kho  pana  samayena luddhakā byagghaṃ hantvā byagghamaṃsaṃ
paribhuñjanti   bhikkhūnaṃ   piṇḍāya   carantānaṃ   byagghamaṃsaṃ   denti  .  bhikkhū
byagghamaṃsaṃ   paribhuñjitvā   araññe  viharanti  .  byagghā  byagghamaṃsagandhena
bhikkhū  paripātenti  .  bhagavato etamatthaṃ ārocesuṃ. Na bhikkhave byagghamaṃsaṃ
paribhuñjitabbaṃ yo paribhuñjeyya āpatti dukkaṭassāti.
     {60.6}  Tena  kho  pana  samayena  luddhakā  dīpiṃ  hantvā  dīpimaṃsaṃ
paribhuñjanti   bhikkhūnaṃ   piṇḍāya   carantānaṃ   dīpimaṃsaṃ   denti   .   bhikkhū
dīpimaṃsaṃ    paribhuñjitvā    araññe    viharanti   .   dīpī   dīpimaṃsagandhena
bhikkhū   paripātenti   .  bhagavato  etamatthaṃ  ārocesuṃ  .  na  bhikkhave
dīpimaṃsaṃ paribhuñjitabbaṃ yo paribhuñjeyya āpatti dukkaṭassāti.
     {60.7}  Tena  kho  pana  samayena  luddhakā  acchaṃ hantvā acchamaṃsaṃ
paribhuñjanti   bhikkhūnaṃ   piṇḍāya   carantānaṃ   acchamaṃsaṃ   denti   .  bhikkhū
acchamaṃsaṃ   paribhuñjitvā   araññe   viharanti   .   acchā  acchamaṃsagandhena
bhikkhū   paripātenti   .  bhagavato  etamatthaṃ  ārocesuṃ  .  na  bhikkhave
acchamaṃsaṃ paribhuñjitabbaṃ yo paribhuñjeyya āpatti dukkaṭassāti.
     {60.8}    Tena    kho    pana    samayena    luddhakā   taracchaṃ
hantvā       taracchamaṃsaṃ       paribhuñjanti       bhikkhūnaṃ       piṇḍāya
Carantānaṃ    taracchamaṃsaṃ    denti    .   bhikkhū   taracchamaṃsaṃ   paribhuñjitvā
araññe   viharanti   .  taracchā  taracchamaṃsagandhena  bhikkhū  paripātenti .
Bhagavato   etamatthaṃ   ārocesuṃ  .  na  bhikkhave  taracchamaṃsaṃ  paribhuñjitabbaṃ
yo paribhuñjeyya āpatti dukkaṭassāti.
                 Suppiyabhāṇavāraṃ niṭṭhitaṃ dutiyaṃ.



             The Pali Tipitaka in Roman Character Volume 5 page 73-76. http://84000.org/tipitaka/pali/roman_item_s.php?book=5&item=60&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=5&item=60&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=5&item=60&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=5&item=60&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=5&i=60              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=3972              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=3972              Contents of The Tipitaka Volume 5 http://84000.org/tipitaka/read/?index_5

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :