[23] Tena kho pana samayena rañño māgadhassa seniyassa
bimbisārassa ārāme ambā phalino 2- honti . raññā ca 3-
māgadhena seniyena bimbisārena anuññātaṃ hoti yathāsukhaṃ ayyā
ambaṃ paribhuñjantūti . chabbaggiyā bhikkhū taruṇaññeva ambaṃ
pātāpetvā paribhuñjiṃsu . rañño ca māgadhassa seniyassa bimbisārassa
ambena attho hoti . athakho rājā māgadho seniyo bimbisāro
manusse āṇāpesi gacchatha bhaṇe ārāmaṃ gantvā ambaṃ
@Footnote: 1 Ma. Yu. diṭṭhānugatiṃ āpajjati. 2 Yu. phalitā. 3 Ma. ayaṃ pāṭho natthi.
Āharathāti . evaṃ devāti kho te manussā rañño māgadhassa
seniyassa bimbisārassa paṭissutvā ārāmaṃ gantvā ārāmapālaṃ 1-
etadavocuṃ devassa bhaṇe ambena attho ambaṃ dethāti . natthayyā
ambaṃ taruṇaññeva ambaṃ pātāpetvā bhikkhū paribhuñjiṃsūti . athakho
te manussā rañño māgadhassa seniyassa bimbisārassa etamatthaṃ
ārocesuṃ . suparibhuttaṃ bhaṇe ayyehi ambaṃ apica bhagavatā mattā
vaṇṇitāti . manussā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma
samaṇā sakyaputtiyā na mattaṃ jānitvā rañño ambaṃ paribhuñjissantīti.
Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ
.pe. athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ .pe. Na bhikkhave
ambaṃ paribhuñjitabbaṃ yo paribhuñjeyya āpatti dukkaṭassāti.
[24] Tena kho pana samayena aññatarassa pūgassa saṅghabhattaṃ hoti.
Sūpe ambapesikā 2- pakkhittā honti . bhikkhū kukkuccāyantā
na paṭiggaṇhanti .pe. paṭiggaṇhatha bhikkhave paribhuñjatha anujānāmi
bhikkhave ambapesikanti.
[25] Tena kho pana samayena aññatarassa pūgassa saṅghabhattaṃ
hoti . tena pariyāpuṇiṃsu ambapesikaṃ 3- kātuṃ. Bhattagge sakaleheva
ambehi caranti 4- . bhikkhū kukkuccāyantā na paṭiggaṇhanti .pe.
@Footnote: 1 Yu. ārāmapāle. 2 Ma. Yu. abbapesikāyo. 3 Yu. pesikaṃ. 4 Ma. denti.
Paṭiggaṇhatha bhikkhave paribhuñjatha anujānāmi bhikkhave pañcahi
samaṇakappehi phalaṃ paribhuñjituṃ aggiparicitaṃ satthaparicitaṃ nakhaparicitaṃ
abījaṃ nibbaṭṭabījaññeva 1- pañcamaṃ anujānāmi bhikkhave imehi
pañcahi samaṇakappehi phalaṃ paribhuñjitunti.
The Pali Tipitaka in Roman Character Volume 7 page 9-11.
http://84000.org/tipitaka/pali/roman_item_s.php?book=7&item=23&items=3
Classified by [Item Number] :-
http://84000.org/tipitaka/pali/roman_item_s.php?book=7&item=23&items=3&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=23&items=3
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=7&item=23&items=3
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=7&i=23
Contents of The Tipitaka Volume 7
http://84000.org/tipitaka/read/?index_7
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com