ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [372]   Tena   kho  pana  samayena  bhagavā  gijjhakūṭassa  pabbatassa
chāyāyaṃ    2-   caṅkamati   .   athakho   devadatto   gijjhakūṭaṃ   pabbataṃ
abhirūyhitvā   3-   mahatiṃ   silaṃ   pavijjhi   imāya  samaṇaṃ  gotamaṃ  jīvitā
voropessāmīti  .  dve  pabbatakūṭā  samāgantvā  taṃ  silaṃ sampaṭicchiṃsu.
Tato   papaṭikā   uppatitvā   bhagavato   pāde   ruhiraṃ   uppādesi .
Athakho   bhagavā   uddhaṃ   ulloketvā  devadattaṃ  etadavoca  bahuṃ  tayā
moghapurisa     apuññaṃ    pasutaṃ    yaṃ    tvaṃ    duṭṭhacitto    vadhakacitto
tathāgatassa ruhiraṃ uppādesīti.
     {372.1}   Athakho   bhagavā   bhikkhū   āmantesi   idaṃ   bhikkhave
devadattena     paṭhamaṃ     anantarikakammaṃ    upacitaṃ    yaṃ    duṭṭhacittena
vadhakacittena    tathāgatassa    ruhiraṃ    uppāditanti   .   assosuṃ   kho
bhikkhū  devadattena  kira  bhagavato  vadho  payuttoti  .  te  ca  4- bhikkhū
bhagavato   vihārassa   parito   parito  caṅkamanti  uccāsaddā  mahāsaddā
@Footnote: 1 Ma. pāṇupetaṃ saraṇaṃ gateti. 2 Ma. chāyāya. Yu. pacchāyāyaṃ.
@3 Ma. ārūhitvā. Yu. abhirūhitvā. 4 Yu. tedha.
Sajjhāyaṃ karontā bhagavato rakkhāvaraṇaguttiyā.
     {372.2}  Assosi  kho  bhagavā  uccāsaddaṃ  mahāsaddaṃ sajjhāyasaddaṃ
sutvāna   āyasmantaṃ   ānandaṃ   āmantesi   kinnu   kho  so  ānanda
uccāsaddo   mahāsaddo  sajjhāyasaddoti  .  assosuṃ  kho  bhante  bhikkhū
devadattena  kira  bhagavato  vadho  payuttoti  te  ca  bhante bhikkhū bhagavato
vihārassa   parito   parito   caṅkamanti  uccāsaddā  mahāsaddā  sajjhāyaṃ
karontā   bhagavato   rakkhāvaraṇaguttiyā  so  eso  bhagavā  uccāsaddo
mahāsaddo   sajjhāyasaddoti   .   tenahānanda  mama  vacanena  te  bhikkhū
āmantehi satthā āyasmante āmantetīti.
     {372.3}  Evaṃ  bhanteti kho āyasmā ānando bhagavato paṭissutvā
yena  te  bhikkhū  tenupasaṅkami  upasaṅkamitvā  te  bhikkhū etadavoca satthā
āyasmante   āmantetīti  .  evamāvusoti  kho  te  bhikkhū  āyasmato
ānandassa    paṭissutvā   yena   bhagavā   tenupasaṅkamiṃsu   upasaṅkamitvā
bhagavantaṃ    abhivādetvā   ekamantaṃ   nisīdiṃsu   .   ekamantaṃ   nisinne
kho   te   bhikkhū   bhagavā  etadavoca  aṭṭhānametaṃ  bhikkhave  anavakāso
yo    parupakkamena   tathāgataṃ   jīvitā   voropeyya   na   parupakkamena
bhikkhave tathāgatā parinibbāyanti 1-.
     {372.4}   Pañcime   bhikkhave   satthāro   santo   saṃvijjamānā
lokasmiṃ     katame     pañca    idha    bhikkhave    ekacco    satthā
aparisuddhasīlo        samāno        parisuddhasīlomhīti       paṭijānāti
@Footnote: 1 Ma. Yu. Rā. anupakkamena bhikkhave tathāgatā parinibbāyanti.
Parisuddhaṃ   me   sīlaṃ   pariyodātaṃ  asaṅkiliṭṭhanti  ca  .  tamenaṃ  sāvakā
evaṃ    jānanti    ayaṃ   kho   bhavaṃ   satthā   aparisuddhasīlo   samāno
parisuddhasīlomhīti     paṭijānāti    parisuddhaṃ    me    sīlaṃ    pariyodātaṃ
asaṅkiliṭṭhanti    ca    mayañceva    kho    pana   gihīnaṃ   āroceyyāma
nāssassa    manāpaṃ    yaṃ   kho   panassa   amanāpaṃ   kathantaṃ   mayantena
samudācareyyāma    sammannati    kho   pana   cīvarapiṇḍapātasenāsanagilāna-
paccayabhesajjaparikkhārena    yaṃ    tumo    karissati   tumo   va   tena
paññāyissatīti   .   evarūpaṃ   kho   bhikkhave   satthāraṃ  sāvakā  sīlato
rakkhanti   .   evarūpo   ca   pana   satthā   sāvakehi   sīlato  rakkhaṃ
paccāsiṃsati.
     [373]   Puna   caparaṃ  bhikkhave  idhekacco  satthā  aparisuddhājīvo
samāno    parisuddhājīvomhīti    paṭijānāti    .pe.    evarūpaṃ    kho
bhikkhave   satthāraṃ   sāvakā   ājīvato  rakkhanti  .  evarūpo  ca  pana
satthā sāvakehi ājīvato rakkhaṃ paccāsiṃsati.
     [374]  Puna  caparaṃ  bhikkhave  idhekacco satthā aparisuddhadhammadesano
samāno    parisuddhadhammadesanomhīti   paṭijānāti   .pe.   evarūpaṃ   kho
bhikkhave  satthāraṃ  sāvakā  dhammadesanato  rakkhanti  .  evarūpo  ca  pana
satthā sāvakehi dhammadesanato rakkhaṃ paccāsiṃsati.
     [375]   Puna   caparaṃ   bhikkhave   idhekacco   satthā  aparisuddha-
veyyākaraṇo      samāno     parisuddhaveyyākaraṇomhīti     paṭijānāti
.pe.    Evarūpaṃ   kho   bhikkhave   satthāraṃ   sāvakā   veyyākaraṇato
rakkhanti   .  evarūpo  ca  pana  satthā  sāvakehi  veyyākaraṇato  rakkhaṃ
paccāsiṃsati.
     [376]  Puna  caparaṃ  bhikkhave  idhekacco satthā aparisuddhañāṇadassano
samāno     parisuddhañāṇadassanomhīti     paṭijānāti     parisuddhaṃ     me
ñāṇadassanaṃ    pariyodātaṃ    asaṅkiliṭṭhanti    ca   .   tamenaṃ   sāvakā
evaṃ    jānanti    ayaṃ    kho    bhavaṃ    satthā   aparisuddhañāṇadassano
parisuddhañāṇadassanomhīti         paṭijānāti        parisuddhaṃ        me
ñāṇadassanaṃ    pariyodātaṃ    asaṅkiliṭṭhanti    ca   mayañceva   kho   pana
gihīnaṃ   āroceyyāma   nāssassa   manāpaṃ   yaṃ   kho   panassa  amanāpaṃ
kathantaṃ     mayantena     samudācareyyāma     sammannati     kho    pana
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena        yaṃ       tumo
karissati   tumo   va   tena   paññāyissatīti   .  evarūpaṃ  kho  bhikkhave
satthāraṃ   sāvakā   ñāṇadassanato   rakkhanti   .   evarūpo   ca   pana
satthā sāvakehi ñāṇadassanato rakkhaṃ paccāsiṃsati.
     {376.1}  Ime  kho  bhikkhave  pañca  satthāro santo saṃvijjamānā
lokasmiṃ  .  ahaṃ  kho  pana  bhikkhave  parisuddhasīlo samāno parisuddhasīlomhīti
paṭijānāmi   parisuddhaṃ   me   sīlaṃ   pariyodātaṃ  asaṅkiliṭṭhanti  ca  .  na
ca   maṃ  sāvakā  sīlato  rakkhanti  .  na  cāhaṃ  sāvakehi  sīlato  rakkhaṃ
paccāsiṃsāmi   .   ahaṃ   kho   pana   bhikkhave   parisuddhājīvo   samāno
.pe.    Parisuddhadhammadesano    samāno    .pe.   parisuddhaveyyākaraṇo
.pe.      parisuddhañāṇadassano      samāno     parisuddhañāṇadassanomhīti
paṭijānāmi    parisuddhaṃ    me    ñāṇadassanaṃ   pariyodātaṃ   asaṅkiliṭṭhanti
ca   .   na   ca   maṃ   sāvakā   ñāṇadassanato  rakkhanti  .  na  cāhaṃ
sāvakehi    ñāṇadassanato    rakkhaṃ    paccāsiṃsāmi    .    aṭṭhānametaṃ
bhikkhave   anavakāso   yo   parupakkamena   tathāgataṃ  jīvitā  voropeyya
na    parupakkamena    bhikkhave    tathāgatā   parinibbāyanti   .   gacchatha
tumhe bhikkhave yathāvihāraṃ arakkhiyā bhikkhave tathāgatāti.



             The Pali Tipitaka in Roman Character Volume 7 page 183-187. http://84000.org/tipitaka/pali/roman_item_s.php?book=7&item=372&items=5              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=7&item=372&items=5&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=372&items=5              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=7&item=372&items=5              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=7&i=372              Contents of The Tipitaka Volume 7 http://84000.org/tipitaka/read/?index_7

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :