ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [618]   Athakho   āyasmā   mahākassapo  saṅghaṃ  ñāpesi  suṇātu
me   āvuso   saṅgho   yadi   saṅghassa   pattakallaṃ   ahaṃ  upāliṃ  vinayaṃ
puccheyyanti    .   āyasmā   upāli   saṅghaṃ   ñāpesi   suṇātu   me
bhante     saṅgho    yadi    saṅghassa    pattakallaṃ    ahaṃ    āyasmatā
mahākassapena   vinayaṃ   puṭṭho   vissajjeyyanti   .   athakho   āyasmā
mahākassapo     āyasmantaṃ    upāliṃ    etadavoca    paṭhamaṃ    āvuso
@Footnote: 1 Yu. āvajjesi.
Upāli   pārājikaṃ   kattha   paññattanti   .  vesāliyā  bhanteti  .  kaṃ
ārabbhāti   .  sudinnaṃ  kalandaputtaṃ  ārabbhāti  .  kismiṃ  vatthusminti .
Methunadhammeti    .    athakho    āyasmā    mahākassapo    āyasmantaṃ
upāliṃ    paṭhamassa    pārājikassa    vatthumpi   pucchi   nidānampi   pucchi
puggalampi     pucchi     paññattimpi    pucchi    anuppaññattimpi    pucchi
āpattimpi    pucchi    anāpattimpi    pucchi    dutiyampanāvuso    upāli
pārājikaṃ  kattha  paññattanti  .  rājagahe  bhanteti  .  kaṃ  ārabbhāti.
Dhaniyaṃ kumbhakāraputtaṃ ārabbhāti. Kismiṃ vatthusminti. Adinnādāneti.
     {618.1}   Athakho   āyasmā   mahākassapo   āyasmantaṃ  upāliṃ
dutiyassa    pārājikassa   vatthumpi   pucchi   nidānampi   pucchi   puggalampi
pucchi     paññattimpi    pucchi    anuppaññattimpi    pucchi    āpattimpi
pucchi     anāpattimpi    pucchi    tatiyampanāvuso    upāli    pārājikaṃ
kattha   paññattanti   .   vesāliyā   bhanteti   .   kaṃ  ārabbhāti .
Sambahule  bhikkhū  ārabbhāti  .  kismiṃ  vatthusminti  .  manussaviggaheti .
Athakho   āyasmā  mahākassapo  āyasmantaṃ  upāliṃ  tatiyassa  pārājikassa
vatthumpi    pucchi    nidānampi    pucchi   puggalampi   pucchi   paññattimpi
pucchi     anuppaññattimpi    pucchi    āpattimpi    pucchi    anāpattimpi
pucchi    catutthampanāvuso    upāli   pārājikaṃ   kattha   paññattanti  .
Vesāliyā   bhanteti   .   kaṃ   ārabbhāti   .   vaggumudātīriye  bhikkhū
ārabbhāti   .   kismiṃ   vatthusminti   .  uttarimanussadhammeti  .  athakho
Āyasmā    mahākassapo   āyasmantaṃ   upāliṃ   catutthassa   pārājikassa
vatthumpi    pucchi    nidānampi    pucchi   puggalampi   pucchi   paññattimpi
pucchi     anuppaññattimpi    pucchi    āpattimpi    pucchi    anāpattimpi
pucchi   eteneva  upāyena  ubhatovinaye  1-  pucchi  .  puṭṭho  puṭṭho
āyasmā upāli vissajjesi.
     [619]   Athakho   āyasmā   mahākassapo  saṅghaṃ  ñāpesi  suṇātu
me    āvuso    saṅgho    yadi   saṅghassa   pattakallaṃ   ahaṃ   ānandaṃ
dhammaṃ   puccheyyanti   .   āyasmā   ānando   saṅghaṃ  ñāpesi  suṇātu
me    bhante    saṅgho   yadi   saṅghassa   pattakallaṃ   ahaṃ   āyasmatā
mahākassapena dhammaṃ puṭṭho vissajjeyyanti.
     {619.1}   Athakho   āyasmā   mahākassapo  āyasmantaṃ  ānandaṃ
etadavoca    brahmajālaṃ    āvuso    ānanda   kattha   bhāsitanti  .
Antarā   ca   bhante   rājagahaṃ  antarā  ca  nāḷandaṃ  rājāgāre  2-
ambalaṭṭhikāyāti   3-   .   kaṃ   ārabbhāti   .  suppiyañca  paribbājakaṃ
brahmadattañca     māṇavanti    .    athakho    āyasmā    mahākassapo
āyasmantaṃ    ānandaṃ    brahmajālassa    nidānampi    pucchi   puggalampi
pucchi    sāmaññaphalaṃ    panāvuso    ānanda    kattha    bhāsitanti   .
Rājagahe   bhante   jīvakambavaneti   .  kena  saddhinti  .  ajātasattunā
vedehiputtena     saddhinti    .    athakho    āyasmā    mahākassapo
āyasmantaṃ       ānandaṃ      sāmaññaphalassa      nidānampi      pucchi
@Footnote: 1 Ma. ubhatovibhaṅge. 2 Ma. Yu. rājagārake. 3 Yu. ambalaṭṭhikāyanti.
Puggalampi   pucchi   eteneva   upāyena   pañca   nikāye   pucchi  .
Puṭṭho puṭṭho āyasmā ānando vissajjesi.



             The Pali Tipitaka in Roman Character Volume 7 page 382-385. http://84000.org/tipitaka/pali/roman_item_s.php?book=7&item=618&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=7&item=618&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=618&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=7&item=618&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=7&i=618              Contents of The Tipitaka Volume 7 http://84000.org/tipitaka/read/?index_7

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :