ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
                      Sattasatikakkhandhakaṃ
     [630]   Tena   kho   pana   samayena   vassasataparinibbute  bhagavati
vesālikā    vajjiputtakā    bhikkhū   vesāliyaṃ   dasa   vatthūni   dīpenti
kappati      siṅgiloṇakappo      kappati      dvaṅgulakappo      kappati
gāmantarakappo     kappati     āvāsakappo     kappati     anumatikappo
kappati    āciṇṇakappo    kappati   amathitakappo   kappati   jalogiṃ   1-
pātuṃ kappati adasakaṃ nisīdanaṃ kappati jātarūparajatanti.
     [631]  Tena  kho  pana  samayena  āyasmā  yaso  kākaṇḍakaputto
vajjīsu   cārikañcaramāno   yena   vesālī   tadavasari   .   tatra   sudaṃ
āyasmā    yaso    kākaṇḍakaputto    vesāliyaṃ    viharati    mahāvane
kūṭāgārasālāyaṃ.
     [632]   Tena  kho  pana  samayena  vesālikā  vajjiputtakā  bhikkhū
tadahuposathe   kaṃsacāṭiṃ   2-   udakena   pūretvā   majjhe  bhikkhusaṅghassa
ṭhapetvā  āgatāgate  3-  vesālike  upāsake evaṃ vadenti dethāvuso
saṅghassa    kahāpaṇampi    aḍḍhampi    pādampi    māsakarūpampi    bhavissati
saṅghassa   parikkhārena   karaṇīyanti   .   evaṃ   vutte  āyasmā  yaso
kākaṇḍakaputto    vesālike    upāsake    etadavoca   mā   āvuso
adattha     saṅghassa    kahāpaṇampi    aḍḍhampi    pādampi    māsakarūpampi
@Footnote: 1 Yu. jalogi. 2 Ma. Yu. Rā. kaṃsapāṭiṃ. 3 Yu. Rā. āgate.
Na    kappati    samaṇānaṃ    sakyaputtiyānaṃ   jātarūparajataṃ   na   sādiyanti
samaṇā      sakyaputtiyā     jātarūparajataṃ     nappaṭiggaṇhanti     samaṇā
sakyaputtiyā        jātarūparajataṃ        nikkhittamaṇisuvaṇṇā       samaṇā
sakyaputtiyā  apetajātarūparajatāti  .  evampi  kho  vesālikā  upāsakā
āyasmatā   yasena   kākaṇḍakaputtena   vuccamānā   adaṃsuyeva   saṅghassa
kahāpaṇampi   aḍḍhampi   pādampi   māsakarūpampi   .   athakho   vesālikā
vajjiputtakā  bhikkhū  tassā  rattiyā  accayena  taṃ  hiraññaṃ  bhikkhuggena 1-
paṭivisaṃ   ṭhapetvā   bhājesuṃ   .  athakho  vesālikā  vajjiputtakā  bhikkhū
āyasmantaṃ    yasaṃ   kākaṇḍakaputtaṃ   etadavocuṃ   eso   te   āvuso
yasa    hiraññassa    paṭivisoti    .   natthi   me   āvuso   hiraññassa
paṭiviso nāhaṃ hiraññaṃ sādiyāmīti.
     [633]   Athakho   vesālikā   vajjiputtakā   bhikkhū  ayaṃ  āvuso
yaso   kākaṇḍakaputto   upāsake   saddhe  pasanne  akkosati  paribhāsati
appasādaṃ    karoti    handassa    mayaṃ   paṭisāraṇīyakammaṃ   karomāti  .
Te    tassa    paṭisāraṇīyakammaṃ   akaṃsu   .   athakho   āyasmā   yaso
kākaṇḍakaputto   vesālike   vajjiputtake   bhikkhū   etadavoca   bhagavatā
āvuso      paññattaṃ     paṭisāraṇīyakammakatassa     bhikkhuno     anudūto
dātabboti   detha  me  āvuso  anudūtaṃ  bhikkhunti  .  athakho  vesālikā
vajjiputtakā    bhikkhū   ekaṃ   bhikkhuṃ   sammannitvā   āyasmato   yasassa
kākaṇḍakaputtassa    anudūtaṃ    adaṃsu    .    athakho    āyasmā   yaso
@Footnote: 1 Ma. Yu. bhikkhaggena.
Kākaṇḍakaputto    anudūtena    bhikkhunā    saddhiṃ    vesāliṃ    pavisitvā
vesālike   upāsake   etadavoca  ahaṃ  kirāyasmante  upāsake  saddhe
pasanne    akkosāmi   paribhāsāmi   appasādaṃ   karomi   yohaṃ   adhammaṃ
adhammoti    vadāmi    dhammaṃ    dhammoti    vadāmi    avinayaṃ   avinayoti
vadāmi vinayaṃ vinayoti vadāmi.
     [634]  Ekamidaṃ  āvuso  samayaṃ  bhagavā  sāvatthiyaṃ viharati jetavane
anāthapiṇḍikassa   ārāme   .   tatra   kho   āvuso   bhagavā   bhikkhū
āmantesi   cattārome   bhikkhave   candimasuriyānaṃ   upakkilesā   yehi
upakkilesehi    upakkiliṭṭhā   candimasuriyā   na   tapanti   na   bhāsanti
na   virocanti   .   katame  cattāro  .  abbhaṃ  bhikkhave  candimasuriyānaṃ
upakkileso   yena   upakkilesena  upakkiliṭṭhā  candimasuriyā  na  tapanti
na   bhāsanti   na  virocanti  mahikā  bhikkhave  candimasuriyānaṃ  upakkileso
yena    upakkilesena    upakkiliṭṭhā    candimasuriyā   na   tapanti   na
bhāsanti   na   virocanti   dhūmarajo   bhikkhave  candimasuriyānaṃ  upakkileso
yena   upakkilesena   upakkiliṭṭhā  candimasuriyā  na  tapanti  na  bhāsanti
virocanti    rāhu    bhikkhave    asurindo   candimasuriyānaṃ   upakkileso
yena    upakkilesena    upakkiliṭṭhā    candimasuriyā   na   tapanti   na
bhāsanti   na   virocanti   ime   kho  bhikkhave  cattāro  candimasuriyānaṃ
upakkilesā    yehi    upakkilesehi    upakkiliṭṭhā   candimasuriyā   na
tapanti   na  bhāsanti  na  virocanti  evameva  kho  bhikkhave  cattārome
Samaṇabrāhmaṇānaṃ    upakkilesā    yehi    upakkilesehi    upakkiliṭṭhā
eke   samaṇabrāhmaṇā   na   tapanti   na   bhāsanti   na  virocanti .
Katame   cattāro   .   santi   bhikkhave   eke   samaṇabrāhmaṇā  suraṃ
pivanti   merayaṃ   pivanti   surāmerayapānā   appaṭiviratā   ayaṃ  bhikkhave
paṭhamo     samaṇabrāhmaṇānaṃ     upakkileso     yena     upakkilesena
upakkiliṭṭhā   eke   samaṇabrāhmaṇā   na   tapanti   na   bhāsanti   na
virocanti    puna    caparaṃ    bhikkhave   eke   samaṇabrāhmaṇā   methunaṃ
dhammaṃ   paṭisevanti   methunadhammā   appaṭiviratā   ayaṃ   bhikkhave   dutiyo
samaṇabrāhmaṇānaṃ    upakkileso    yena    upakkilesena    upakkiliṭṭhā
eke    samaṇabrāhmaṇā    na   tapanti   na   bhāsanti   na   virocanti
puna   caparaṃ   bhikkhave   eke   samaṇabrāhmaṇā   jātarūparajataṃ  sādiyanti
jātarūparajatappaṭiggahaṇā     appaṭiviratā     ayaṃ     bhikkhave     tatiyo
samaṇabrāhmaṇānaṃ    upakkileso    yena    upakkilesena    upakkiliṭṭhā
eke    samaṇabrāhmaṇā    na   tapanti   na   bhāsanti   na   virocanti
puna    caparaṃ    bhikkhave   eke   samaṇabrāhmaṇā   micchājīvena   jīvitaṃ
kappenti     micchājīvā     appaṭiviratā    ayaṃ    bhikkhave    catuttho
samaṇabrāhmaṇānaṃ    upakkileso    yena    upakkilesena    upakkiliṭṭhā
eke   samaṇabrāhmaṇā   na   tapanti   na  bhāsanti  na  virocanti  ime
kho    bhikkhave    cattāro    samaṇabrāhmaṇānaṃ    upakkilesā    yehi
upakkilesehi   upakkiliṭṭhā   eke   samaṇabrāhmaṇā   na   tapanti   na
Bhāsanti   na   virocantīti  1-  .  idamavocāvuso  bhagavā  idaṃ  vatvāna
sugato athāparaṃ etadavoca satthā
     [635] Rāgadosaparikliṭṭhā 2-       eke samaṇabrāhmaṇā
           avijjānīvutā posā                piyarūpābhinandino
           suraṃ pivanti merayaṃ                     paṭisevanti methunaṃ
           rajataṃ jātarūpañca                     sādiyanti aviddasū
           micchājīvena jīvanti                  eke samaṇabrāhmaṇā
           ete upakkilesā vuttā          buddhenādiccabandhunā
           yehi upakkilesehi upakkiliṭṭhā  eke samaṇabrāhmaṇā
           na tapanti na bhāsanti 3-          asuddhā sarajā migā 4-
           andhakārena onaddhā              taṇhādāsā sanettikā
           vaḍḍhenti kaṭasiṃ ghoraṃ               ādiyanti punabbhavanti.
     [636]  Evaṃvādī  kirāhaṃ  āyasmante  upāsake  saddhe  pasanne
akkosāmi     paribhāsāmi     appasādaṃ     karomi     yohaṃ    adhammaṃ
adhammoti    vadāmi    dhammaṃ    dhammoti    vadāmi    avinayaṃ   avinayoti
vadāmi vinayaṃ vinayoti vadāmi.
     [637]  Ekamidaṃ  āvuso  samayaṃ  bhagavā  rājagahe viharati veḷuvane
kalandakanivāpe  .  tena  kho  pana  5- samayena rājantepure rājaparisāyaṃ
@Footnote: 1 Ma. Yu. itisaddo natthi. 2 Yu. rāgadosaparikkiliṭṭhā. 3 ito paraṃ na
@virocanti te sadātipi pāṭho vijjati. 4 Ma. Yu. magā. 5 Yu. panāvuso.
Sannisinnānaṃ    sannipatitānaṃ    ayamantarā    kathā    udapādi    kappati
samaṇānaṃ      sakyaputtiyānaṃ      jātarūparajataṃ      sādiyanti     samaṇā
sakyaputtiyā     jātarūparajataṃ     paṭiggaṇhanti     samaṇā    sakyaputtiyā
jātarūparajatanti   .   tena   kho   panāvuso  samayena  maṇicūḷako  gāmaṇī
tassaṃ   parisāyaṃ   nisinnako   1-   hoti  .  athakho  āvuso  maṇicūḷako
gāmaṇī   taṃ   parisaṃ   etadavoca   mā   ayyā  2-  evaṃ  avacuttha  na
kappati   samaṇānaṃ   sakyaputtiyānaṃ   jātarūparajataṃ   na   sādiyanti   samaṇā
sakyaputtiyā     jātarūparajataṃ    nappaṭiggaṇhanti    samaṇā    sakyaputtiyā
jātarūparajataṃ        nikkhittamaṇisuvaṇṇā        samaṇā       sakyaputtiyā
apetajātarūparajatāti   .   asakkhi   kho   āvuso  maṇicūḷako  gāmaṇī  taṃ
parisaṃ saññāpetuṃ.
     {637.1}    Athakho    āvuso   maṇicūḷako   gāmaṇī   taṃ   parisaṃ
saññāpetvā      yena      bhagavā     tenupasaṅkami     upasaṅkamitvā
bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi   .  ekamantaṃ  nisinno  kho
āvuso    maṇicūḷako    gāmaṇī    bhagavantaṃ    etadavoca   idha   bhante
rājantepure   rājaparisāyaṃ   sannisinnānaṃ  sannipatitānaṃ  ayamantarā  kathā
udapādi    kappati    samaṇānaṃ    sakyaputtiyānaṃ   jātarūparajataṃ   sādiyanti
samaṇā      sakyaputtiyā      jātarūparajataṃ      paṭiggaṇhanti     samaṇā
sakyaputtiyā   jātarūparajatanti   evaṃ   vutte   ahaṃ   bhante   taṃ  parisaṃ
etadavocaṃ   mā   ayyā   2-   evaṃ   avacuttha   na  kappati  samaṇānaṃ
sakyaputtiyānaṃ    jātarūparajataṃ    na    sādiyanti    samaṇā   sakyaputtiyā
@Footnote: 1 Ma. Yu. nisinno. 2 Yu. ayyo.
Jātarūparajataṃ     nappaṭiggaṇhanti    samaṇā    sakyaputtiyā    jātarūparajataṃ
nikkhittamaṇisuvaṇṇā      samaṇā      sakyaputtiyā     apetajātarūparajatāti
asakkhiṃ   kho   ahaṃ  bhante  taṃ  parisaṃ  saññāpetuṃ  kaccāhaṃ  bhante  evaṃ
byākaramāno   vuttavādī  ceva  bhagavato  homi  na  ca  bhagavantaṃ  abhūtena
abbhācikkhāmi   dhammassa   cānudhammaṃ   1-   byākaromi   na   ca   koci
sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgacchatīti.
     {637.2}  Taggha  tvaṃ  gāmaṇi  evaṃ  byākaramāno  vuttavādī ceva
me  hosi  2-  na  ca maṃ abhūtena abbhācikkhasi dhammassa cānudhammaṃ byākarosi
na  ca  koci  sahadhammiko  vādānuvādo  gārayhaṃ  ṭhānaṃ  āgacchati  na  hi
gāmaṇi     kappati     samaṇānaṃ     sakyaputtiyānaṃ     jātarūparajataṃ    na
sādiyanti     samaṇā     sakyaputtiyā     jātarūparajataṃ    nappaṭiggaṇhanti
samaṇā     sakyaputtiyā     jātarūparajataṃ     nikkhittamaṇisuvaṇṇā    samaṇā
sakyaputtiyā     apetajātarūparajatā   yassa   kho   gāmaṇi   jātarūparajataṃ
kappati   pañcapi   kāmaguṇā   tassa  kappanti  3-  yassa  pañca  kāmaguṇā
kappanti    ekaṃsenetaṃ    4-    gāmaṇi    dhāreyyāsi   assamaṇadhammo
asakyaputtiyadhammoti   apicāhaṃ   gāmaṇi   evaṃ   vadāmi   tiṇaṃ  tiṇatthikena
pariyesitabbaṃ     dāruṃ     5-     dārutthikena    pariyesitabbaṃ    sakaṭaṃ
sakaṭatthikena    pariyesitabbaṃ    puriso   purisatthikena   pariyesitabbo   na
tvevāhaṃ    gāmaṇi    kenaci    pariyāyena    jātarūparajataṃ    sāditabbaṃ
@Footnote: 1 Yu. vā anudhammaṃ. 2 Ma. me ahosi. Yu. meti natthi. 3 Ma. Yu. pañcapi
@tassa kāmaguṇā kappanti. 4 Yu. ekaṃsena. 5 Ma. dārū.
Pariyesitabbanti    vadāmīti   evaṃvādī   kirāhaṃ   āyasmante   upāsake
saddhe    pasanne   akkosāmi   paribhāsāmi   appasādaṃ   karomi   yohaṃ
adhammaṃ   adhammoti   vadāmi   dhammaṃ   dhammoti   vadāmi  avinayaṃ  avinayoti
vadāmi vinayaṃ vinayoti vadāmi.
     [638]   Ekamidaṃ  āvuso  samayaṃ  bhagavā  tattheva  1-  rājagahe
āyasmantaṃ    upanandaṃ    sakyaputtaṃ    ārabbha    jātarūparajataṃ   paṭikkhipi
sikkhāpadañca   paññāpesi   .   evaṃvādī  kirāhaṃ  āyasmante  upāsake
saddhe    pasanne   akkosāmi   paribhāsāmi   appasādaṃ   karomi   yohaṃ
adhammaṃ   adhammoti   vadāmi   dhammaṃ   dhammoti   vadāmi  avinayaṃ  avinayoti
vadāmi vinayaṃ vinayoti vadāmīti.
     Evaṃ  vutte  vesālikā  upāsakā  āyasmantaṃ  yasaṃ  kākaṇḍakaputtaṃ
etadavocuṃ   eko   va   bhante   ayyo  yaso  kākaṇḍakaputto  samaṇo
sakyaputtiyo   sabbe   vime   assamaṇā   asakyaputtiyā   vasatu   bhante
ayyo    yaso    kākaṇḍakaputto    vesāliyaṃ   mayaṃ   ayyassa   yasassa
kākaṇḍakaputtassa      ussukkaṃ      karissāma     cīvarapiṇḍapātasenāsana-
gilānapaccayabhesajjaparikkhārānanti     .    athakho    āyasmā    yaso
kākaṇḍakaputto     vesālike    upāsake    saññāpetvā    anudūtena
bhikkhunā saddhiṃ ārāmaṃ agamāsi.



             The Pali Tipitaka in Roman Character Volume 7 page 396-403. http://84000.org/tipitaka/pali/roman_item_s.php?book=7&item=630&items=9              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=7&item=630&items=9&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=630&items=9              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=7&item=630&items=9              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=7&i=630              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=9352              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=9352              Contents of The Tipitaka Volume 7 http://84000.org/tipitaka/read/?index_7

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :