Vinayapiṭake parivāro
--------
namo tassa bhagavato arahato sammāsambuddhassa.
Mahāvibhaṅge soḷasa mahāvārā
[1] Yantena bhagavatā jānatā passatā arahatā sammāsambuddhena
paṭhamaṃ pārājikaṃ kattha paññattaṃ . kaṃ ārabbha . kismiṃ vatthusmiṃ .
Atthi tattha paññatti anuppaññatti anuppannapaññatti sabbattha
paññatti padesapaññatti sādhāraṇapaññatti asādhāraṇapaññatti
ekatopaññatti ubhatopaññatti . pañcannaṃ pātimokkhuddesānaṃ
katthogadhaṃ kattha pariyāpannaṃ katamena uddesena uddesaṃ āgacchati.
{1.1} Catunnaṃ vipattīnaṃ katamā vipatti. Sattannaṃ āpattikkhandhānaṃ
katamo āpattikkhandho . channaṃ āpattisamuṭṭhānānaṃ katīhi samuṭṭhānehi
samuṭṭhāti . catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇaṃ . sattannaṃ samathānaṃ
katīhi samathehi sammati . ko tattha vinayo ko tattha abhivinayo kiṃ tattha
pātimokkhaṃ kiṃ tattha adhipātimokkhaṃ kā vipatti kā sampatti kā
paṭipatti . kati atthavase paṭicca bhagavatā paṭhamaṃ pārājikaṃ paññattaṃ.
Ke sikkhanti. Ke sikkhitasikkhā. Kattha ṭhitaṃ. Ke dhārenti. Kassa vacanaṃ.
Kenābhaṭanti.
[2] Yantena bhagavatā jānatā passatā arahatā sammāsambuddhena
Paṭhamaṃ pārājikaṃ kattha paññattanti . vesāliyā paññattaṃ . kaṃ
ārabbhāti . sudinnaṃ kalandaputtaṃ ārabbha . kismiṃ vatthusminti .
Sudinno kalandaputto purāṇadutiyikāya methunaṃ dhammaṃ paṭisevi tasmiṃ
vatthusmiṃ . atthi tattha paññatti anuppaññatti anuppannapaññattīti .
Ekā paññatti dve anuppaññattiyo anuppannapaññatti tasmiṃ
natthi . sabbattha paññatti padesapaññattīti . sabbattha paññatti .
Sādhāraṇapaññatti asādhāraṇapaññattīti . sādhāraṇapaññatti .
Ekatopaññatti ubhatopaññattīti . ubhatopaññatti . pañcannaṃ
pātimokkhuddesānaṃ katthogadhaṃ kattha pariyāpannanti . nidānogadhaṃ
nidānapariyāpannaṃ. Katamena uddesena uddesaṃ āgacchatīti.
{2.1} Dutiyena uddesena uddesaṃ āgacchati . Catunnaṃ vipattīnaṃ
katamā vipattīti . sīlavipatti . sattannaṃ āpattikkhandhānaṃ katamo
āpattikkhandhoti . pārājikāpattikkhandho . channaṃ āpattisamuṭṭhānānaṃ
katīhi samuṭṭhānehi samuṭṭhātīti . ekena samuṭṭhānena samuṭṭhāti kāyato
ca cittato ca samuṭṭhāti na vācato. Catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇanti.
Āpattādhikaraṇaṃ . sattannaṃ samathānaṃ katīhi samathehi sammatīti . dvīhi
samathehi sammati sammukhāvinayena ca paṭiññātakaraṇena ca . ko
tattha vinayo ko tattha abhivinayoti . paññatti vinayo vibhatti
abhivinayo.
{2.2} Kiṃ tattha pātimokkhaṃ kiṃ tattha adhipātimokkhanti. Paññatti
pātimokkhaṃ vibhatti adhipātimokkhaṃ . kā vipattīti . asaṃvaro vipatti.
Kā sampattīti . saṃvaro sampatti . kā paṭipattīti . na evarūpaṃ
karissāmīti yāvajīvaṃ āpāṇakoṭikaṃ samādāya sikkhati sikkhāpadesu .
Kati atthavase paṭicca bhagavatā paṭhamaṃ pārājikaṃ paññattanti .
Dasa atthavase paṭicca bhagavatā paṭhamaṃ pārājikaṃ paññattaṃ
saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ puggalānaṃ niggahāya
pesalānaṃ bhikkhūnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya
samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ [1]- pasādāya
pasannānaṃ [1]- bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya .
Ke sikkhantīti . sekkhā ca puthujjanakalyāṇakā ca sikkhanti . ke
sikkhitasikkhāti . arahanto sikkhitasikkhā . kattha ṭhitanti .
Sikkhākāmesu ṭhitaṃ . ke dhārentīti . yesaṃ vattati te dhārenti.
Kassa vacananti . bhagavato vacanaṃ arahato sammāsambuddhassa .
Kenābhaṭanti. Paramparābhaṭaṃ.
[3] Upāli dāsako ceva soṇako siggavo tathā
moggalīputtena 2- pañcamā ete jambusirivhaye.
Tato mahindo iṭṭiyo uttiyo ceva sambalo 3-
bhaddanāmo ca paṇḍito
ete nāgā mahāpaññā jambudīpā idhāgatā
vinayaṃ te vācayiṃsu piṭakaṃ tambapaṇṇiyā
@Footnote: 1 Po. vā. . 2 Ma. Yu. moggali- . 3 Ma. Yu. uttiyo sambalo tathā.
@aparāparaṃpi īdisameva.
Nikāye pañca vācesuṃ satta ceva pakaraṇe.
Tato ariṭṭho medhāvī tissadatto ca paṇḍito
visārado kāḷasumano thero ca dīghanāmako
dīghasumano ca paṇḍito
punareva kāḷasumano nāgatthero ca buddharakkhito
tissatthero ca medhāvī devatthero ca paṇḍito
punareva sumano medhāvī vinaye ca visārado
bahussuto cūḷanāgo gajova duppadhaṃsiyo
dhammapālitanāmo ca rohaṇe sādhupūjito
tassa sisso mahāpañño khemanāmo tipeṭakī 1-
dīpe tārakarājāva paññāya atirocati 2-
upatisso ca medhāvī pussadevo mahākathī
punareva sumano medhāvī pupphanāmo bahussuto
mahākathī mahāsīvo piṭake sabbattha kovido
punareva upāli medhāvī vinaye ca visārado
mahānāgo mahāpañño saddhammavaṃsakovido
punareva abhayo medhāvī piṭake sabbattha kovido
tissatthero ca medhāvī vinaye ca visārado
tassa sisso mahāpañño pussanāmo 3- bahussuto
@Footnote: 1 Ma. tipeṭako . 2 Ma. Yu. atirocatha . 3 Ma. Yu. pupphanāmo.
Sāsanaṃ anurakkhanto jambudīpe patiṭṭhito
cūḷābhayo ca medhāvī vinaye ca visārado
tissatthero ca medhāvī saddhammavaṃsakovido
cūḷādevo 1- ca medhāvī vinaye ca visārado
sīvatthero ca medhāvī vinaye sabbattha kovido
ete nāgā mahāpaññā vinayaññū maggakovidā
vinayaṃ dīpe pakāsesuṃ piṭakaṃ tambapaṇṇiyāti.
[4] Yantena bhagavatā jānatā passatā arahatā sammāsambuddhena
dutiyaṃ pārājikaṃ kattha paññattanti . rājagahe paññattaṃ . kaṃ
ārabbhāti . dhaniyaṃ kumbhakāraputtaṃ ārabbha . Kismiṃ vatthusminti. Dhaniyo
kumbhakāraputto rañño dārūni adinnāni ādiyi tasmiṃ vatthusmiṃ .
Ekā paññatti ekā anuppaññatti natthi anuppannapaññatti . 2-
channaṃ āpattisamuṭṭhānānaṃ [3]- tīhi samuṭṭhānehi samuṭṭhāti siyā kāyato
ca cittato ca samuṭṭhāti na vācato siyā vācato ca cittato ca
samuṭṭhāti na kāyato siyā kāyato ca vācato ca cittato ca
samuṭṭhāti .pe.
[5] Tatiyaṃ pārājikaṃ kattha paññattanti . vesāliyā paññattaṃ.
Kaṃ ārabbhāti . sambahule bhikkhū ārabbha . kismiṃ vatthusminti .
Sambahulā bhikkhū aññamaññaṃ jīvitā voropesuṃ tasmiṃ vatthusmiṃ . ekā
paññatti ekā anuppaññatti natthi anuppannapaññatti 2- .
@Footnote: 1 Po. Ma. Yu. cuḷadevo . 2 Ma. Yu. idaṃ pāṭhadvayaṃ natthi . 3 Ma. Yu.
@thatīhi samuṭṭhānehi samuṭṭhātīti.
Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti siyā kāyato
ca cittato ca samuṭṭhāti na vācato siyā vācato ca cittato ca
samuṭṭhāti na kāyato siyā kāyato ca vācato ca cittato ca
samuṭṭhāti .pe.
[6] Catutthaṃ pārājikaṃ kattha paññattanti . Vesāliyā paññattaṃ.
Kaṃ ārabbhāti . vaggumudātīriye bhikkhū ārabbha . kismiṃ vatthusminti.
Vaggumudātīriyā bhikkhū gihīnaṃ aññamaññassa uttarimanussadhammassa
vaṇṇaṃ bhāsiṃsu tasmiṃ vatthusmiṃ . ekā paññatti ekā anuppaññatti
natthi anuppannapaññatti 1- . channaṃ āpattisamuṭṭhānānaṃ [2]- tīhi
samuṭṭhānehi samuṭṭhāti siyā kāyato ca cittato ca samuṭṭhāti na
vācato siyā vācato ca cittato ca samuṭṭhāti na kāyato siyā
kāyato ca vācato ca cittato ca samuṭṭhāti .pe.
Cattāro pārājikā niṭṭhitā.
Tassuddānaṃ
[7] Methunādinnadānañca manussaviggahuttari
pārājikāni cattāri chejjavatthū asaṃsayāti.
----------
The Pali Tipitaka in Roman Character Volume 8 page 1-6.
http://84000.org/tipitaka/pali/roman_item_s.php?book=8&item=1&items=7
Classified by [Item Number] :-
http://84000.org/tipitaka/pali/roman_item_s.php?book=8&item=1&items=7&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=8&item=1&items=7
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=8&item=1&items=7
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=8&i=1
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=9420
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=9420
Contents of The Tipitaka Volume 8
http://84000.org/tipitaka/read/?index_8
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]