ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra
     [1359]  Dve  atthavase  paṭicca  tathāgatena  sāvakānaṃ  sikkhāpadaṃ
paññattaṃ    saṅghasuṭṭhutāya   saṅghaphāsutāya   .   ime   dve   atthavase
paṭicca   tathāgatena   sāvakānaṃ   sikkhāpadaṃ  paññattaṃ  .  dve  atthavase
paṭicca     tathāgatena    sāvakānaṃ    sikkhāpadaṃ    paññattaṃ    dummaṅkūnaṃ
puggalānaṃ   niggahāya   pesalānaṃ   bhikkhūnaṃ  phāsuvihārāya  .  ime  dve
atthavase    paṭicca    tathāgatena   sāvakānaṃ   sikkhāpadaṃ   paññattaṃ  .
Dve   atthavase   paṭicca   tathāgatena   sāvakānaṃ   sikkhāpadaṃ   paññattaṃ
diṭṭhadhammikānaṃ  āsavānaṃ  saṃvarāya  samparāyikānaṃ  āsavānaṃ  paṭighātāya .
Ime    dve    atthavase   paṭicca   tathāgatena   sāvakānaṃ   sikkhāpadaṃ
paññattaṃ   .   dve   atthavase  paṭicca  tathāgatena  sāvakānaṃ  sikkhāpadaṃ
paññattaṃ    diṭṭhadhammikānaṃ    verānaṃ   saṃvarāya   samparāyikānaṃ   verānaṃ
paṭighātāya   .   ime   dve   atthavase  paṭicca  tathāgatena  sāvakānaṃ
sikkhāpadaṃ   paññattaṃ   .   dve  atthavase  paṭicca  tathāgatena  sāvakānaṃ
sikkhāpadaṃ    paññattaṃ   diṭṭhadhammikānaṃ   vajjānaṃ   saṃvarāya   samparāyikānaṃ
vajjānaṃ   paṭighātāya   .   ime   dve   atthavase  paṭicca  tathāgatena
sāvakānaṃ   sikkhāpadaṃ   paññattaṃ   .  dve  atthavase  paṭicca  tathāgatena
sāvakānaṃ    sikkhāpadaṃ    paññattaṃ    diṭṭhadhammikānaṃ    bhayānaṃ    saṃvarāya
samparāyikānaṃ bhayānaṃ paṭighātāya.
     {1359.1}   Ime  dve  atthavase  paṭicca  tathāgatena  sāvakānaṃ
sikkhāpadaṃ   paññattaṃ   .   dve  atthavase  paṭicca  tathāgatena  sāvakānaṃ
sikkhāpadaṃ    paññattaṃ    diṭṭhadhammikānaṃ    akusalānaṃ    dhammānaṃ   saṃvarāya
samparāyikānaṃ   akusalānaṃ  dhammānaṃ  paṭighātāya  .  ime  dve  atthavase
paṭicca   tathāgatena   sāvakānaṃ   sikkhāpadaṃ  paññattaṃ  .  dve  atthavase
paṭicca   tathāgatena   sāvakānaṃ   sikkhāpadaṃ   paññattaṃ   gihīnaṃ  anukampāya
pāpicchānaṃ  pakkhupacchedāya  .  ime  dve  atthavase  paṭicca  tathāgatena
sāvakānaṃ   sikkhāpadaṃ   paññattaṃ   .  dve  atthavase  paṭicca  tathāgatena
sāvakānaṃ    sikkhāpadaṃ    paññattaṃ    appasannānaṃ   pasādāya   pasannānaṃ
bhiyyobhāvāya   .   ime  dve  atthavase  paṭicca  tathāgatena  sāvakānaṃ
sikkhāpadaṃ paññattaṃ.
Dve   atthavase   paṭicca   tathāgatena   sāvakānaṃ   sikkhāpadaṃ   paññattaṃ
saddhammaṭṭhitiyā   vinayānuggahāya   .   ime   dve   atthavase   paṭicca
tathāgatena sāvakānaṃ sikkhāpadaṃ paññattanti.
                Atthavasavaggo niṭṭhito dutiyo.
     [1360]  Dve  atthavase  paṭicca  tathāgatena  sāvakānaṃ pātimokkhaṃ
paññattaṃ     .pe.    pātimokkhuddeso    paññatto    pātimokkhaṭṭhapanaṃ
paññattaṃ      pavāraṇā      paññattā      pavāraṇāṭhapanaṃ      paññattaṃ
tajjanīyakammaṃ     paññattaṃ     niyassakammaṃ     paññattaṃ     pabbājanīyakammaṃ
paññattaṃ     paṭisāraṇīyakammaṃ     paññattaṃ     ukkhepanīyakammaṃ     paññattaṃ
parivāsadānaṃ    paññattaṃ    mūlāya   paṭikassanā   paññattā   mānattadānaṃ
paññattaṃ       abbhānaṃ       paññattaṃ       osāraṇīyaṃ       paññattaṃ
nissāraṇīyaṃ      paññattaṃ     upasampadā     paññattā     apalokanakammaṃ
paññattaṃ       ñattikammaṃ      paññattaṃ      ñattidutiyakammaṃ      paññattaṃ
ñatticatutthakammaṃ paññattanti.
                Paññattivaggo niṭṭhito tatiyo.



             The Pali Tipitaka in Roman Character Volume 8 page 545-547. http://84000.org/tipitaka/pali/roman_item_s.php?book=8&item=1359&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=8&item=1359&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=8&item=1359&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=8&item=1359&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=8&i=1359              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=12811              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=12811              Contents of The Tipitaka Volume 8 http://84000.org/tipitaka/read/?index_8

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :