ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra
     [979]   Pañca   āpattiyo   .  pañca  āpattikkhandhā  .  pañca
vinītavatthūni   .   pañca   kammāni   ānantarikāni   .   pañca   puggalā
niyatā   .   pañca   chedanakā   āpattiyo  .  pañcahākārehi  āpattiṃ
āpajjati    .    pañcāpattiyo   musāvādapaccayā   .   pañcahākārehi
kammaṃ   na   upeti   sayaṃ   vā  kammaṃ  na  karoti  paraṃ  vā  nājjhesati
chandaṃ   vā   pārisuddhiṃ   vā   na  deti  kayiramāne  kamme  paṭikkosati
kate   vā   pana   kamme   adhammadiṭṭhi  hoti  .  pañcahākārehi  kammaṃ
@Footnote: 1 Sī. Ma. Yu. sabhāgupajjhāyena .  2 Sī. Ma. Yu. sucaritaṃ .  3 Yu. paccantime ca.
@4 Sī. anaññasammutiyo ca. Ma. anaññā sammutiyo ca. Yu. anaññā sammutiyā ca.
@5 Ma. vissajjeyyā.

--------------------------------------------------------------------------------------------- page325.

Upeti sayaṃ vā kammaṃ karoti paraṃ vā ajjhesati chandaṃ vā pārisuddhiṃ vā deti kayiramāne kamme nappaṭikkosati kate vā pana kamme dhammadiṭṭhi hoti . pañca piṇḍapātikassa bhikkhuno kappanti anāmantacāro gaṇabhojanaṃ paramparabhojanaṃ anadhiṭṭhānaṃ avikappanā . Pañcahaṅgehi samannāgato bhikkhu ussaṅkitaparisaṅkito hoti pāpabhikkhupa akuppadhammopi vesiyāgocaro vā hoti vidhavagocaro vā hoti thullakumārīgocaro vā hoti paṇḍakagocaro vā hoti bhikkhunīgocaro vā hoti. {979.1} Pañca telāni tilatelaṃ sāsapatelaṃ madhukatelaṃ eraṇḍakatelaṃ vasātelaṃ . pañca vasāni acchavasaṃ macchavasaṃ susukāvasaṃ sūkaravasaṃ gadrabhavasaṃ . pañca byasanāni ñātibyasanaṃ bhogabyasanaṃ rogabyasanaṃ sīlabyasanaṃ diṭṭhibyasanaṃ . pañca sampadā ñātisampadā bhogasampadā arogasampadā sīlasampadā diṭṭhisampadā . Pañca nissayapaṭippassaddhiyo upajjhāyamhā upajjhāyo pakkanto vā hoti vibbhanto vā kālakato vā pakkhasaṅkanto vā āṇattiyeva pañcamī . pañca puggalā na upasampādetabbā addhānahīno aṅgahīno vatthuvipanno karaṇadukkaṭako aparipūro . pañca paṃsukūlāni sosānikaṃ āpaṇikaṃ 1- undurakkhāyitaṃ 2- upacikakkhāyikaṃ aggidaḍḍhaṃ . aparānipi pañca paṃsukūlāni gokhāyitaṃ ajakkhāyitaṃ 3- thūpacīvaraṃ abhisekikaṃ 4- gatapaṭiyāgataṃ. Pañca avahārā theyyāvahāro pasayhāvahāro parikappāvahāro @Footnote: 1 Ma. Yu. pāpaṇikaṃ . 2 Ma. undūrakkhāyikaṃ . 3 Ma. gokhāyikaṃ ajakkhāyikaṃ. @4 Ma. Yu. ābhisekikaṃ.

--------------------------------------------------------------------------------------------- page326.

Paṭicchannāvahāro kusāvahāro . pañca mahācorā santo saṃvijjamānā lokasmiṃ . pañca avissajjanīyāni 1- . pañca avebhaṅgīyāni . pañcāpattiyo kāyato samuṭṭhahanti na vācato na cittato . pañcāpattiyo kāyato ca vācato ca samuṭṭhahanti na cittato. Pañcāpattiyo desanāgāminiyo. Pañca saṅghā. {979.2} Pañca pātimokkhuddesā . sabbapaccantimesu janapadesu vinayadharapañcamena gaṇena upasampādetabbaṃ . pañcānisaṃsā kaṭhinatthāre. Pañca kammāni . yāvatatiyake pañca āpattiyo . pañcahākārehi adinnaṃ ādiyantassa āpatti pārājikassa . pañcahākārehi adinnaṃ ādiyantassa āpatti thullaccayassa . pañcahākārehi adinnaṃ ādiyantassa āpatti dukkaṭassa . pañca akappiyāni na paribhuñjitabbāni adinnañca hoti aviditañca hoti akappiyañca hoti appaṭiggahitañca hoti akatātirittañca hoti . pañca kappiyāni paribhuñjitabbāni dinnañca hoti viditañca hoti kappiyañca hoti paṭiggahitañca hoti katātirittañca hoti . pañca dānāni apuññāni puññasammatāni lokassa 2- majjadānaṃ samajjadānaṃ itthīdānaṃ usabhadānaṃ cittakammadānaṃ . pañca uppannā duppaṭivinodiyā 3- uppanno rāgo duppaṭivinodiyo uppanno doso duppaṭivinodiyo uppanno moho duppaṭivinodiyo uppannaṃ paṭibhāṇaṃ duppaṭivinodiyaṃ uppannaṃ gamiyacittaṃ duppaṭivinodiyaṃ . @Footnote: 1 Yu. avissajjiyāni . 2 Ma. lokasmiṃ . 3 Ma. duppaṭivinodayā.

--------------------------------------------------------------------------------------------- page327.

Pañcānisaṃsā sammajjaniyā sakacittaṃ pasīdati paracittaṃ pasīdati devatā attamanā honti pasādikasaṃvattaniyaṃ 1- kammaṃ upacinati kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati . Aparepi pañcānisaṃsā sammajjaniyā sakacittaṃ pasīdati paracittaṃ pasīdati devatā attamanā honti satthusāsanaṃ kataṃ hoti pacchimā janatā diṭṭhānugatiṃ āpajjati.


             The Pali Tipitaka in Roman Character Volume 8 page 324-327. http://84000.org/tipitaka/pali/roman_item_s.php?book=8&item=979&items=1&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pali/roman_item_s.php?book=8&item=979&items=1&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=8&item=979&items=1&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=8&item=979&items=1&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=8&i=979              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=10434              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=10434              Contents of The Tipitaka Volume 8 http://84000.org/tipitaka/read/?index_8

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :