ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra
     [989]    Chahaṅgehi    samannāgatena   bhikkhunā   upasampādetabbaṃ
nissayo     dātabbo     sāmaṇero     upaṭṭhāpetabbo     asekhena
sīlakkhandhena   samannāgato   hoti  asekhena  samādhikkhandhena  samannāgato
hoti       asekhena       paññākhandhena      samannāgato      hoti
asekhena vimuttikkhandhena samannāgato hoti asekhena vimuttiñāṇadassanakkhandhena
samannāgato         hoti        dasavasso        vā        hoti
atirekadasavasso vā.
     {989.1}     Aparehipi    chahaṅgehi    samannāgatena    bhikkhunā
upasampādetabbaṃ    nissayo    dātabbo    sāmaṇero   upaṭṭhāpetabbo
attanā   asekhena   sīlakkhandhena   samannāgato   hoti   paraṃ   asekhe
sīlakkhandhe   samādapetā  attanā  asekhena  samādhikkhandhena  samannāgato
hoti   paraṃ   asekhe   samādhikkhandhe   samādapetā   attanā  asekhena
paññākhandhena    samannāgato    hoti    paraṃ    asekhe    paññākhandhe
samādapetā     attanā     asekhena    vimuttikkhandhena    samannāgato
hoti   paraṃ   asekhe   vimuttikkhandhe   samādapetā   attanā  asekhena
vimuttiñāṇadassanakkhandhena     samannāgato     hoti     paraṃ     asekhe
vimuttiñāṇadassanakkhandhe     samādapetā     dasavasso     vā     hoti
atirekadasavasso vā.
     {989.2}     Aparehipi    chahaṅgehi    samannāgatena    bhikkhunā
upasampādetabbaṃ    nissayo    dātabbo    sāmaṇero   upaṭṭhāpetabbo
saddho    hoti    hirimā    hoti    ottappī    hoti   āraddhaviriyo

--------------------------------------------------------------------------------------------- page338.

Hoti upaṭṭhitassati hoti dasavasso vā hoti atirekadasavasso vā. {989.3} Aparehipi chahaṅgehi samannāgatena bhikkhunā upasampādetabbaṃ nissayo dātabbo sāmaṇero upaṭṭhāpetabbo na adhisīle sīlavipanno hoti na ajjhācāre ācāravipanno hoti na atidiṭṭhiyā diṭṭhivipanno hoti bahussuto hoti paññavā hoti dasavasso vā hoti atirekadasavasso vā. {989.4} Aparehipi chahaṅgehi samannāgatena bhikkhunā upasampādetabbaṃ nissayo dātabbo sāmaṇero upaṭṭhāpetabbo paṭibalo hoti antevāsiṃ vā saddhivihāriṃ vā gilānaṃ upaṭṭhātuṃ vā upaṭṭhāpetuṃ vā uppannaṃ 1- anabhiratiṃ vūpakāsetuṃ vā vūpakāsāpetuṃ vā uppannaṃ kukkuccaṃ dhammato vinodetuṃ vā vinodāpetuṃ 2- vā āpattiṃ jānāti āpattiyā vuṭṭhānaṃ jānāti dasavasso vā hoti atirekadasavasso vā. {989.5} Aparehipi chahaṅgehi samannāgatena bhikkhunā upasampādetabbaṃ nissayo dātabbo sāmaṇero upaṭṭhāpetabbo paṭibalo hoti antevāsiṃ vā saddhivihāriṃ vā abhisamācārikāya sikkhāya sikkhāpetuṃ ādibrahmacarikāya sikkhāya vinetuṃ abhidhamme vinetuṃ abhivinaye vinetuṃ uppannaṃ diṭṭhigataṃ dhammato vivecetuṃ dasavasso vā hoti atirekadasavasso vā. {989.6} Aparehipi chahaṅgehi samannāgatena bhikkhunā upasampādetabbaṃ nissayo dātabbo sāmaṇero upaṭṭhāpetabbo āpattiṃ jānāti anāpattiṃ jānāti @Footnote: 1 Po. Ma. ayaṃ pāṭho na dissati . 2 Po. Ma. vā vinodāpetuṃ vāti ime pāṭhā @na dissanti.

--------------------------------------------------------------------------------------------- page339.

Lahukaṃ āpattiṃ jānāti garukaṃ āpattiṃ jānāti ubhayāni kho panassa pātimokkhāni vitthārena svāgatāni honti suvibhattāni suppavattīni suvinicchitāni suttaso anubyañjanaso dasavasso vā hoti atirekadasavasso vā.


             The Pali Tipitaka in Roman Character Volume 8 page 337-339. http://84000.org/tipitaka/pali/roman_item_s.php?book=8&item=989&items=1&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pali/roman_item_s.php?book=8&item=989&items=1&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=8&item=989&items=1&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=8&item=989&items=1&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=8&i=989              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=10606              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=10606              Contents of The Tipitaka Volume 8 http://84000.org/tipitaka/read/?index_8

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :