ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 10 : PALI ROMAN Ma.A. (papa–ca.4)

page142.

Pucchitvā himavantato osadhaṃ āharitvā adāsi. Upasiṅghanamatteneva rogo vūpasami. Kassapasammāsambuddhakālepi paṭhamavappadivase vappaṃ ṭhapetvā bhikkhusaṃghassa paribhogaṃ aggisālaṃ ceva vaccakuṭiṃ ca kāretvā bhikkhusaṃghassa bhesajjavattaṃ nibandhi, 1- iminā kammena nirābādho ahosi. Ukkaṭṭhanesajjiko panesa ukkaṭṭhāraññako ca, tasmā "nābhijānāmi apassenakaṃ apassayitā"tiādimāha. Saraṇoti sakileso. Aññā udapādīti anupasampannassa aññaṃ byākātuṃ na vaṭṭati, thero kasmā byākāsi? na thero ahaṃ arahāti āha, aññā udapādīti panāha. Apica thero arahāti pākaṭo, tasmā evamāha. [212] Pabbajjanti thero sayaṃ neva pabbājesi na upasampādesi, aññehi pana bhikkhūhi evaṃ kārāpesi. Avāpuraṇaṃ ādāyāti kuñcikaṃ gahetvā. Nisinnakova parinibbāyīti ahaṃ 2- dharamānopi na aññassa bhikkhussa bhāro ahosiṃ, parinibbutassapi me sarīraṃ bhikkhusaṃghassa palibodho mā ahosīti tejodhātuṃ samāpajjitvā parinibbāyi. Sarīrato jālā uṭṭhahi, chavimaṃsalohitaṃ sappi viya jhāyamānaṃ parikkhayaṃ gataṃ, sumanamakulasadisā dhātuyova avasesiṃsu. 3- Sesaṃ sabbattha pākaṭameva. Idaṃ pana suttaṃ dutiyasaṅgahe saṅgītanti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya bakkulattheracchariyabbhutasuttavaṇṇanā niṭṭhitā. --------------


             The Pali Atthakatha in Roman Book 10 page 142. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=10&A=3616&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=10&A=3616&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=14&i=380              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=14&A=5282              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=14&A=5101              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=14&A=5101              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]