ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

page21.

Vijaṭanadhovanarajanaveṇikaraṇādīsu kappāsassa ca vaṭṭanapisanaphoṭanakantanādīsu 1- chekā bhavissāma. Tatrupāyāyāti tasmiṃ uṇṇākappāsasaṃvidhāne upāyabhūtāya "imasmiṃ kāle idaṃ nāma kātuṃ vaṭṭatī"ti evaṃ pavattāya vīmaṃsāya samannāgatā. Alaṃ kātuṃ alaṃ saṃvidhātunti attanā kātuṃpi parehi kārāpetuṃpi yuttā 2- ceva samatthā ca bhavissāmāti attho. Katañca katato jānissāma, akatañca akatatoti sakalaṃ divasaṃ idaṃ nāma kammaṃ katvā āgatānaṃ, upaḍḍhadivasaṃ idaṃ nāma kammaṃ katvā āgatānaṃ, nikkammānaṃ gehe nisinnānaṃ idaṃ nāma dātuṃ evañca kātuṃ vaṭṭatīti evaṃ jānissāma. Gilānakānañca balābalanti sace hi gilānakāle tesaṃ bhesajjabhojanādīni datvā rogaṃ phāsuṃ na karonti, "ime arogakāle amhe yaṃ icchanti, taṃ karonti. 3- Gilānakāle atthibhāvaṃpi no na jānantī"ti virattarūpā pacchā kiccāni na karonti, dukkaṭāni vā karonti. Tasmā nesaṃ balābalaṃ ñatvā dātabbañca kattabbañca jānissāmāti evaṃ tumhehi sikkhitabbanti dasseti. Khādanīyaṃ bhojanīyaṃ cassāti khādanīyañca bhojanīyañca assa antojanassa. Paccayaṃsenāti 4- paṭilabhitabbena aṃsena, attano attano laddhabbakoṭṭhāsānurūpenāti attho. Saṃvibhajissāmāti dassāma. Sampādessāmāti sampādayissāma. Adhuttīti purisadhuttasurādhuttatāvasena adhuttiyo. Athenīti atheniyo acoriyo. Asoṇḍīti surāsoṇḍatādivasena asoṇḍiyo. Evaṃ suttantaṃ niṭṭhapetvā idāni gāthāhi kūṭaṃ gaṇhanto yo naṃ bharati sabbadātiādimāha. Tattha bharatīti posati paṭijaggati. Sabbakāmaharanti sabbakāmadadaṃ. Sotthīti su itthī. Evaṃ vattatīti ettakaṃ vattaṃ pūretvā vattati. Manāpā nāma te devāti nimmānaratī devā. Te hi icchiticchitaṃ rūpaṃ māpetvā abhiramaṇato nimmānaratīti ca manāpāti ca vuccantīti. @Footnote: 1 Sī. vaṭṭanapiñchana... 2 ka. yuttameva 3 cha.Ma. kārenti 4 cha.Ma. paccaṃsenāti


             The Pali Atthakatha in Roman Book 16 page 21. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=467&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=16&A=467&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=33              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=794              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=799              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=799              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]