ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

page425.

Akappiyasappināti vutte kappiyena deti visaṃketameva. Sappināti vutte sesesu navanītādīsu aññatarena deti visaṃketameva. Eseva nayo navanītena dehīti ādīsupi. Yena yena hi viññatti hoti tasmiṃ vā tassa mūle vā laddhe taṃ taṃ laddhameva hoti. Sace pana aññaṃ pāliyaṃ āgataṃ vā anāgataṃ vā deti visaṃketaṃ. Pāliyaṃ āgatanavanītādīni ṭhapetvā aññehi navanītādīhi viññāpentassa dukkaṭaṃ. Yathā ca sappibhattaṃ dehīti vutte sālibhattassa viya sappibhattassa abhāvā sūpodanaviññatti dukkaṭameva hotīti vuttaṃ evaṃ navanītabhattaṃ dehīti ādīsupi. Paṭipāṭiyā ekamekaṃ vitthāretvā vuccamānepi hi ayamevattho vattabbo siyā. So ca saṅkhepenapi sakkā ñātuṃ kiṃ tattha vitthārena. Tena vuttaṃ eseva nayo navanītena dehīti ādīsupīti. Sace pana sabbehipi sappiādīhi ekaṭṭhāne vā nānāṭhāne vā viññāpetvā paṭiladdhaṃ ekabhājane ākīritvā ekarasaṃ katvā tato kusaggenāpi jivhagge ekavinduṃ ṭhapetvā ajjhoharati nava pācittiyāni āpajjati. Vuttaṃpi cetaṃ parivāre kāyikāni na vācasikāni sabbāni nānāvatthukāni apubbaṃ acarimaṃ āpajjeyya ekato pañhāmesā kusalehi cintitāti 1-. {261} Agilāno gilānasaññīti ettha sace gilānasaññīpi hutvā @Footnote: 1. vi. parivāra. 8/534.

--------------------------------------------------------------------------------------------- page426.

Bhesajjatthāya pañca bhesajjāni viññāpeti mahānāmasikkhāpadena kāretabbo. Nava paṇītabhojanāni viññāpento pana iminā sikkhāpadena kāretabbo. Bhikkhunīnaṃ pana etāni pāṭidesanīyavatthūni honti. Sūpodanaviññattiyaṃ ubhayesaṃpi sekhapaṇṇattidukkaṭameva. Sesamettha uttānameva. Catussamuṭṭhānaṃ kāyato ca kāyavācato ca kāyacittato ca kāyavācācittato ca samuṭṭhāti kiriyā nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ kāyakammaṃ vacīkammaṃ ticittaṃ tivedananti. Paṇītabhojanasikkhāpadaṃ navamaṃ.


             The Pali Atthakatha in Roman Book 2 page 425-426. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=8963&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=2&A=8963&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]