ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

page276.

Sevamāno sevamānanti paraṃ pakatisuddhaṃ puggalaṃ kālena kālaṃ attānaṃ sevamānaṃ sevamāno bhajamāno pāpapuggalo, tena vā seviyamāno. Samphuṭṭho samphusanti tena pakatisuddhena puggalena sahavāsena saṃsaggena samphuṭṭho pāpapuggalo sayampi tathā taṃ samphusanto. Saro diddho kalāpaṃ vāti yathā nāma saro visena diddho litto sarakalāpagato sarasamūhasaṅkhātaṃ sarakalāpaṃ attanā phuṭṭhaṃ alittampi upalimpati, evaṃ pāpena upalepabhayā dhīroti dhitisampannattā dhīro paṇḍitapuriso pāpasahāyo na bhaveyya. Pūtimacchaṃ kusaggenāti yathā kucchitabhāvena pūtibhūtaṃ macchaṃ kusatiṇaggena yo puriso upanayhati puṭabandhavasena bandhati, tassa te kusā apūtikāpi pūtimacchasambandhena pūti duggandhameva vāyanti. Evaṃ bālūpasevanāti evaṃsampadā bālajanūpasevanā daṭṭhabbā. Evaṃ dhīrūpasevanāti yathā asurabhinopi pattā taggarasambandhena surabhiṃ vāyanti, evaṃ paṇḍitūpasevanā pakatiyā asīlavato sīlasamādānādivasena sīlagandhavāyanassa kāraṇaṃ hoti. Tasmāti yasmā akalyāṇamittasevanāya kalyāṇamittasevanāya ca ayaṃ ediso ādīnavo ānisaṃso ca, tasmā pattapuṭasseva 1- palāsapuṭassa viya duggandhasugandhavatthu- saṃsaggena asādhusādhujanasannissayena ca. Ñatvā sampākamattanoti attano dukkhudrayaṃ sukhudrayañca phalanipphattiṃ ñatvā jānitvā asante pāpamitte na upaseveyya, sante upasante vantadose pasatthe vā paṇḍite seveyya. Tathā hi asanto nirayaṃ nenti, santo pāpenti suggatinti, iti bhagavā paṭhamagāthāya yathāvuttāni tīṇi sukhanimittāni dassetvā tato parāhi pañcahi gāthāhi paṭipakkhaparivajjanena saddhiṃ pasaṃsāsukhassa āgamanaṃ dassetvā osānagāthāya tiṇṇampi sukhānaṃ āgamanakāraṇena saddhiṃ osānasukhaṃ dasseti. Sattamasuttavaṇṇanā niṭṭhitā. -------------- @Footnote: 1 Ma. palāsapuṭasseva


             The Pali Atthakatha in Roman Book 27 page 276. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=27&A=6073&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=27&A=6073&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=254              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=5902              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=5835              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=5835              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]