ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 28 : PALI ROMAN Sutta.A.1 (paramattha.1)

page106.

Sayaṃ na seve pasutaṃ pamattaṃ eko care khaggavisāṇakappo"ti. Tassāyaṃ saṅkhepattho:- yvāyaṃ dasavatthukāya diṭṭhiyā 1- samannāgatattā pāpo, paresampi anatthaṃ passatīti anatthadassī, kāyaduccaritādimhi ca visame niviṭṭho, taṃ atthakāmo kulaputto pāpaṃ sahāyaṃ parivajjayetha anatthadassiṃ visame niviṭṭhaṃ. Sayaṃ na seveti attano vasena na seve. Yadi pana paravaso hoti, kiṃ sakkā kātunti vuttaṃ hoti. Pasutanti pasaṭaṃ, 2- diṭṭhivasena tattha tattha lagganti attho. Pamattanti kāmaguṇesu vossaṭṭhacittaṃ, kusalabhāvanārahitaṃ vā. Taṃ evarūpaṃ na seve na bhaje na payirupāse, aññadatthu eko care khaggavisāṇakappoti. Pāpasahāyagāthāvaṇṇanā samattā. [58] Bahussutanti kā uppatti? pubbe kira kassapassa bhagavato Sāsane aṭṭha paccekabodhisattā pabbajitvā gatapaccāgatavattaṃ pūretvā devaloke uppannāti sabbaṃ anavajjabhojīgāthāya vuttasadisameva. Ayaṃ pana viseso:- paccekabuddhe nisīdāpetvā rājā āha "ke tumhe"ti. Te āhaṃsu "mayaṃ mahārāja bahussutā nāmā"ti. Rājā "ahaṃ sutabrahmadatto nāma, sutena tittiṃ na gacchāmi, handa nesaṃ santike vicitranayaṃ saddhammadesanaṃ sossāmī"ti attamano dakkhiṇodakaṃ datvā parivisitvā bhattakiccapariyosāne saṃghattherassa pattaṃ gahetvā vanditvā purato nisīdi "dhammakathaṃ bhante karothā"ti. So "sukhito hotu mahārāja, rāgakkhayo hotū"ti vatvā uṭṭhito. Rājā "ayaṃ na bahussuto, @Footnote: 1 cha.Ma. pāpadiṭṭhiyā 2 Sī. pasattaṃ

--------------------------------------------------------------------------------------------- page107.

Dutiyo bahussuto bhavissati, sve dāni vicitradhammadesanaṃ sossāmī"ti svātanāya nimantesi. Evaṃ yāva sabbesaṃ paṭipāṭi gacchati, tāva nimantesi. Te sabbepi "dosakkhayo hotu, mohakkhayo, gatikkhayo, vaṭṭakkhayo, upadhikkhayo, taṇhakkhayo hotū"ti evaṃ ekekaṃ padaṃ visesetvā sesaṃ paṭhamasadisameva vatvā uṭṭhahiṃsu. Tato rājā "ime `bahussutā mayan'ti bhaṇanti, na ca tesaṃ vicitrakathā, kimetehi vuttan"ti tesaṃ vacanatthaṃ upaparikkhitumāraddho. Atha "rāgakkhayo hotū"ti upaparikkhanto "rāge khīṇe dosopi mohopi aññataraññatarepi kilesā khīṇā hontī"ti ñatvā attamano ahosi "nippariyāyabahussutā ime samaṇā. Yathā hi purisena mahāpaṭhaviṃ vā ākāsaṃ vā aṅguliyā niddisantena na aṅgulimattova padeso niddiṭṭho hoti, apica kho pana paṭhavīākāsā eva niddiṭṭhā honti, evaṃ imehi ekamekaṃ atthaṃ niddisantehi aparimāṇā atthā niddiṭṭhā hontī"ti. Tato so "kudāssu nāmāhampi evaṃ bahussuto bhavissāmī"ti tathārūpaṃ bahussutabhāvaṃ patthento rajjaṃ pahāya pabbajitvā vipassanto paccekabodhiṃ sacchikatvā imaṃ udānagāthaṃ abhāsi:- "bahussutaṃ dhammadharaṃ bhajetha mittaṃ uḷāraṃ paṭibhānavantaṃ aññāya atthāni vineyya kaṅkhaṃ eko care khaggavisāṇakappo"ti. Tatthāyaṃ saṅkhepattho:- bahussutanti duvidho bahussuto tīsu piṭakesu atthato nikhilo 1- pariyattibahussuto ca, maggaphalavijjābhiññānaṃ paṭividdhattā 2- paṭivedhabahussuto ca. Āgatāgamo dhammadharo. Uḷārehi pana kāyavacīmanokammehi @Footnote: 1 Sī. niccalo 2 Ma. maggaphalavijjābhiññāpaṭividdhattho

--------------------------------------------------------------------------------------------- page108.

Samannāgato uḷāro. Yuttapaṭibhāno ca muttapaṭibhāno ca yuttamuttapaṭibhāno ca paṭibhānavā. Pariyattiparipucchādhigamavasena vā tidhā paṭibhānavā veditabbo. Yassa hi pariyatti paṭibhāti, so pariyattipaṭibhānavā. Yassa atthañca ñāyañca lakkhaṇañca ṭhānāṭṭhānañca paripucchantassa paripucchā paṭibhāti, so paripucchāpaṭibhānavā. Yena maggādayo paṭividdhā honti, so adhigamapaṭibhānavā. Taṃ evarūpaṃ bahussutaṃ dhammadharaṃ bhajetha mittaṃ uḷāraṃ paṭibhānavantaṃ. Tato tassānubhāvena attatthaparatthaubhayatthabhedato vā diṭṭhadhammikasamparāyikaparamatthabhedato vā anekappakārāni aññāya, atthāni, tato "ahosiṃ nu kho ahaṃ atītamaddhānan"tiādīsu 1- kaṅkhaṭṭhānesu vineyya kaṅkhaṃ vicikicchaṃ vinetvā vināsetvā evaṃ katasabbakicco eko care khaggavisāṇakappoti. Bahussutagāthāvaṇṇanā samattā. [59] Khiḍḍaṃ ratinti kā uppatti? bārāṇasiyaṃ vibhūsakabrahmadatto nāma Rājā pātova yāguṃ vā bhattaṃ vā bhuñjitvā nānāvidhavibhūsanehi attānaṃ vibhūsāpetvā mahāādāse sakalasarīraṃ disvā yaṃ na icchati, taṃ apanetvā aññena vibhūsanena vibhūsāpeti. Tassa ekadivasaṃ evaṃ karoto bhattavelā majjhantikasamayo 2- patto. Atha avibhūsitova dussapaṭṭena sīsaṃ veṭhetvā bhuñjitvā divāseyyaṃ upagañchi. Punapi uṭṭhahitvā tatheva karoto sūriyo ogato. 3- Evaṃ dutiyadivasepi tatiyadivasepi. Athassa evaṃ maṇḍanappasutassa piṭṭhirogo udapādi. Tassetadahosi "aho re ahaṃ sabbatthāmena vibhūsantopi imasmiṃ kappake vibhūsane asantuṭṭho lobhaṃ uppādesiṃ, lobho ca nāmesa apāyagamanīyo dhammo, handa naṃ niggaṇhāmī"ti rajjaṃ pahāya pabbajitvā vipassanto paccekabodhiṃ sacchikatvā imaṃ udānagāthaṃ abhāsi:- @Footnote: 1 Ma.mū. 12/18/11, saṃ.ni. 16/02/26 2 cha.Ma. bhattavelā majjhanhikasamayo @3 cha.Ma. atthaṅgato

--------------------------------------------------------------------------------------------- page109.

"khiḍḍaṃ ratiṃ kāmasukhañca loke analaṅkaritvā anapekkhamāno vibhūsanaṭṭhānā virato saccavādī eko care khaggavisāṇakappo"ti. Tattha khiḍḍā ca rati ca pubbe vuttāva. Kāmasukhanti vatthukāmasukhaṃ. Vatthukāmāpi hi sukhassa visayādibhāvena sukhanti vuccanti. Yathāha "atthi rūpaṃ sukhaṃ sukhānupatitan"ti. 1- Evametaṃ khiḍḍaṃ ratiṃ kāmasukhañca imasmiṃ okāsaloke analaṅkaritvā alanti akatvā, etaṃ tappakanti vā sārabhūtanti vā evaṃ aggahetvā. Anapekkhamānoti tena alaṅkaraṇena anapekkhaṇasīlo apihāluko nittaṇho vibhūsanaṭṭhānā virato saccavādī eko careti. Ettha 2- vibhūsā duvidhā agārikavibhūsā ca anagārikavibhūsā ca. Tattha agārikavibhūsā sāṭakaveṭhanamālāgandhādi, anagārikavibhūsā pattamaṇḍanāni. Vibhūsā eva vibhūsanaṭṭhānaṃ, tasmā vibhūsanaṭṭhānā tividhāya viratiyā virato. Avitathavacanato saccavādīti evamattho daṭṭhabbo. Vibhūsanaṭṭhānagāthāvaṇṇanā samattā. [60] Puttañca dāranti kā uppatti? bārāṇasirañño kira putto Daharakāle eva abhisitto rajjaṃ kāresi. So paṭhamagāthāya vuttapaccekabodhisatto viya rajjasirimanubhavanto ekadivasaṃ cintesi "ahaṃ rajjaṃ kārento bahūnaṃ dukkhaṃ karomi, kimme ekabhogatthāya iminā pāpena, handa sukhamuppādemī"ti rajjaṃ pahāya pabbajitvā vipassanto paccekabodhiṃ sacchikatvā imaṃ udānagāthaṃ abhāsi:- @Footnote: 1 saṃ.kha. 17/60/57 2 cha.Ma. tattha

--------------------------------------------------------------------------------------------- page110.

"puttañca dāraṃ pitarañca mātaraṃ dhanāni dhaññāni ca bandhavāni hitvāna kāmāni yathodhikāni eko care khaggavisāṇakappo"ti. Tattha dhanānīti muttāmaṇiveḷuriyasaṅkhasilāpavāḷarajatajātarūpādīni ratanāni. Dhaññānīti sālivīhiyavagodhumakaṅkuvarakakudrūsakapabhedāni satta sesāparaṇṇāni ca. Bandhavānīti ñātibandhugottabandhumittabandhusippabandhuvasena catubbidhe bandhave. Yathodhikānīti sakasakaodhivasena ṭhitāneva, sesaṃ vuttanayamevāti. Puttadāragāthāvaṇṇanā samattā. [61] Saṅgo esoti kā uppatti? bārāṇasiyaṃ kira pādalolabrahmadatto Nāma rājā ahosi. So pātova yāguṃ vā bhattaṃ vā bhuñjitvā tīsu pāsādesu tividhanāṭakāni passati. Tividhanāṭakānīti kira pubbarājato āgataṃ, anantararājato āgataṃ, attano kāle uṭṭhitanti. So ekadivasaṃ pātova daharanāṭakapāsādaṃ gato, tā nāṭakitthiyo "rājānaṃ ramāpessāmā"ti sakkassa devānamindassa accharāyo viya atimanoharaṃ naccagītavāditaṃ payojesuṃ. Rājā "anacchariyametaṃ daharānan"ti asantuṭṭho hutvā majjhimanāṭakapāsādaṃ gato, tāpi nāṭakitthiyo tatheva akaṃsu. So tatthāpi tatheva asantuṭṭho hutvā mahānāṭakapāsādaṃ gato, tāpi nāṭakitthiyo tatheva akaṃsu. Rājā dve tayo rājaparivaṭṭe atītānaṃ tāsaṃ mahallakabhāvena aṭṭhikīḷanasadisaṃ naccaṃ disvā gītañca amadhuraṃ sutvā punadeva daharanāṭakapāsādaṃ, puna majjhimanāṭakapāsādanti evaṃ vicaritvā katthaci asantuṭṭho cintesi "imā nāṭakitthiyo sakkaṃ devānamindaṃ accharāyo viya maṃ ramāpetukāmā sabbatthāmena naccagītavāditaṃ payojesuṃ, svāhaṃ katthaci asantuṭṭho lobhameva

--------------------------------------------------------------------------------------------- page111.

Vaḍḍhemi, lobho ca nāmesa apāyagamanīyo dhammo handāhaṃ lobhaṃ niggaṇhāmī"ti rajjaṃ pahāya pabbajitvā vipassanto paccekabodhiṃ sacchikatvā imaṃ udānagāthaṃ abhāsi:- "saṅgo eso parittamettha sokhyaṃ appassādo dukkhamettha bhiyyo gaṇḍo 1- eso iti ñatvā matimā eko care khaggavisāṇakappo"ti. Tassattho:- saṅgo esoti attano upabhogaṃ niddisati. So hi sajjanti tattha pāṇino kaddame paviṭṭho hatthī viyāti saṅgo. Parittamettha sokhyanti ettha pañcakāmaguṇūpabhogakāle viparītasaññāya uppādetabbato kāmāvacaradhammapariyāpannato vā lāmakaṭṭhena sokhyaṃ parittaṃ, vijjuppabhāya obhāsitanaccadassanasukhaṃ viya ittaraṃ, tāvakālikanti vuttaṃ hoti. Appassādo dukkhamettha bhiyyoti ettha ca yvāyaṃ "yaṃ kho bhikkhave ime pañca kāmaguṇe paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ kāmānaṃ assādo"ti 2- vutto, so yadidaṃ "ko ca bhikkhave kāmānaṃ ādīnavo, idha bhikkhave kulaputto yena sippuṭṭhānena jīvikaṃ kappeti yadi muddhāya yadi gaṇanāyā"tievamādinā 2- nayenettha dukkhaṃ vuttaṃ, taṃ upanidhāya appo udakabindumatto hoti, atha kho dukkhameva bhiyyo bahu, catūsu samuddesu udakasadisaṃ hoti. Tena vuttaṃ "appassādo dukkhamettha bhiyyo"ti. Gaṇḍo esoti assādaṃ dassetvā ākaḍḍhanavasena baḷiso viya eso yadidaṃ pañca kāmaguṇā. Iti ñatvā matimāti evaṃ ñatvā buddhimā paṇḍito puriso sabbametaṃ pahāya eko care khaggavisāṇakappoti. Saṅgagāthāvaṇṇanā samattā. @Footnote: 1 cha.Ma. gaḷo 2 Ma.mū. 12/166/129

--------------------------------------------------------------------------------------------- page112.

[62] Sandālayitvānāti kā uppatti? bārāṇasiyaṃ kira anivattabrahmadatto nāma rājā ahosi. So saṅgāmaṃ otiṇṇo ajinitvā aññaṃ vā kiccaṃ āraddho aniṭṭhapetvā na nivattati, tasmā naṃ evaṃ sañjāniṃsu. So ekadivasaṃ uyyānaṃ gacchati, tena ca samayena vanadāho uṭṭhāsi, so aggi sukkhāni ca haritāni ca tiṇādīni dahanto anivattamāno eva gacchati. Rājā taṃ disvā tappaṭibhāganimittaṃ uppādesi "yathāyaṃ vanadāho, evameva ekādasavidho aggi sabbe satte dahanto anivattamānova gacchati mahādukkhaṃ uppādento, kudāssu nāmāhampi imassa dukkhassa nivattanatthaṃ ayaṃ aggi viya ariyamaggañāṇagginā kilese dahanto anivattamāno gaccheyyan"ti. Tato muhuttaṃ gantvā kevaṭṭe addasa nadiyaṃ macche gaṇhante. Tesaṃ jālantaraṃ paviṭṭho eko mahāmaccho jālaṃ bhetvā palāyi. Te "maccho jālaṃ bhetvā gato"ti saddamakaṃsu. Rājā tampi vacanaṃ sutvā tappaṭibhāganimittaṃ uppādesi "kudāssu nāmāhampi ariyamaggañāṇena taṇhādiṭṭhijālaṃ bhetvā asajjamāno gaccheyyan"ti. So rajjaṃ pahāya pabbajitvā vipassanaṃ ārabhitvā paccekabodhiṃ sacchākāsi, imañca udānagāthaṃ abhāsi:- "sandālayitvāna saṃyojanāni jālaṃva bhetvā salilambucārī aggīva daḍḍhaṃ anivattamāno eko care khaggavisāṇakappo"ti. Tassā dutiyapāde jālanti suttamayaṃ vuccati. Ambūti udakaṃ, tattha caratīti ambucārī, macchassetaṃ adhivacanaṃ. Salile ambucārī salilambucārī, tasmiṃ nadīsalile jālaṃ bhetvā ambucārīvāti vuttaṃ hoti. Tatiyapāde daḍḍhanti daḍḍhaṭṭhānaṃ vuccati. Yathā aggi daḍḍhaṭṭhānaṃ puna na nivattati, na tattha bhiyyo āgacchati,

--------------------------------------------------------------------------------------------- page113.

Evaṃ maggañāṇagginā daḍḍhakāmaguṇaṭṭhānaṃ anivattamāno tattha bhiyyo anāgacchantoti vuttaṃ hoti. Sesaṃ vuttanayamevāti. Sandālanagāthāvaṇṇanā samattā. [63] Okkhittacakkhūti kā uppatti? bārāṇasiyaṃ kira cakkhulolabrahmadatto Nāma rājā pādalolabrahmadatto viya nāṭakadassanamanuyutto hoti. Ayaṃ pana viseso:- so asantuṭṭho tattha tattha gacchati, ayaṃ taṃ taṃ nāṭakaṃ disvā ativiya abhinanditvā nāṭakaparivattadassanena taṇhaṃ vaḍḍhento vicarati. So kira nāṭakadassanāya āgataṃ aññataraṃ kuṭumbiyabhariyaṃ disvā rāgaṃ uppādesi. Tato saṃvegamāpajjitvā puna "ahaṃ imaṃ taṇhaṃ vaḍḍhento apāyaparipūrako bhavissāmi, handa naṃ niggaṇhāmī"ti pabbajitvā vipassanto paccekabodhiṃ sacchikatvā attano purimapaṭipattiṃ garahanto tappaṭipakkhaguṇaṃ dīpetuṃ 1- imaṃ udānagāthaṃ abhāsi:- "okkhittacakkhu na ca pādalolo guttindriyo rakkhitamānasāno anavassuto apariḍayhamāno eko care khaggavisāṇakappo"ti. Tattha okkhittacakkhūti heṭṭhā khittacakkhu, satta gīvaṭṭhīni paṭipāṭiyā ṭhapetvā parivajjanapahātabbadassanatthaṃ 2- yugamattaṃ pekkhamānoti vuttaṃ hoti. Na tu hanukaṭṭhinā hadayaṭṭhiṃ saṅghaṭṭento. Evañhi okkhittacakkhutā na samaṇasāruppo hoti. Na ca pādaloloti ekassa dutiyo, dvinnaṃ tatiyoti @Footnote: 1 cha.Ma. tappaṭipakkhaguṇadīpikaṃ @2 Sī. parivajjanāpahātabbadassanatthaṃ, cha.Ma. parivajjahetabbadassanatthaṃ

--------------------------------------------------------------------------------------------- page114.

Evaṃ gaṇamajjhaṃ pavisitukāmatāya kaṇḍūyamānapādo viya avicaranto, 1- dīghacārikā- nivattacārikāvirato vā. 2- Guttindriyoti chasu indriyesu idha visuṃ vuttāvasesavasena gopitindriyo. Rakkhitamānasānoti mānasaṃyeva mānasānaṃ, taṃ rakkhitamassāti rakkhitamānasāno. Yathā kilesehi na viluppati, evaṃ rakkhitacittoti vuttaṃ hoti. Anavassutoti imāya paṭipattiyā tesu tesu ārammaṇesu kilesaanvāssavavirahito. Apariḍayhamānoti evaṃ anvāssavavirahā eva kilesaggīhi apariḍayhamāno. Bahiddhā vā anavassuto, ajjhattaṃ apariḍayhamāno. Sesaṃ vuttanayamevāti. Okkhittacakkhugāthāvaṇṇanā samattā. [64] Ohārayitvāti kā uppatti? bārāṇasiyaṃ kira ayaṃ aññopi Cātumāsikabrahmadatto nāma rājā catumāse catumāse 3- uyyānakīḷaṃ gacchati. So ekadivasaṃ gimhānaṃ majjhimamāse uyyānaṃ pavisanto uyyānadvāre pattasañchannaṃ pupphālaṅkataviṭapaṃ pāricchattakakoviḷāraṃ disvā ekaṃ pupphaṃ gahetvā uyyānaṃ pāvisi. Tato "raññā aggapupphaṃ gahitan"ti aññataropi amacco hatthikkhandhe ṭhito eva ekaṃ pupphaṃ aggahesi. Eteneva upāyena sabbo balakāyo aggahesi. Pupphaṃ anassādentā pattampi gaṇhiṃsu. So rukkho nippattapuppho khandhamattova ahosi. Taṃ rājā sāyanhasamaye uyyānā nikkhamanto disvā "kiṃ kato ayaṃ rukkho, mamāgamanavelāyaṃ maṇivaṇṇasākhantaresu pavāḷasadisapupphālaṅkato ahosi, idāni nippattapuppho jāto"ti cintento tasseva avidūre apupphitarukkhaṃ sañchannapalāsaṃ addasa. Disvā cassa etadahosi "ayaṃ rukkho pupphabharitasākhattā bahujanassa lobhanīyo ahosi, tena muhuttaṃyeva @Footnote: 1 Ma. adhāvanto, cha. athavanto @2 Sī. dīghacārikaanavatthacārikavirato vā, Ma. dīghacārikāya vā anavaṭṭhitacārikā virato, @ cha. dīghacārikaanavaṭṭhitacārikavirato vā 3 i. catutthamāse

--------------------------------------------------------------------------------------------- page115.

Byasanaṃ patto, ayaṃ pana añño alobhanīyattā tatheva ṭhito. Idampi rajjaṃ pupphitarukkho viya sobhanīyaṃ, bhikkhubhāvo pana apupphitarukkho viya alobhanīyo. Tasmā yāva idampi ayaṃ rukkho viya na viluppati, tāva ayamañño sañchannapatto yathā pāricchattako, evaṃ kāsāvena hi sañchannena 1- hutvā pabbajitabban"ti. So rajjaṃ pahāya pabbajitvā vipassanto paccekabodhiṃ sacchikatvā imaṃ udānagāthaṃ abhāsi:- "ohārayitvā gihibyañjanāni sañchannapatto yathā pārichatto kāsāyavattho abhinikkhamitvā eko care khaggavisāṇakappo"ti. Tattha kāsāyavattho abhinikkhamitvāti imassa pādassa gehā abhinikkhamitvā kāsāyavattho hutvāti evamattho veditabbo. Sesaṃ vuttanayeneva sakkā jānitunti na vitthāritanti. Pāricchattakagāthāvaṇṇanā samattā. Tatiyo vaggo niṭṭhito. ------------- [65] Rasesūti kā uppatti? aññataro kira bārāṇasirājā uyyāne amaccaputtehi parivuto silāpaṭṭapokkharaṇiyaṃ kīḷati. Tassa sūdo sabbamaṃsānaṃ rasaṃ gahetvā atīva susaṅkhataṃ amatakappaṃ antarabhattaṃ pacitvā upanāmesi, so tattha gedhamāpanno kassaci kiñci adatvā attanāva bhuñji. Udake kīḷanto 2- ativikāle nikkhanto sīghaṃ sīghaṃ bhuñji. Yehi saddhiṃ pubbe bhuñjati, na tesaṃ @Footnote: 1 Sī. kāsāyenapi sañchannena, cha.Ma. kāsāvena parisañchannena @2 Ma. udake kīḷanto, cha. udakakīḷato

--------------------------------------------------------------------------------------------- page116.

Kañci sari. Atha pacchā paṭisaṅkhānaṃ uppādetvā "aho mayā pāpaṃ kataṃ, yvāhaṃ rasataṇhāya abhibhūto sabbajanaṃ visaritvā ekakova bhuñjiṃ, handa rasataṇhaṃ niggaṇhāmī"ti rajjaṃ pahāya pabbajitvā vipassanto paccekabodhiṃ sacchikatvā attano purimapaṭipattiṃ garahanto tappaṭipakkhaguṇadīpikaṃ imaṃ udānagāthaṃ abhāsi:- "rasesu gedhaṃ akaraṃ alolo anaññaposī sapadānacārī kule kule appaṭibaddhacitto eko care khaggavisāṇakappo"ti. Tattha rasesūti ambilamadhuratittakakaṭukaloṇikakhārikakasāvādibhedesu sāyanīyesu. Gedhaṃ akaranti giddhimakaronto, taṇhaṃ anuppādentoti vuttaṃ hoti. Aloloti "idaṃ sāyissāmi, idaṃ sāyissāmī"ti evaṃ rasavisesesu anākulo. Anaññaposīti positabbakasaddhivihārikādivirahito, kāyasaṃvaraṇamattena 1- santuṭṭhoti vuttaṃ hoti. Yathā vā pubbe uyyāne rasesu gedhakaraṇe lolo hutvā aññaposī ahosiṃ, 2- evaṃ ahutvā yāya taṇhāya lolo hutvā rasesu gedhaṃ karoti, taṃ taṇhaṃ hitvā āyatiṃ taṇhāmūlakassa aññassa attabhāvassa anibbattanena anaññaposīti dasseti. Atha vā atthabhañjanakaṭṭhena aññeti kilesā vuccanti, tesaṃ aposanena anaññaposīti ayamettha attho. Sapadānacārīti avokkammacārī anupubbacārī, gharapaṭipāṭiṃ achaḍḍetvā aḍḍhakulañca daliddakulañca nirantaraṃ piṇḍāya pavisamānoti attho. Kule kule appaṭibaddhacittoti khattiyakulādīsu yattha katthaci kilesavasena alaggacitto, candūpamo niccanavako hutvāti attho. Sesaṃ vuttanayamevāti. Rasagedhagāthāvaṇṇanā samattā. @Footnote: 1 cha.Ma. kāyasandhāraṇamattena 2 cha.Ma. āsiṃ

--------------------------------------------------------------------------------------------- page117.

[66] Pahāya pañcāvaraṇānīti kā uppatti? bārāṇasiyaṃ kira aññataro rājā paṭhamajjhānalābhī ahosi. So jhānānurakkhanatthaṃ rajjaṃ pahāya pabbajitvā vipassanto paccekabodhiṃ sacchikatvā attano paṭipattisampadaṃ dīpento imaṃ udānagāthaṃ abhāsi:- "pahāya pañcāvaraṇāni cetaso upakkilese byapanujja sabbe anissito chetva 1- sinehadosaṃ eko care khaggavisāṇakappo"ti. Tattha āvaraṇānīti nīvaraṇāneva, tāni atthato uragasutte vuttāni. Tāni pana yasmā abbhādayo viya candasūriye ceto āvaranti, tasmā "āvaraṇāni cetaso"ti vuttāni. Tāni upacārena vā appanāya vā pahāya. Upakkileseti upagamma cittaṃ vibādhente akusaladhamme, vatthopamādīsu vutte abhijjhādayo vā. Byapanujjāti panuditvā vināsetvā, vipassanāmaggena pajahitvāti attho. Sabbeti anavasese. Evaṃ samathavipassanāsampanno paṭhamamaggena diṭṭhinissayassa pahīnattā anissito, sesamaggehi chetvā tedhātukagataṃ sinehadosaṃ, taṇhārāganti 2- vuttaṃ hoti. Sineho eva hi guṇapaṭipakkhato sinehadosoti vutto. Sesaṃ vuttanayamevāti. Āvaraṇagāthāvaṇṇanā samattā. [67] Vipiṭṭhikatvānāti kā uppatti? bārāṇasiyaṃ kira aññataro Rājā catutthajjhānalābhī ahosi. So jhānānurakkhanatthaṃ rajjaṃ pahāya pabbajitvā @Footnote: 1 sī,Ma. chetvā 2 Sī. taṇhaṃ rāganti

--------------------------------------------------------------------------------------------- page118.

Vipassanto paccekabodhiṃ sacchikatvā attano paṭipattisampadaṃ dassento 1- imaṃ udānagāthaṃ abhāsi:- "vipiṭṭhikatvāna sukhaṃ dukkhañca pubbeva ca somanassadomanassaṃ laddhānupekkhaṃ samathaṃ visuddhaṃ eko care khaggavisāṇakappo"ti. Tattha vipiṭṭhikatvānāti piṭṭhito katvā, chaḍḍetvā jahitvāti attho. Sukhaṃ dukkhañcāti kāyikasātāsātaṃ. Somanassadomanassanti cetasikasātāsātaṃ. Upekkhanti catutthajjhānupekkhaṃ. Samathanti catutthajjhānasamathameva. Visuddhanti pañcanīvaraṇavitakkavicārapītisukhasaṅkhātehi navahi paccanīkadhammehi vimuttattā visuddhaṃ, niddhantasuvaṇṇamiva vigatūpakkilesanti attho. Ayaṃ pana yojanā:- vipiṭṭhikatvāna sukhaṃ dukkhañca pubbeva, paṭhamajjhānupacārabhūmiyaṃyeva dukkhaṃ, tatiyajjhānupacārabhūmiyaṃ sukhanti adhippāyo. Puna ādito vuttaṃ cakāraṃ parato netvā "somanassaṃ domanassañca vipiṭṭhikatvāna pubbevā"ti adhikāro. Tena somanassaṃ catutthajjhānupacāre, domanassañca dutiyajjhānupacāreyevāti dīpeti. Etāni hi etesaṃ pariyāyato pahānaṭṭhānāni. Nippariyāyato pana dukkhassa paṭhamajjhānaṃ, domanassassa dutiyajjhānaṃ, sukhassa tatiyajjhānaṃ, somanassassa catutthajjhānaṃ pahānaṭṭhānaṃ. Yathāha "paṭhamaṃ jhānaṃ upasampajja viharati etthuppannaṃ dukkhindriyaṃ aparisesaṃ nirujjhatī"tiādiṃ. 2- Taṃ sabbaṃ aṭṭhasāliniyā dhammasaṅgahaṭṭhakathāyaṃ 3- vuttaṃ. Yato pubbeva tīsu @Footnote: 1 cha.Ma. dīpento 2 saṃ.mahā. 19/510/188 @3 abhi.A. 1/165/229

--------------------------------------------------------------------------------------------- page119.

Paṭhamajjhānādīsu dukkhadomanassasukhāni vipiṭṭhikatvā catutthajjhāne somanassaṃ vipiṭṭhikatvā imāya paṭipadāya laddhānupekkhaṃ samathaṃ visuddhaṃ eko careti. Sesaṃ sabbattha pākaṭamevāti. Vipiṭṭhikatvāgāthāvaṇṇanā samattā. [68] Āraddhaviriyoti kā uppatti? aññataro kira paccantarājā Sahassayodhaparimāṇabalakāyo rajjena khuddako, paññāya mahanto ahosi. So ekadivasaṃ "kiñcāpi ahaṃ khuddako, paññavatā ca pana sakkā sakalajambudīpaṃ gahetun"ti cintetvā sāmantarañño dūtaṃ pāhesi "sattadivasabbhantare me rajjaṃ vā detu yuddhaṃ vā"ti. Tato so attano amacce samodhānetvā āha "mayā tumhe anāpucchāyeva sāhasaṃ kataṃ, amukassa rañño evaṃ pahitaṃ, kiṃ kātabban"ti. Te āhaṃsu "sakkā mahārāja so dūto nivattetun"ti. Na sakkā, gato bhavissatīti. Yadi evaṃ vināsitamhā tayā, tena hi dukkhaṃ aññassa hatthena 2- marituṃ, handa mayaṃ aññamaññaṃ paharitvā marāma, attānaṃ paharitvā marāma, ubbandhāma, visaṃ khādāmāti. Evaṃ tesu ekameko maraṇameva saṃvaṇṇeti. Tato rājā "kiṃ me imehi, atthi bhaṇe mayhaṃ yodhā"ti āha. Atha "ahaṃ mahārāja yodho, ahaṃ mahārāja yodho"ti taṃ yodhasahassaṃ uṭṭhahi. 3- Rājā "ete upaparikkhissāmī"ti mantvā citakaṃ sajjetvā āha "mayā bhaṇe idaṃ nāma sāhasaṃ kataṃ, taṃ me amaccā paṭikkosanti, sohaṃ citakaṃ pavisāmi, 4- ko mayā saddhiṃ pavisati, kena mayhaṃ jīvitaṃ pariccattan"ti. Evaṃ vutte pañcasatā yodhā uṭṭhahiṃsu "mayaṃ mahārāja pavisāmā"ti. Tato rājā @Footnote: 1 cha.Ma. paditaṃ 2 cha.Ma. satthena @3 ka. uṭṭhahati 4 cha.Ma. pavisissāmi

--------------------------------------------------------------------------------------------- page120.

Apare pañcasate yodhe āha "tumhe dāni tātā kiṃ karissathā"ti. Te āhaṃsu "nāyaṃ mahārāja purisakāro, itthicariyā 1- esā, apica mahārājena paṭirañño dūto pesito, tena mayaṃ raññā saddhiṃ yujjhitvā marissāmā"ti. Tato rājā "pariccattaṃ tumhehi mama jīvitan"ti caturaṅginīsenaṃ sannayhitvā tena yodhasahassena parivuto gantvā rajjasīmāya nisīdi. Sopi paṭirājā taṃ pavattiṃ sutvā "are so khuddakarājā mama dāsassāpi nappahotī"ti tusitvā 2- sabbaṃ balanikāyaṃ ādāya yujjhituṃ nikkhami. Khuddakarājā taṃ abbhuyyātaṃ disvā balakāyaṃ āha "tātā tumhe na bahukā, sabbe sampiṇḍitvā asicammaṃ gahetvā sīghaṃ imassa rañño purato ujukaṃ eva gacchathā"ti. Te tathā akaṃsu, atha sā senā duvidhā 3- bhijjitvā antaramadāsi. Te taṃ rājānaṃ jīvaggāhaṃ gaṇhiṃsu, aññe yodhā palāyiṃsu. Khuddakarājā "taṃ māremī"ti purato dhāvati, paṭirājā taṃ abhayaṃ yāci. Tato tassa abhayaṃ datvā sapathaṃ kārāpetvā taṃ attano manussaṃ katvā tena saha 4- aññaṃ rājānaṃ jīvaggāhaṃ gaṇhituṃ ārabbha gantvā 4- tassa rajjasīmāya ṭhatvā pesesi "rajjaṃ vā me detu yuddhaṃ vā"ti. So "ahaṃ ekayuddhampi na sahāmī"ti rajjaṃ niyyādesi. 5- 6- Eteneva upāyena rājāno yujjhanti, te parājissanti. Ete rājāno ayujjhitvā rajjaṃ niyyādenti. Sabbe rājāno gahetvā ante bārāṇasirājānaṃ aggahesi. 6- 7- So ekasatarājaparivuto sakalajambudīpe rajjaṃ anusāsanto rajjasiriṃ anubhavi. So rājā aparakāle cintesi 7- "ahaṃ pubbe khuddako ahosiṃ, somhi @Footnote: 1 cha.Ma. itthikiriyā 2 Sī. russitvā, Ma. dussitvā, cha. kujjhitvā @3 cha.Ma. dvidhā 4-4 cha.Ma. aññaṃ rājānaṃ abbhuggantvā 5 cha.Ma. niyyātesi @6-6 cha.Ma. eteneva upāyena sabbarājāno gahetvā ante bārāṇasirājānampi aggahesi @7-7 cha.Ma. soekasatarājaparivuto sakalajambudīpe rajjaṃ anusāsanto cintesi

--------------------------------------------------------------------------------------------- page121.

Attano ñāṇasampattiyā sakalajambudīpassa issaro jāto. 1- Yaṃ me ñāṇaṃ lokiyavīriyasampayuttaṃ, taṃ 1- neva nibbidāya na virāgāya saṃvattati, sādhu vatassa svāhaṃ iminā ñāṇena lokuttaradhammaṃ gaveseyyan"ti. Tato bārāṇasirañño rajjaṃ datvā puttadārañca sakajanapadameva pesetvā pabbajjaṃ samādāya vipassanaṃ ārabhitvā paccekabodhiṃ sacchikatvā attano vīriyasampattiṃ dīpento imaṃ udānagāthaṃ abhāsi:- "āraddhaviriyo paramatthapattiyā alīnacitto akusītavutti daḷhanikkamo thāmabalūpapanno eko care khaggavisāṇakappo"ti. Tattha āraddhaṃ vīriyamassāti āraddhaviriyo. Etena attano vīriyārambhaṃ ādivīriyaṃ dasseti. Paramattho vuccati nibbānaṃ, tassa pattiyā paramatthapattiyā. Etena vīriyārambhena pattabbaphalaṃ dasseti. Alīnacittoti etena balavīriyūpatthambhānaṃ 2- cittacetasikānaṃ alīnataṃ dasseti, akusītavuttīti etena ṭhānāsanacaṅkamādīsu kāyassa anavasīdanaṃ. Daḷhanikkamoti etena "kāmaṃ taco ca nhāru cā"ti 3- evaṃ pavattaṃ padahanavīriyaṃ dasseti, yantaṃ anupubbasikkhādīsu padahanto "kāyena ceva paramasaccaṃ sacchikaroti, paññāya ca naṃ ativijjha passatī"ti 4- vuccati. Atha vā etena maggasampayuttaṃ vīriyaṃ dasseti. Tañhi daḷhañca bhāvanāya laddhattā, 5- nikkamo ca sabbaso paṭipakkhā nikkhantattā, tasmā taṃsamaṅgī puggalopi daḷho nikkamo assāti daḷhanikkamo. 6- Thāmabalūpapannoti maggakkhaṇe kāyathāmena @Footnote: 1-1 cha.Ma. taṃ kho pana me ñāṇaṃ lokiyavīriyasampayuttaṃ 2 cha.Ma. balavīriyūpatthambhānaṃ Sī. @vīriyūpatthambhānaṃ 3 cha.Ma. 13/184/159, aṅa.duka. 20/5/50, khu.mahā. 29/918/584-5 @4 cha.Ma. paramasaccaṃ sacchikaroti, paññāya ca naṃ ativijjha passatīti vuccati 5 cha.Ma.,i. @ tañhi daḷhañca bhāvanāpāripūriṃ gatattā 6 cha.Ma. assāti daḷhanikkamoti vuccati

--------------------------------------------------------------------------------------------- page122.

Ñāṇabalena ca upapanno, atha vā thāmabhūtena balena upapannoti thāmabalūpapanno, thirañāṇabalūpapannoti vuttaṃ hoti. Etena tassa vīriyassa vipassanāñāṇasampayogaṃ dīpento yoniso padhānabhāvaṃ 1- sādheti. Pubbabhāgamajjhimaukkaṭṭhavīriyavasena vā tayopi pādā yojetabbā. Sesaṃ vuttanayamevāti. Āraddhavīriyagāthāvaṇṇanā samattā. [69] Paṭisallānanti kā uppatti? imissā gāthāya āvaraṇagāthāya Uppattisadisā eva uppatti, natthi koci viseso. Atthavaṇṇanāya panassā paṭisallānanti tehi tehi sattasaṅkhārehi paṭinivattitvā sallīnaṃ ekamattasevitā 2- ekībhāvo, kāyavivekoti attho. Jhānanti paccanīkajjhāpanato ārammaṇalakkhaṇūpanijjhānato ca cittaviveko vuccati. Tattha aṭṭhasamāpattiyo nīvaraṇādipaccanīkajjhāpanato ārammaṇūpanijjhānato ca jhānanti vuccati, vipassanāmaggaphalāni sattasaññādipaccanīkajjhāpanato, lakkhaṇūpanijjhānatoyeva cetatha jhānāni. 3- Idha pana ārammaṇūpanijjhānaṃyeva adhippetaṃ. Evametaṃ paṭisallānaṃ ca jhānaṃ ca ariñcamāno ajahamāno anisajjamāno. Dhammesūti vipassanūpagesu pañcakkhandhādidhammesu. Niccanti satataṃ samitaṃ abbhokiṇṇaṃ. Anudhammacārīti te dhamme ārabbha pavattamānena anugataṃ vipassanādhammaṃ caramāno, atha vā dhammāti nava lokuttaradhammā, tesaṃ dhammānaṃ anulomo dhammoti anudhammo, vipassanāyetaṃ adhivacanaṃ. Tattha "dhammānaṃ niccaṃ anudhammacārī"ti vattabbe gāthābandhasukhatthaṃ vibhattibyattiyena 4- "dhammesū"ti vuttaṃ siyā. Ādīnavaṃ sammasitā bhavesūti tāya anudhammacaritāsaṅkhātāya @Footnote: 1 cha.Ma. padahanabhāvaṃ @2 Sī. ekamantasevitā, cha. ekattasevitā, Ma. ekamattasevitattā @3 Sī. jhānāni, cha.Ma. phalāni 4 cha.Ma. vibhattibyattayena

--------------------------------------------------------------------------------------------- page123.

Vipassanāya aniccākārādidosaṃ tīsu bhavesu samanupassanto evaṃ imaṃ kāyavivekacittavivekaṃ ariñcamāno sikhāpattavipassanāsaṅkhātāya paṭipadāya adhigatoti vattabbo eko careti evaṃ yojanā veditabbā. Paṭisallānagāthāvaṇṇanā samattā. [70] Taṇhakkhayanti kā uppatti? aññataro kira bārāṇasirājā Mahaccarājānubhāvena nagaraṃ padakkhiṇaṃ karoti. Tassa sarīrasobhāya āvaṭṭitahadayā 1- sattā purato gacchantāpi nivattitvā tameva ullokenti, pacchato gacchantāpi, ubhohi passehi gacchantāpi. Pakatiyā eva hi buddhadassane puṇṇacandasamuddarājadassane ca atitto loko. Atha aññatarā kuṭumbiyabhariyāpi uparipāsādagatā sīhapañjaraṃ vivaritvā olokayamānā aṭṭhāsi. Rājā taṃ disvāva paṭibaddhacitto hutvā amaccaṃ āṇāpesi "jānāhi tāva bhaṇe ayaṃ itthī sassāmikā vā assāmikā vā"ti. So gantvā "sassāmikā"ti ārocesi. Atha rājā cintesi "imā vīsatisahassā nāṭakitthiyo devaccharāyo viya maṃyeva ekaṃ abhiramenti, so dānāhaṃ etāpi atusitvā 2- parassa itthiyā taṇhaṃ uppādesiṃ, sā uppannā apāyameva ākaḍḍhatī"ti taṇhāya ādīnavaṃ disvā "handa naṃ niggaṇhāmī"ti rajjaṃ pahāya pabbajitvā vipassanto paccekabodhiṃ sacchikatvā imaṃ udānagāthaṃ abhāsi:- "taṇhakkhayaṃ patthayamappamatto anelamūgo sutavā satīmā @Footnote: 1 Sī.,Ma. āvajjitahadayā 2 Sī. atīyitvā

--------------------------------------------------------------------------------------------- page124.

Saṅkhātadhammo niyato padhānavā eko care khaggavisāṇakappo"ti. Tattha taṇhakkhayanti nibbānaṃ, evaṃ diṭṭhādīnavāya taṇhāya eva appavattiṃ. Appamattoti sātaccakārī. 1- Anelamūgoti alālāmukho. Atha vā anelo ca amūlo ca, paṇḍito byattoti vuttaṃ hoti. Hitasukhasampāpakaṃ sutamassa atthīti sutavā, āgamasampannoti vuttaṃ hoti. Satīmāti cirakatādīnaṃ anussaritā. Saṅkhātadhammoti dhammopaparikkhāya pariññātadhammo. Niyatoti ariyamaggena niyāmaṃ patto. Padhānavāti sammappadhānavīriyasampanno. Uppaṭipāṭiyā esa pāṭho yojetabbo. Evametehi appamādādīhi samannāgato niyāmasampāpakena padhānena padhānavā, tena padhānena pattaniyāmato 2- niyato, tato arahattappattiyā saṅkhātadhammo. Arahā hi puna saṅkhātabbābhāvato "saṅkhātadhammo"ti vuccati. Yathāha "ye ca saṅkhātadhammāse, ye ca sekhā puthū idhā"ti. 3- Sesaṃ vuttanayamevāti. Taṇhakkhayagāthāvaṇṇanā samattā. [71] Sīhovāti kā uppatti? aññatarassa kira bārāṇasirañño dūre Uyyānaṃ hoti, so pageva vuṭṭhāya uyyānaṃ gacchanto antarāmagge yānā oruyha udakaṭṭhānaṃ upagato "mukhaṃ dhovissāmī"ti. Tasmiñca padese sīhī sīhapotakaṃ janetvā 4- gocarāya gatā, rājapuriso taṃ disvā "sīhapotako devā"ti ārocesi. Rājā "sīho kira na kassaci bhāyatī"ti taṃ upaparikkhituṃ bheriādīni ākoṭāpesi, sīhapotako taṃ saddaṃ sutvāpi tatheva sayi. Rājā yāvatatiyakaṃ ākoṭāpesi, so tatiyavāre sīsaṃ ukkhipitvā sabbaṃ parisaṃ oloketvā tatheva sayi. Atha rājā @Footnote: 1 cha.Ma. sātaccakārī sakkaccakārī 2 cha.Ma. pattaniyāmattā @3 khu.su. 25/1045/532, khu.cūḷa. 40/90/23 (syā) 4 Sī. jahitvā

--------------------------------------------------------------------------------------------- page125.

"yāvassa mātā nāgacchati, tāva gacchāmā"ti vatvā gacchanto cintesi "taṃdivasaṃ jātopi sīhapotako na santasati na bhāyati, kudāssu nāmāhampi taṇhādiṭṭhiparitāsaṃ chetvā na santaseyyaṃ na bhāyeyyan"ti. So taṃ ārammaṇaṃ gahetvā gacchanto puna kevaṭṭehi macche gahetvā sākhāsu bandhitvā pasārite jāle vātaṃ asaṃsajjamānaṃyeva 1- gacchamānaṃ disvā tampi nimittaṃ aggahesi "kudāssu nāmāhampi taṇhādiṭṭhijālaṃ mohajālaṃ vā phāletvā evaṃ asajjamāno gaccheyyan"ti. Atha uyyānaṃ gantvā silāpaṭṭe pokkharaṇitīre nisinno vātabbhāhatāni padumāni onamitvā udakaṃ phusitvā vātavigame puna yathāṭṭhāne ṭhitāni udakena anupalittāni disvā tampi nimittaṃ aggahesi "kudāssu nāmāhampi yathā etāni udake jātāni udakena anupalittāni tiṭṭhanti, evaṃ loke jāto lokena anupalitto tiṭṭheyyan"ti. So punappunaṃ "yathā sīhavātapadumāni, evaṃ asantasantena asajjamānena anupalittena bhavitabban"ti cintetvā rajjaṃ pahāya pabbajitvā vipassanto paccekabodhiṃ sacchikatvā imaṃ udānagāthaṃ abhāsi:- "sīhova saddesu asantasanto vātova jālamhi asajjamāno padumaṃva toyena alimpamāno 2- eko care khaggavisāṇakappo"ti tattha sīhoti cattāro sīhā tiṇasīho narasīho 3- kāḷasīho kesarasīhoti. Kesarasīho tesaṃ aggamakkhāyati, sova idha adhippeto. Vāto puratthimādivasena anekavidho, padumaṃ rattasetādivasena. Tesu yo koci vāto yaṃ kiñci padumañca @Footnote: 1 Sī. asaṅgaṃyeva, cha.Ma. alaggaṃyeva 2 cha.Ma. alippamāno @3 Ma. narasīho, cha. paṇḍusīho

--------------------------------------------------------------------------------------------- page126.

Vaṭṭatiyeva. Tattha yasmā santāso attasinehena hoti, attasineho ca taṇhālepo, sopi diṭṭhisampayuttena vā diṭṭhivippayuttena vā lobhena hoti, so ca taṇhāyeva. Sajjanaṃ pana tattha upaparikkhāvirahitassa mohena hoti, moho ca avijjā. Tattha samathena taṇhāya pahānaṃ hoti, vipassanāya avijjāya. Tasmā samathena attasinehaṃ pahāya sīhova saddesu aniccādīsu asantasanto, vipassanāya mohaṃ pahāya vātova jālamhi khandhāyatanādīsu asajjamāno, samatheneva lobhaṃ lobhasampayuttaṃ eva 1- diṭṭhiñca pahāya, padumaṃva toyena sabbabhavabhogalobhena alimpamāno ettha ca samathassa sīlaṃ padaṭṭhānaṃ, samatho samādhi, vipassanā paññāti evaṃ tesu dvīsu dhammesu siddhesu tayopi khandhā siddhā honti. Tattha sīlakkhandhena surato hoti, so sīhova saddesu āghātavatthūsu kujjhitukāmatāya na santasati, paññākkhandhena paṭividdhasabhāvo vātova jālamhi khandhādidhammabhede na sajjati, samādhikkhandhena vītarāgo padumaṃva toyena rāgena na limpati. 2- Evaṃ samathavipassanāhi sīlasamādhipaññākkhandhehi ca yathāsambhavaṃ avijjātaṇhānaṃ tiṇṇañca akusalamūlānaṃ pahānavasena asantasanto asajjamāno alimpamāno ca veditabbo. Sesaṃ vuttanayamevāti. Asantasantagāthāvaṇṇanā samattā. [72] Sīho yathāti kā uppatti? aññataro kira bārāṇasirājā Paccantaṃ kupitaṃ vūpasametuṃ gāmānugāmimaggaṃ chaḍḍetvā ujuṃ aṭavimaggaṃ gahetvā mahatiyā senāya gacchati. Tena ca samayena aññatarasmiṃ pabbatapāde sīho bālasūriyātapaṃ tappamāno nipanno hoti. Taṃ disvā rājapuriso rañño ārocesi. Rājā "sīho kira saddena na santasatī"ti bherisaṅkhapaṇavādīhi saddaṃ @Footnote: 1 Sī. lokasampayuttattā eva 2 cha.Ma. lippati

--------------------------------------------------------------------------------------------- page127.

Kārāpesi, sīho tatheva nipajji. Dutiyampi kārāpesi, sīho tatheva nipajji, tatiyampi kārāpesi, sīho "mama paṭisattu atthī"ti catūhi pādehi suppatiṭṭhitaṃ patiṭṭhahitvā sīhanādaṃ nadi. Taṃ sutvāva hatthārohādayo hatthiādīhi orohitvā tiṇagahanāni paviṭṭhā, hatthiassagaṇā disāvidisā palātā. Rañño hatthīpi rājānaṃ gahetvā vanagahanādīni pothayamāno palāyi. So taṃ sandhāretuṃ asakkonto rukkhasākhāya olambitvā paṭhaviṃ patitvā ekapadikamaggena gacchanto paccekabuddhānaṃ vasanaṭṭhānaṃ pāpuṇitvā tattha paccekabuddhe pucchi "api bhante saddamassutthā"ti. Āma mahārājāti. Kissa saddaṃ bhanteti. Paṭhamaṃ bherisaṅkhādīnaṃ, pacchā sīhassāti. Na bhāyittha bhanteti. Na mayaṃ mahārāja kassaci saddassa bhāyāmāti. Sakkā pana bhante mayhampi edisaṃ kātunti. Sakkā mahārāja sace pabbajasīti, pabbajāmi bhanteti. Tato naṃ pabbājetvā pubbe vuttanayeneva ābhisamācārikaṃ sikkhāpesuṃ. Sopi pabbe vuttanayeneva vipassanto paccekabodhiṃ sacchikatvā imaṃ udānagāthaṃ abhāsi:- "sīho yathā dāṭhabalī pasayha rājā migānaṃ abhibhuyya cārī sevetha pantāni senāsanāni eko care khaggavisāṇakappo"ti tattha sahanā ca hananā ca sīghajavattā ca sīho. Kesarasīhova idha adhippeto. Dāṭhā balamassa atthīti dāṭhabalī. Pasayha abhibhuyyāti ubhayaṃ cārīsaddena saha yojetabbaṃ pasayhacārī abhibhuyyacārīti. Tattha pasayha niggahetvā caraṇena pasayhacārī, abhibhavitvā santāsetvā vasīkatvā caraṇena abhibhuyyacārī. Svāyaṃ kāyabalena pasayhacārī, tejasā abhibhuyyacārī. Tattha sace koci vadeyya

--------------------------------------------------------------------------------------------- page128.

"kiṃ pasayha abhibhuyya cārī"ti, tato migānanti sāmivacanaṃ upayogavacanaṃ katvā "mige pasayha abhibhuyya cārī"ti paṭivattabbaṃ. Pantānīti dūrāni. Senāsanānīti vasanaṭṭhānāni. Sesaṃ pubbe vuttanayeneva sakkā jānitunti na vitthāritanti. Dāṭhabalīgāthāvaṇṇanā samattā. [73] Mettaṃ upekkhanti kā uppatti? aññataro kira rājā Mettādijhānalābhī ahosi. So "jhānasukhantarāyakaraṃ rajjan"ti jhānānurakkhaṇatthaṃ rajjaṃ pahāya pabbajitvā vipassanto paccekabodhiṃ sacchikatvā imaṃ udānagāthaṃ abhāsi:- "mettaṃ upekkhaṃ karuṇaṃ vimuttiṃ āsevamāno muditañca kāle sabbena lokena avirujjhamāno eko care khaggavisāṇakappo"ti. Tattha "sabbe sattā sukhitā hontū"tiādinā nayena hitasukhupanayanakāmatā metatā. "aho vata imamhā dukkhā vimucceyyun"tiādinā nayena ahitadukkhāpanayanakāmatā karuṇā "modanti vata bhonto sattā, modanti sādhu suṭṭhū"tiādinā nayena hitasukhāvippayogakāmatā muditā. "paññāyissanti sakena kammenā"ti sukhadukkhesu ajjhupekkhanatā upekkhā. Gāthābandhasukhatthaṃ pana uppaṭipāṭiyā mettaṃ vatvā upekkhā vuttā, muditā pacchā. Vimuttinti catassopi hi etā attano paccanīkadhammehi vimuttattā vimuttiyo tena vuttaṃ "mettaṃ upekkhaṃ karuṇaṃ vimuttiṃ āsevamāno muditañca kāle"ti. Tattha āsevamānoti tisso tikacatukkajjhānavasena, upekkhaṃ catutthajjhānavasena bhāvayamāno. Kāleti mettaṃ āsevitvā tato vuṭṭhāya karuṇaṃ, tato vuṭṭhāya

--------------------------------------------------------------------------------------------- page129.

Muditaṃ, tato itarato vā nippītikajjhānato vuṭṭhāya upekkhaṃ āsevamāno "kāle āsevamāno"ti vuccati, āsevituṃ phāsukāle vā, sabbena lokena avirujjhamānoti dasasu disāsu sabbena sattalokena avirujjhamānoti 1- mettādīnañhi bhāvitattā sattā appaṭikūlā honti, sattesu ca virodhibhūto paṭigho vūpasammati. Tena vuttaṃ "sabbena lokena avirujjhamāno"ti. Ayamettha saṅkhepo, vitthārena pana mettādikathā aṭṭhasāliniyā dhammasaṅgahaṭṭhakathāyaṃ 2- vuttā. Sesaṃ pubbavuttasadisamevāti. Appamaññāgāthāvaṇṇanā samattā. [74] Rāgañca dosañcāti kā uppatti? rājagahaṃ kira upanissāya Mātaṅgo nāma paccekabuddho viharati sabbapacchimo paccekabuddhānaṃ. Atha amhākaṃ bodhisatte uppanne devatāyo bodhisattassa pūjanatthāya āgacchantiyo taṃ disvā "mārisā mārisā buddho loke uppanno"ti bhaṇiṃsu. So nirodhā vuṭṭhahanto taṃ saddaṃ sutvā attano ca jīvitakkhayaṃ disvā himavante mahāpapāto 3- nāma pabbato paccekabuddhānaṃ parinibbānaṭṭhānaṃ, tattha ākāsena gantvā pubbe parinibbutapaccekabuddhassa aṭṭhisaṅghātaṃ papāte pakkhipitvā silātale nisīditvā imaṃ udānagāthaṃ abhāsi:- "rāgañca dosañca pahāya mohaṃ sandālayitvāna saṃyojanāni asantasaṃ jīvitasaṅkhayamhi eko care khaggavisāṇakappo"ti. @Footnote: 1 cha.Ma. avirujjhamāno @2 abhi.A. 1/251/247 3 Ma. sujāto

--------------------------------------------------------------------------------------------- page130.

Tattha rāgadosamohā uragasutte vuttā. Saṃyojanānīti dasa saṃyojanāni, tāni ca tena tena maggena sandālayitvā. Asantasaṃ jīvitasaṅkhayamhīti jīvitasaṅkhayo vuccati cuticittassa paribhedo, tasmiṃ ca jīvitasaṅkhaye jīvitanikantiyā pahīnattā asantasanti. Ettāvatā sopādisesanibbānadhātuṃ attano dassetvā gāthāpariyosāne anupādisesāya nibbānadhātuyā parinibbāyīti. Jīvitasaṅkhayagāthāvaṇṇanā samattā. [75] Bhajantīti kā uppatti? bārāṇasiyaṃ kira aññataro rājā Ādigāthāya vuttappakārameva phītaṃ rajjaṃ samanusāsati, tassa kharo ābādho uppajji, dukkhā vedanā vattanti. Vīsatisahassitthiyo parivāretvā hatthapādasambāhanādīni karonti. Amaccā "na dānāyaṃ rājā jīvissati, handa mayaṃ attano saraṇaṃ gavesissāmā"ti 1- cintetvā aññassa rañño santikaṃ gantvā upaṭṭhānaṃ yāciṃsu. Te tattha upaṭṭhahantiyeva, na kiñci labhanti. Rājāpi ābādhā vuṭṭhahitvā pucchi "itthannāmo ca itthannāmo ca kuhin"ti. Tato taṃ pavuttiṃ sutvā sīsaṃ cāletvā tuṇhī ahosi. Tepi amaccā "rājā vuṭṭhito"ti sutvā tattha kiñci alabhamānā paramena pārijuññena samannāgatā punadeva āgantvā rājānaṃ vanditvā ekamantaṃ aṭṭhaṃsu. Tena ca raññā "kuhiṃ tātā tumhe gatā"ti vuttā āhaṃsu "devaṃ dubbalaṃ disvā ājīvikabhayenamhā asukaṃ nāma janapadaṃ gatā"ti. Rājā sīsaṃ cāletvā cintesi "yannūnāhaṃ ime vīmaṃseyyaṃ, kiṃ punapi evaṃ kareyyuṃ no"ti. So pubbe ābādhikarogena 2- phuṭṭho viya gāḷhavedanaṃ attānaṃ dassento gilānālayamakāsi. Itthiyo samparivāretvā pubbasadisameva sabbaṃ akaṃsu. Tepi amaccā tatheva puna bahutaraṃ @Footnote: 1 cha.Ma. gavesāmāti 2 Sī. sābhāvikarogena

--------------------------------------------------------------------------------------------- page131.

Janaṃ gahetvā pakkamiṃsu. Evaṃ rājā yāvatatiyaṃ sabbaṃ vuttasadisaṃ 1- akāsi, tepi tatheva pakkamiṃsu. Tato catutthampi te āgate disvā "aho ime dukkaraṃ akaṃsu, ye maṃ byādhitaṃ pahāya anapekkhā pakkamiṃsū"ti nibbinno rajjaṃ pahāya pabbajitvā vipassanto paccekabodhiṃ sacchikatvā imaṃ udānagāthaṃ abhāsi:- "bhajanti sevanti ca kāraṇatthā nikkāraṇā dullabhā ajja mittā attaṭṭhapaññā asucī manussā eko care khaggavisāṇakappo"ti. Tattha bhajantīti sarīrena allīyitvā 2- payirupāsanti. Sevantīti añjalikammā- dīhi kiṃkārapaṭissāvitāya ca paricanti. Kāraṇaṃ attho etesanti kāraṇatthā, bhajanāya sevanāya ca nāññaṃ kāraṇamatthi, attho eva nesaṃ kāraṇaṃ, attahetu sevantīti vuttaṃ hoti. Nikkāraṇā dullabhā ajja mittāti "ito kiñci lacchāmā"ti evaṃ attapaṭilābhakāraṇena nikkāraṇā, kevalaṃ:- "upakāro ca yo mitto sukhadukkho 3- ca yo sakhā. Atthakkhāyī ca yo mitto yo ca mittānukampako"ti 4- evaṃ vuttena ariyena mittabhāvena samannāgatā dullabhā ajja mittā. Attani ṭhitā etesaṃ paññā, attānaṃyeva olokenti, na aññanti attaṭṭhapaññā. Diṭṭhatthapaññāti ayampi kira porāṇapāṭho, sampati diṭṭheyeva atthe etesaṃ paññā, āyatiṃ na pekkhantīti vuttaṃ hoti. Asucīti asucinā anariyena kāyavacīmanokammena samannāgatā. Sesaṃ pubbe vuttayeneva veditabbanti. Kāraṇatthagāthāvaṇṇanā samattā. Catuttho vaggo niṭṭhito ekādasahi gāthāhi. @Footnote: 1 cha.Ma. pubbasadisaṃ 2 Sī. allīyanti @3 dī.pā. 11/265/163 4 cha.Ma. sukhe dukkhe

--------------------------------------------------------------------------------------------- page132.

Evametaṃ ekacattālīsagāthāparimāṇaṃ khaggavisāṇasuttaṃ katthacideva vuttena yojanānayena sabbattha yathānurūpaṃ yojetvā anusandhito atthato ca veditabbaṃ. Ativitthārabhayena pana amhehi na sabbattha yojitanti. Paramatthajotikāya khuddakaṭṭhakathāya suttanipātaṭṭhakathāya khaggavisāṇasuttavaṇṇanā niṭṭhitā. -------------


             The Pali Atthakatha in Roman Book 28 page 106-132. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=28&A=2635&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=28&A=2635&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=296              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=6971              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=6874              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=6874              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]