ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 28 : PALI ROMAN Sutta.A.1 (paramattha.1)

page167.

Sekkhasamaṇañca sīlavantaputhujjanasamaṇañca niddisanto āha "yo dhammapade"ti. Tattha padavaṇṇanā pākaṭāyeva. Ayaṃ panettha atthavaṇṇanā:- yo nibbānadhammassa padattā dhammapade, ubho ante anupagamma desitattā āsayānurūpato vā satipaṭṭhānādinānappakārehi desitattā sudesite, maggasamaṅgīpi anavasitamaggakiccattā magge jīvati, sīlasaṃyamena saññato, kāyādīsu supatiṭṭhitāya cirakatādisaraṇāya vā satiyā satimā, anumattassāpi vajjassa abhāvato anavajjattā, koṭṭhāsabhāvena ca padattā sattattiṃsabodhipakkhiyadhammasaṅkhātāni anavajjapadāni bhaṅgañāṇato pabhuti bhāvanāsevanāya sevamāno, taṃ bhikkhūnaṃ tatiyaṃ maggajīvinti āhūti. [89] Evaṃ bhagavā imāya gāthāya "maggajīvin"ti sekkhasamaṇaṃ sīlavantaṃ puthujjanasamaṇañca niddisitvā idāni taṃ bhaṇḍukāsāvakaṇṭhaṃ 1- kevalaṃ vohāramattakasamaṇaṃ 2- niddisanto āha "../../bdpicture/chadanaṃ katvānā"ti. Tattha chadanaṃ katvānāti patirūpaṃ karitvā, vesaṃ gahetvā, liṅgaṃ dhāretvāti attho. Subbatānanti buddhapaccekabuddhasāvakānaṃ. Tesaṃ hi sundarāni vatāni, tasmā te subbatāti vuccanti. Pakkhandīti pakkhandako, anto pavisakoti attho. Dussīlo hi gūthapaṭicchādanatthaṃ tiṇapaṇṇādicchadanaṃ viya attano dussīlabhāvapaṭicchādanatthaṃ subbatānaṃ chadanaṃ katvāna 3- "ahampi bhikkhū"ti bhikkhumajjhe pakkhandati, "ettakavassena bhikkhunā gahetabbaṃ etan"ti lābhe dīyamāne "ahaṃ ettakavasso"ti gaṇhituṃ pakkhandati, tena vuccati "../../bdpicture/chadanaṃ katvāna subbatānaṃ pakkhandī"ti. Catunnampi khattiyādikulānaṃ uppannaṃ pasādaṃ ananurūpapaṭipattiyā dūsetīti kuladūsako. Pagabbhoti aṭṭhaṭṭhānena kāyapāgabbhiyena, catuṭṭhānena vacīpāgabbhiyena, anekaṭṭhānena manopāgabbhiyena ca samannāgatoti attho. Ayamettha saṅkhepo, vitthāraṃ pana mettasuttavaṇṇanāyaṃ pavakkhāma. 4- @Footnote: 1 Ma. bhaṇḍuṃ kāsāvakaṇṭhaṃ 2 cha.Ma. vohāramattasamaṇaṃ @3 cha.Ma. katvā 4 cha.Ma. vakkhāma

--------------------------------------------------------------------------------------------- page168.

Katapaṭicchādanalakkhaṇāya māyāya samannāgatattā māyāvī. Sīlasaṃyamābhāvena asaññato. 1- Palāpasadisattā palāPo. Yathā hi palāpo anto taṇḍularahitopi bahi thusena vīhi viya dissati, evamidhekacco anto sīlādiguṇasāravirahitopi bahi subbatacchadanena samaṇavesena samaṇo viya dissati, eso 2- evaṃ palāpasadisattā "palāpo"ti vuccati. Ānāpānassatisutte pana "apalāpāyaṃ bhikkhave parisā, nippalāpāyaṃ bhikkhave parisā suddhā sāre 3- patiṭṭhitā"ti 4- evaṃ puthujjanakalyāṇopi "palāpo"ti vutto. Idha pana kapilasutte ca "tato palāpe vāhetha assamaṇe samaṇamānine"ti evaṃ pārājiko "palāpo"ti vutto. Patirūpena caraṃ sa maggadūsīti taṃ subbatānaṃ chadanaṃ katvā yathā carantaṃ "āraññiko ayaṃ, rukkhamūliko, paṃsukūliko, piṇḍapātiko, appiccho, santuṭṭho"ti maṃ 5- jano jānāti, evaṃ patirūpena yuttarūpena vā bāhiramaṭṭhena ācārena 6- caraṃ so puggalo 6- attano lokuttaramaggassa, paresaṃ sugatimaggassa ca dūsanato "maggadūsī"ti veditabbo. [90] Evaṃ imāya gāthāya "maggadūsī"ti dussīlaṃ vohāramattakasamaṇaṃ niddisitvā idāni tesaṃ aññamaññaṃ abyāmissībhāvaṃ dīpento āha "ete ca paṭivijjhī"ti. Tassattho:- ete caturo samaṇe yathāvuttena lakkhaṇena paṭivijjhi aññāsi sacchākāsi yo gahaṭṭho khattiyo vā brāhmaṇo vā añño vā koci, imesaṃ catunnaṃ samaṇānaṃ lakkhaṇassavanamattena sutavā, tasseva lakkhaṇassa ariyānaṃ santike sutattā ariyasāvako, teyeva samaṇe "ayañca ayañca evaṃlakkhaṇo"ti pajānanamattena sappañño, yādiso ayaṃ pacchā vutto maggadūsī, itarepi sabbe netādisāti ñatvā iti disvā evaṃ pāpaṃ 8- karontampi etaṃ @Footnote: 1 ka. asaṃyato 2 cha.Ma. so 3 ka. parisuddhasāre @4 Ma.u. 14/146/129 5 cha.Ma. ayaṃ pāṭho na dissati @6-6 cha.Ma. caranto puggalo 7 ka. pāpakaṃ

--------------------------------------------------------------------------------------------- page169.

Pāpabhikkhuṃ disvā. Tatthāyaṃ yojanā:- ete ca paṭivijjhi yo gahaṭṭho sutavā ariyasāvako sappañño tassa tāya paññāya sabbe "netādisā"ti ñatvā viharato iti disvā na hāpeti saddhā, evaṃ pāpakammaṃ karontaṃ pāpabhikkhuṃ disvāpi na hāpeti na hāyati nassati saddhāti. Evaṃ imāya gāthāya tesaṃ abyāmissībhāvaṃ dīpetvā idāni iti disvāpi "sabbe netādisā"ti jānantaṃ ariyasāvakaṃ pasaṃsanto āha "kathaṃ hi duṭṭhenā"ti tassa sambandho:- etadeva ca kathañhi yuttaṃ sutavato ariyasāvakassa, yadidaṃ ekaccaṃ pāpaṃ karontaṃ iti disvāpi sabbe "netādisā"ti jānanaṃ. Kiṃkāraṇā 1- ? kathañhi duṭṭhena asampaduṭṭhaṃ, suddhaṃ asuddhena samaṃ kareyyāti. Tassattho:- kathaṃ hi sutavā ariyasāvako sappañño sīlavipattiyā duṭṭhena maggadūsinā aduṭṭhaṃ itaraṃ samaṇaṃ taṃsadisamattameva parisuddhaṃ kāyasamācāratādīhi 2- asuddhena pacchimena vohāramattakasamaṇena samaṃ kareyya sadisanti jāneyyāti. Suttapariyosāne upāsakassa maggo vā phalaṃ vā na kathitaṃ. Kaṅkhāmattameva hi tassa pahīnanti. Paramatthajotikāya khuddakaṭṭhakathāya suttanipātavaṇṇanāya cundasuttavaṇṇanā niṭṭhitā.


             The Pali Atthakatha in Roman Book 28 page 167-169. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=28&A=4007&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=28&A=4007&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=302              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=7177              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=7128              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=7128              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]