ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 28 : PALI ROMAN Sutta.A.1 (paramattha.1)

page169.

Pāpabhikkhuṃ disvā. Tatthāyaṃ yojanā:- ete ca paṭivijjhi yo gahaṭṭho sutavā ariyasāvako sappañño tassa tāya paññāya sabbe "netādisā"ti ñatvā viharato iti disvā na hāpeti saddhā, evaṃ pāpakammaṃ karontaṃ pāpabhikkhuṃ disvāpi na hāpeti na hāyati nassati saddhāti. Evaṃ imāya gāthāya tesaṃ abyāmissībhāvaṃ dīpetvā idāni iti disvāpi "sabbe netādisā"ti jānantaṃ ariyasāvakaṃ pasaṃsanto āha "kathaṃ hi duṭṭhenā"ti tassa sambandho:- etadeva ca kathañhi yuttaṃ sutavato ariyasāvakassa, yadidaṃ ekaccaṃ pāpaṃ karontaṃ iti disvāpi sabbe "netādisā"ti jānanaṃ. Kiṃkāraṇā 1- ? kathañhi duṭṭhena asampaduṭṭhaṃ, suddhaṃ asuddhena samaṃ kareyyāti. Tassattho:- kathaṃ hi sutavā ariyasāvako sappañño sīlavipattiyā duṭṭhena maggadūsinā aduṭṭhaṃ itaraṃ samaṇaṃ taṃsadisamattameva parisuddhaṃ kāyasamācāratādīhi 2- asuddhena pacchimena vohāramattakasamaṇena samaṃ kareyya sadisanti jāneyyāti. Suttapariyosāne upāsakassa maggo vā phalaṃ vā na kathitaṃ. Kaṅkhāmattameva hi tassa pahīnanti. Paramatthajotikāya khuddakaṭṭhakathāya suttanipātavaṇṇanāya cundasuttavaṇṇanā niṭṭhitā.


             The Pali Atthakatha in Roman Book 28 page 169. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=28&A=4054&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=28&A=4054&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=302              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=7177              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=7128              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=7128              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]