ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

page95.

Padavāre dukkaṭaṃ sace panassa antarāmagge hirottappaṃ uppajjati dukkaṭāni desetvā muccati. Tesaṃ upassayaṃ gantvāpi tehi vā ovadito attanā vā imesaṃ pabbajjā atidukkhāti disvā nivattantopi muccatiyeva. Sace pana kiṃ tumhākaṃ pabbajjāya ukkaṭṭhanti pucchitvā kesamassuluñcanādīti vutto ekakesampi luñcāpeti ukkuṭikappadhānādīni vā vatāni ādiyati morapiñchādīni vā nivāseti tesaṃ liṅgaṃ gaṇhāti ayaṃ pabbajjā seṭṭhāti seṭṭhabhāvaṃ upagacchati na muccati titthiyapakkantako hoti. Sace pana sobhati nukho me titthiyapabbajjā na nukho sobhatīti vīmaṃsanatthaṃ kusacīrādīni nivāseti jaṭaṃ vā bandhati khārikājaṃ vā ādiyati yāva na sampaṭicchati tāva naṃ laddhi rakkhati sampaṭicchitamatte titthiyapakkantako hoti. Acchinnacīvaro pana kusacīrādīni nivāsento rājabhayādīhi vā titthiyaliṅgaṃ gaṇhanto laddhiyā abhāvena neva titthiyapakkantako hoti. Ayañca titthiya- pakkantako nāma upasampannabhikkhunā kathito tasmā sāmaṇero saliṅgena titthāyatanaṃ gatopi puna pabbajjañca upasampadañca labhatīti kurundiyaṃ vuttaṃ. Purimo pana theyyasaṃvāsako anupasampannena kathito tasmā upasampanno kūṭavassaṃ gaṇentopi assamaṇo na hoti. Liṅge saussāho pārājikaṃ āpajjitvā bhikkhuvassādīni gaṇentopi theyyasaṃvāsako na hotīti. Titthiyapakkantakathā niṭṭhitā.


             The Pali Atthakatha in Roman Book 3 page 95. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=3&A=1976&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=3&A=1976&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=126              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=3496              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=3579              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=3579              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]