ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

page194.

Sabbamevābhiropayinti mayhaṃ piḷandhanatthāya pitugehato āhaṭaṃ 1- mālaṃ aññañca gandhādiṃ sabbameva attanā aparibhuñjitvā bhagavato thūpe pūjanavasena abhiropayiṃ pūjaṃ kāresiṃ. #[677-8] Uposathe cahaṃ gantvāti uposathadivase ahameva thūpaṭṭhānaṃ gantvā. Yaṃ mālaṃ abhiropayinti yaṃ tadā bhagavato thūpe mālāgandhābhiropanaṃ kataṃ, tena kammenāti yojanā. #[679] Na taṃ tāva vipaccatīti yaṃ sīlavatī āsiṃ, taṃ sīlarakkhaṇaṃ taṃ rakkhitaṃ sīlaṃ pūjāmayapuññassa balavabhāvena aladdhokāsaṃ na tāva vipaccati, na vipaccituṃ āraddhaṃ, aparasmiṃyeva attabhāve tassa vipākoti attho. Āsā ca pana me devinda, sakadāgāminī siyanti "kathaṃ nu kho ahaṃ sakadāgāminī bhaveyyan"ti patthanā ca me devinda ariyadhammavisayāva, na bhavavisesavisayā. Sā pana sappimaṇḍaṃ icchato dadhito pacitaṃ 2- viya anipphādinīti 3- dasseti. Sesaṃ vuttanayameva. Imaṃ pana atthaṃ sakko devānamindo attanā ca tāya devadhītāya ca vuttaniyāmeneva āyasmato vaṅgīsattherassa ārocesi. Āyasmā vaṅgīso saṅgītikāle dhammasaṅgāhakānaṃ mahātherānaṃ ārocesi, te ca taṃ tatheva saṅgītiṃ āropayiṃsūti. Visālakkhivimānavaṇṇanā niṭṭhitā. ----------------------- @Footnote: 1 Ma. ābhataṃ 2 Sī. dadhinā mathitaṃ, i. dadhito mathitaṃ 3 Ma. ananunipphādīti


             The Pali Atthakatha in Roman Book 30 page 194. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=30&A=4101&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=30&A=4101&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=37              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=1334              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=1324              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=1324              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]