ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 31 : PALI ROMAN Peta.A. (paramatthadī.)

page154.

[339] `yaṃ Tvaṃ mayhaṃ akāmāya samaṇānaṃ pavecchasi cīvaraṃ piṇḍapātañca paccayaṃ sayanāsanaṃ. [340] Etaṃ te paralokasmiṃ lohitaṃ hotu uttara' tassakammavipākena gaṅgā me hoti lohitan"ti imā therassa ca petiyā ca vacanapaṭivacanagāthā. #[334] Tattha himavantatoti mahato himassa atthitāya "himavā"ti laddhanāmato pabbatarājato. Sandatīti pavattati. Ettoti ito mahāgaṅgāto. Kinti kasmā maṃ yācasi pānīyaṃ, gaṅgānadiṃ otaritvā yathāruci pivāti dasseti. #[335] Lohitaṃ me parivattatīti udakaṃ sandamānaṃ mayhaṃ pāpakammaphalena lohitaṃ hutvā parivattati pariṇamati, tāya gahitamattaṃ udakaṃ lohitaṃ jāyati. #[337-340] Mayhaṃ akāmāyāti mama anicchantiyā. Pavecchatīti deti. Paccayanti gilānapaccayaṃ. Etanti yaṃ etaṃ cīvarādikaṃ paccayajātaṃ samaṇānaṃ pavecchasi 1- desi, etaṃ te paralokasmiṃ lohitaṃ hotu uttarāti abhisapanavasena kataṃ pāpakammaṃ, tassa vipākenāti yojanā. Athāyasmā revato taṃ petiṃ uddissa bhikkhusaṃghassa pānīyaṃ adāsi, piṇḍāya caritvā bhattaṃ gahetvā bhikkhūnamadāsi, saṅkārakūṭādito paṃsukūlaṃ gahetvā dhovitvā bhisiñca cimilikañca katvā bhikkhūnaṃ adāsi, tena cassā petiyā dibbasampattiyo ahesuṃ. Sā therassa santikaṃ gantvā attanā laddhadibbasampattiṃ therassa dassesi. Thero taṃ pavattiṃ attano santikaṃ upagatānaṃ catunnaṃ 2- parisānaṃ pakāsetvā dhammakathaṃ kathesi, tena mahājano sañjātasaṃvego vigatamalamacchero hutvā dānasīlādikusaladhammābhirato ahosīti. Idaṃ pana petavatthu dutiyasaṅgītiyaṃ saṅgahaṃ āruḷhanti daṭṭhabbaṃ. Uttaramātupetivatthuvaṇṇanā niṭṭhitā. @Footnote: 1 Sī.,i. pavecchasīti 2 Ma. bahūnaṃ


             The Pali Atthakatha in Roman Book 31 page 154. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=31&A=3412&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=31&A=3412&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=107              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=3835              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=4000              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=4000              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]