ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 48 : PALI ROMAN Paṭisaṃ.A.2 (saddhamma.2)

page171.

Bhikkhave khīṇāsavassa bhikkhuno nibbānaninnaṃ cittaṃ hoti nibbānapoṇaṃ nibbānapabbhāraṃ vivekaṭṭhaṃ nekkhammābhirataṃ byantībhūtaṃ sabbaso āsavaṭṭhāniyehi dhammehī"ti 1- vuttakhīṇāsavabalavasena nibbānaninnacittattā khīṇāsavova nirodhasaṅkhātassa nibbānassa upaṭṭhāne kusalo. Ārammaṇūpaṭṭhānakusalavasenātiādīsu kusalanti ñāṇaṃ. Ñāṇampi hi kusalapuggalayogato kusalaṃ yathā paṇḍitapuggalayogato "paṇḍitā dhammā"ti. 2- Tasmā kosallavasenāti attho. [207] Idāni catusaṭṭhiyā ākārehītiādi ñāṇakathāyaṃ 3- vuttampi indriyakathāsambandhena idhānetvā vuttaṃ. Taṃ heṭṭhā vuttanayeneva veditabbaṃ. [208] Puna samantacakkhusambandhena indriyavidhānaṃ vattukāmo na tassa addiṭṭhamidhatthi kiñcītiādimāha. Tattha samantacakkhūti sabbaññutaññāṇaṃ. Paññindriyassa vasenātiādinā pañcannaṃ indriyānaṃ aviyogitaṃ dasseti. Saddahanto paggaṇhātītiādīhi ekekindriyamūlakehi pañcahi catukkehi pañcannaṃ indriyānaṃ ninnapayogakāle vā maggakkhaṇe vā ekarasabhāvaṃ aññamaññapaccayabhāvañca dasseti. Saddahitattā paggahitantiādīhi ekekindriyamūlakehi pañcahi catukkehi pañcannaṃ indriyānaṃ nibbattikāle vā phalakāle vā ekarasabhāvaṃ aññamaññapaccayabhāvañca dasseti. Puna buddhacakkhusambandhena indriyavidhānaṃ vattukāmo yaṃ buddhacakkhūtiādimāha. Tattha buddhacakkhūti indriyaparopariyattañāṇaṃ āsayānusayañāṇañca. Buddhañāṇanti ca idaṃ tadeva dvayaṃ, sesaṃ heṭṭhā vuttatthamevāti. Saddhammappakāsiniyā paṭisambhidāmaggaṭṭhakathāya indriyakathāvaṇṇanā niṭṭhitā. @Footnote: 1 aṅ.dasaka. 24/90, khu.paṭi. 31/44/387 2 abhi.saṅ. 34/103/17 3 khu.paṭi. @31/106/118


             The Pali Atthakatha in Roman Book 48 page 171. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=48&A=3845&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=48&A=3845&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=31&i=423              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=31&A=5200              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=31&A=6053              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=31&A=6053              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]