ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 49 : PALI ROMAN Apa.A.1 (visuddha.1)

page327.

"mama saṅkappamaññāya satthā loke anuttaro manomayena kāyena iddhiyā upasaṅkami. Yadā 1- me ahu saṅkappo tato uttari desayi nippapañcarato buddho nippapañcamadesayi. Tassāhaṃ dhammamaññāya vihāsiṃ sāsane rato tisso vijjā anuppattā kataṃ buddhassa sāsanan"ti. 2- Atha naṃ aparabhāge satthā jetavane mahāvihāre viharanto "dibbacakkhukānaṃ bhikkhūnaṃ anuruddho aggo"ti 3- aggaṭṭhane ṭhapesi. [421] Evaṃ so bhagavato santikā dibbacakkhukānaṃ aggaṭṭhānaṃ labhitvā attano pubbakammaṃ saritvā somanassavasena pubbacaritāpadānaṃ pakāsento sumedhaṃ bhagavantāhantiādimāha. Tattha sundarā upaṭṭhāpanapaññā maggaphalapaññā vipassanāpaññā catupaṭisambhidādisaṅkhātā medhā yassa bhagavato so sumedho, taṃ sumedhaṃ bhāgyasampannattā bhagavantaṃ lokassa jeṭṭhaṃ seṭṭhaṃ padhānabhūtaṃ saṃsārato 4- paṭhamaṃ niggataṃ narānaṃ āsabhaṃ purecārikaṃ vūpakaṭṭhaṃ vivekabhūtaṃ gaṇasaṅgaṇikārāmato apagataṃ viharantaṃ ahaṃ addasanti sambandho. [422] Sabbadhammānaṃ sayameva buddhattā sambuddhaṃ, upagantvāna samīpaṃ gantvāti attho. Añjaliṃ paggahetvānāti dasaṅgulipuṭaṃ muddhani katvāti attho. Sesaṃ uttānatthameva. [430] Divā rattiñca passāmīti tadā devaloke ca manussaloke ca uppannakāle maṃsacakkhunā samantato yojanaṃ passāmīti attho. [431] Sahassalokaṃ ñāṇenāti paññācakkhunā sahassacakkavāḷaṃ passāmīti attho. Satthu sāsaneti idāni gotamassa bhagavato sāsane. Dīpadānassa dīpapūjāya idaṃ phalaṃ, iminā phalena dibbacakkhuṃ anuppatto paṭiladdho uppādesinti attho. Anuruddhattherāpadānavaṇṇanā niṭṭhitā. @Footnote: 1 Sī., i. yathā. 2 aṅ. aṭṭhaka. 23/30/193. 3 aṅ. ekaka. 20/192/23. 4 i., Ma. @saṅkhārato.


             The Pali Atthakatha in Roman Book 49 page 327. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=49&A=8170&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=49&A=8170&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=6              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=757              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=1053              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=1053              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]