ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 53 : PALI ROMAN Saṅgaṇi.A. (aṭṭhasālinī)

page427.

Kiṃ pana manoviññāṇena kenaci viññeyyā na kenaci viññeyyāti 1- natthi, tenettha dukā na vuttāti? no atthi, vavaṭṭhānābhāvato pana na vuttā. Na hi yathā cakkhuviññāṇena aviññeyyāevāti vavaṭṭhānaṃ atthi, evaṃ manoviññāṇenāpīti vavaṭṭhānābhāvato ettha dukā na vuttā. Manoviññāṇena pana kenaci viññeyyā ceva aviññeyyā cāti ayamattho atthi, tasmā so avuttopi yathālābhavasena veditabbo. Manoviññāṇanti hi saṅkhayaṃ gatehi kāmāvacaradhammehi kāmāvacarā dhammāeva tāva kehici viññeyyā kehici aviññeyyā. Tehiyeva rūpāvacarādidhammāpi kehici viññeyyā kehici aviññeyyā. Rūpāvacarehipi kāmāvacarā kehici viññeyyā kehici aviññeyyā. Tehiyeva rūpāvacarādayopi kehici viññeyyā kehici aviññeyyā. Arūpāvacarehi pana kāmāvacarā rūpāvacarā apariyāpannā ca neva viññeyyā, arūpāvacarā pana kehici viññeyyā kehici aviññeyyā. Tepi ca kecideva viññeyyā keci aviññeyyā. Apariyāpannehi kāmāvacarādayo neva viññeyyā. Apariyāpannā pana nibbānena aviññeyyattā kehici viññeyyā kehici aviññeyyā. Tepi ca maggaphalānaṃ aviññeyyattā 2- kecideva viññeyyā keci aviññeyyāti.


             The Pali Atthakatha in Roman Book 53 page 427. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=53&A=10618&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=53&A=10618&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=34&i=689              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=34&A=6042              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=34&A=5450              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=34&A=5450              Contents of The Tipitaka Volume 34 http://84000.org/tipitaka/read/?index_34

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]