ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 54 : PALI ROMAN Vibhaṅga.A. (sammoha.)

page430.

Anekadhātunānādhātuñāṇena anukūladhammadesanatthaṃ cariyāvisesaṃ passati, dhātuvemattadassanato. Atha tesaṃ nānādhimuttikatāñāṇena adhimuttiṃ passati, payogaṃ anādiyitvāpi adhimuttivasena dhammadesanatthaṃ. Athevaṃ diṭṭhādhimuttīnaṃ yathāsatti yathābalaṃ dhammaṃ desetuṃ indriyaparopariyattiñāṇena indriyaparopariyattiṃ passati, saddhādīnaṃ tikkhamudubhāvadassanato. Evaṃ pariññātindriyaparopariyattāpi panete sace dūre honti, atha jhānādiñāṇena 1- jhānādīsu vasībhūtattā iddhivisesena te 2- khippaṃ upagacchati. Upagantvā ca nesaṃ pubbenivāsānussatiñāṇena ca pubbajātibhāvaṃ 3- dibbacakkhvānubhāvato ca pattabbena cetopariyañāṇena sampatticittavisesaṃ passanto āsavakkhayañāṇānubhāvena āsavakkhayagāminiyā paṭipadāya vigatasammohattā āsavakkhayāya dhammaṃ deseti. Tasmā iminā anukkamena imāni dasa balāni vuttānīti veditabbāni. Ayantāva mātikāya atthavaṇṇanā.


             The Pali Atthakatha in Roman Book 54 page 430. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=54&A=10155&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=54&A=10155&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=35&i=795              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=35&A=10597              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=35&A=8445              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=35&A=8445              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]