ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 54 : PALI ROMAN Vibhaṅga.A. (sammoha.)

page524.

Leḍḍukena pahaṭena sappena kataṃ piṭake nikkhittaloṇamacchaphālasadisaṃ phaṇaṃ, tassa taṃ leḍḍuṃ ḍaṃsitukāmassa kumbhiyā taṇḍulasadise dante, athassa kupitassa ghaṭe pakkhittaghatasadisaṃ mukhato nikkhamantaṃ visamissakaṃ kheḷanti. Sā "na sakkā muṇḍakaṃ vañcetun"ti ucchuṃ datvā odanaṃ pacitvā ghataguḷamacchehi saddhiṃ adāsīti evaṃ samīpaṃ katvā jappanaṃ sāmantajappāti veditabbaṃ. Parikathāti yathā taṃ labhati, tathā parivattetvā parivattetvā kathanaṃ. [864] Nippesikatāniddese akkosanāti dasahi akkosavatthūhi akkosanā. 1- Vambhanāti paribhavitvā kathanaṃ. Garahanāti "assaddho appasanno"tiādinā nayena dosāropanā. Ukkhepanāti "mā etaṃ ettha kathethā"ti vācāya ukkhipanaṃ. Sabbatobhāgena savatthukaṃ sahetkaṃ katvā ukkhepanā samukkhepanā. Athavā adentaṃ disvā "aho dānapatī"ti evaṃ ukkhipanaṃ ukkhepanā. Mahādānapatīti evaṃ suṭṭhu ukkhepanā samukkhepanā. Khipanāti "kiṃ imassa jīvitaṃ bījabhojino"ti evaṃ upphaṇḍanā. 2- Saṅkhipanāti "kiṃ imaṃ adāyakoti bhaṇatha, yo niccakālaṃ sabbesampi natthīti vacanaṃ detī"ti evaṃ suṭṭhutaraṃ upphaṇḍanā. Pāpanāti adāyakattassa avaṇṇassa vā pāpanaṃ. Sabbatobhāgena pāpanā sampāpanā, avaṇṇahārikāti "evaṃ me avaṇṇabhayāpi dassatī"ti gehato gehaṃ gāmato gāmaṃ janapadato janapadaṃ avaṇṇaharaṇaṃ. Parapiṭṭhimaṃsikatāti purato madhuraṃ bhaṇitvā parammukhe avaṇṇabhāsitā. Esā hi abhimukhaṃ oloketuṃ asakkontassa parammukhānaṃ piṭṭhimaṃsakhādanaṃ viya hoti. Tasmā parapiṭṭhimaṃsikatāti vuttā. Ayaṃ vuccati nippesikatāti ayaṃ yasmā veḷupesikā viya abbhaṅgaṃ parassa guṇaṃ nippeseti nipuñchati, yasmā vā gandhajātaṃ piṃsitvā 3- gandhamagganā viya paraguṇe nippiṃsitvā vicuṇṇetvā esā lābhamagganā hoti, tasmā nippesikatāti vuccatīti. @Footnote: 1 cha.Ma. akkosanaṃ 2 cha.Ma. uppaṇḍanā 3 cha.Ma. nipisitvā

--------------------------------------------------------------------------------------------- page525.

[865] Lābhena lābhaṃ nijigiṃsanatāniddese nijigiṃsanāti magganā. Ito laddhanti imamhā gehā laddhaṃ. Amutrāti amukamhi gehe. Eṭṭhīti icchanā. Gaveṭṭhīti magganā. Pariyeṭṭhīti punappunaṃ magganā. Ādito paṭṭhāya laddhaṃ laddhaṃ bhikkhaṃ tatra tatra kuladārakānaṃ datvā ante khīrayāguṃ labhitvā gatabhikkhuvatthu cettha kathetabbaṃ. Esanātiādīni eṭṭhītiādīnaṃ vevacanāni. Tasmā eṭṭhīti esanā, gaveṭṭhīti gavesanā, pariyeṭṭhīti pariyesanā iccevamettha yojanā veditabbā. [866] Seyyamānaniddese jātiyāti khattiyabhāvādijātisampattiyā. Gottenāti gotamagottādinā uttamagottena. 1- Kolaputtiyenāti mahākulabhāvena. Vaṇṇapokkharatāyāti vaṇṇasampannasarīratāya. Sarīrañhi pokkharanti vuccati, tassa vaṇṇasampattiyā abhirūpabhāvenāti attho. Dhanenātiādīni uttānatthāneva. Mānaṃ jappetīti etesu yena kenaci vatthunā "seyyohamasmī"ti mānaṃ pavatteti karoti. [867] Sadisamānaniddese mānaṃ jappetīti etesuyeva yena kenaci vatthunā "sadisohamasmī"ti mānaṃ pavatteti. Ayamettha atthato viseso, pāliyaṃ pana nānākaraṇaṃ natthi. [868] Hīnamānaniddese omānaṃ jappetīti heṭṭhā mānaṃ pavatteti. Omānoti lāmako heṭṭhā māno. Omaññanā omaññitattanti ākārabhāvaniddesā. 2- Hīḷanāti jātiādīhi attajigucchanā. Ohīḷanāti atirekato hīḷanā. Ohīḷitattanti tasseva bhāvaniddeso. Attuññāti attānaṃ hīnaṃ katvā jānanā. Attāvaññāti attānaṃ avajānanā. Attaparibhavoti jātiādisampattināmameva jātāti attānaṃ paribhavitvā maññanā. Evamime tayo mānā puggalaṃ anissāya jātiādivatthuvaseneva kathitā. Tesu ekeko tiṇṇampi seyyasadisahīnānaṃ uppajjati. Tattha @Footnote: 1 cha.Ma. ukkaṭṭhagottena 2 cha.Ma. ākārabhāvaniddeso

--------------------------------------------------------------------------------------------- page526.

"seyyohamasmī"ti māno seyyasseva yāthāvamāno, sesānaṃ ayāthāvamāno. Sadisohamasmī"ti māno sadisasseva yāthāvamāno, sesānaṃ ayāthāvamāno. "hīnohamasmī"ti māno hīnasseva yāthāvamāno, sesānaṃ ayāthāvamāno. [869] Tattha katamo seyyassa seyyohamasmītiādayo pana nava mānā puggalaṃ nissāya kathitā. Tesu tayo tayo ekekassa uppajjanti. Tattha dahatīti ṭhapeti. Taṃ nissāyāti taṃ seyyato dahanaṃ nissāya. Ettha pana seyyassa seyyohamasmīti māno rājūnañceva pabbajitānañca uppajjati. Rājā hi "raṭṭhena vā dhanena vā vāhanehi vā ko mayā sadiso atthī"ti etaṃ mānaṃ karoti. Pabbajitopi "sīladhutaṅgādīhi ko mayā sadiso atthī"ti etaṃ mānaṃ karoti. [870] Seyyassa sadisohamasmīti mānopi etesaṃeva uppajjati. Rājā hi "raṭṭhena vā dhanena vā vāhanehi vā aññehi rājūhi saddhiṃ mayhaṃ kinnānākaraṇan"ti etaṃ mānaṃ karoti. Pabbajitopi "sīladhutaṅgādīhi aññena bhikkhunā saddhiṃ mayhaṃ kinnānākaraṇan"ti etaṃ mānaṃ karoti. [871] Seyyassa hīnohamasmīti mānopi etesaṃyeva uppajjati. Yassa hi rañño raṭṭhaṃ vā dhanaṃ vā vāhanādīni 1- vā sampannāni na honti, so "mayhaṃ rājāti vohārasukhamattameva, kiṃ rājā nāma ahan"ti etaṃ mānaṃ karoti. Pabbajitopi appalābhasakkāro "ahaṃ dhammakathiko, bahussuto, mahātheroti kathāmattameva, kiṃ dhammakathiko nāmāhaṃ, kiṃ bahussuto nāmāhaṃ, kiṃ mahāthero nāmāhaṃ, yassa me lābhasakkāro natthī"ti etaṃ mānaṃ karoti. [872] Sadisassa seyyohamasmīti mānādayo amaccādīnaṃ uppajjanti. Amacco hi raṭṭhiyā vā "bhogayānavāhanādīhi ko mayā sadiso añño rājapuriso @Footnote: 1 cha.Ma. vāhanāni

--------------------------------------------------------------------------------------------- page527.

Atthī"ti vā "mayhaṃ aññehi saddhiṃ kinnānākaraṇan"ti vā "amaccoti nāmamattameva mayhaṃ, ghāsacchādanamattampi me natthi, kiṃ amacco nāmāhan"ti vā ete māne karoti. [875] Hīnassa seyyohamasmīti mānādayo dāsādīnaṃ uppajjanti. Dāso hi "mātito vā pitito vā ko mayā sadiso añño dāso nāma atthi, aññe jīvituṃ asakkontā kucchihetu dāsā nāma jātā, ahaṃ pana paveṇiāgatattā seyyo"ti vā "paveṇiāgatabhāvena ubhatosuddhikadāsattena asukadāsena nāma saddhiṃ kiṃ mayhaṃ nānākaraṇan"ti vā "kucchivasenāhaṃ dāsabyaṃ upagato, mātāpitukoṭiyā pana me dāsaṭṭhānaṃ natthi, kiṃ dāso nāmāhan"ti vā ete māne karoti. Yathā pana dāso, evaṃ pukkusacaṇḍālādayopi ete māne karontiyeva. Ettha ca seyyassa seyyohamasmīti uppannamānova yāthāvamāno, itare dve ayāthāvamānā. Tathā sadisassa sadisohamasmīti, hīnassa hīnohamasmīti uppannamānova yāthāvamāno, itare dve ayāthāvamānā. Tattha yāthāvamānā arahattamaggavajjhā, ayāthāvamānā sotāpattimaggavajjhā. [878] Evaṃ savatthuke māne kathetvā idāni avatthukaṃ nibbattitamānameva dassetuṃ tattha katamo mānotiādi vuttaṃ. [879] Atimānaniddese seyyādivasena puggalaṃ anāmasitvā jātiādivatthuvaseneva niddiṭṭho. Tattha atimaññatīti jātiādīhi mayā sadiso natthīti atikkamitvā maññati. [880] Mānātimānaniddese yo evarūpoti yo eso "ayaṃ pubbe mayā sadiso, idāni ahaṃ seṭṭho, ayaṃ hīnataro"ti uppanno māno, ayaṃ

--------------------------------------------------------------------------------------------- page528.

Bhārātibhāro viya purimaṃ sadisamānaṃ upādāya mānātimāno nāmāti dassetuṃ evamāha. [881] Omānaniddeso hīnamānaniddesasadisoyeva. Veneyyavasena pana so hīnohamasmīti māno nāma vutto, ayaṃ omāno nāma. Apicettha "tvaṃ jātimā, kākajāti viya te jāti, tvaṃ gottavā, caṇḍālagottaṃ viya te gottaṃ, tuyhaṃ saro atthi, kākassaro viya te saro"ti evaṃ attānaṃ heṭṭhā katvā pavattanavasena ayaṃ omānoti veditabbo. [882] Adhimānaniddese appatte pattasaññitāti cattāri saccāni appatvā pattasaññitā. 1- Akateti catūhi maggehi kattabbakicce akateyeva. Anadhigateti catusaccadhamme anadhigate. Asacchikateti arahattena apaccakkhakate. Ayaṃ vuccati adhimānoti ayaṃ adhigatamāno nāma vuccati. Ayaṃ pana kassa uppajjati, kassa na uppajjatīti? ariyasāvakassa tāva Na uppajjati. So hi maggaphalanibbānapahīnakilesāvasiṭṭhakilesapaccavekkhaṇeneva sañjātasomanasso ariyaguṇapaṭivedhe nikkaṅkho, tasmā sotāpannādīnaṃ "ahaṃ sakadāgāmī"tiādivasena māno na uppajjati, dussīlassāpi na uppajjati. So hi ariyaguṇādhigame nirāsova, sīlavatopi pariccattakammaṭṭhānassa niddārāmatādimanuyuttassa na uppajjati. Parisuddhasīlassa pana kammaṭṭhāne appamattassa nāmarūpaṃ vavatthapetvā paccayapariggahena vitiṇṇakaṅkhassa tilakkhaṇaṃ āropetvā saṅkhāre sammasantassa āraddhavipassakassa uppajjati, uppanne ca suddhasamathalābhī vā suddhavipassanālābhī vā antarā ṭhapeti. So hi dasapi vīsampi tiṃsampi vassāni kilesasamudācāraṃ apassanto "ahaṃ sotāpanno"ti vā "sakadāgāmī"ti vā "anāgāmī"ti vā @Footnote: 1 cha.Ma. pattasaññitāya

--------------------------------------------------------------------------------------------- page529.

Maññati, samathavipassanālābhī pana arahatteyeva ṭhapeti. Tassa hi samādhibalena kilesā vikkhambhitā, vipassanābalena saṅkhārā supariggahitā, tasmā saṭṭhīpi vassāni asītipi vassāni vassasatampi kilesā na samudācaranti, khīṇāsavasseva cittacāro hoti. So evaṃ dīgharattaṃ kilesasamudācāraṃ apassanto antarā aṭṭhatvāva "arahā ahan"ti maññati uccatalaṅkavāsī 1- mahānāgatthero viya haṅkanakavāsī mahādattatthero viya cittalapabbate niṅkapoṇṇapadhānagharavāsī 2- cūḷasumatthero viya ca. Tatridaṃ ekavatthuparidīpanaṃ:- talaṅgaravāsī dhammadinnatthero kira nāma eko pabhinnapaṭisambhido mahākhīṇāsavo mahato bhikkhusaṃghassa ovādadāyako ahosi, so ekadivasaṃ attano divāṭṭhāne nisīditvā "kinnu kho amhākaṃ ācariyassa uccatalaṅkavāsīmahānāgattherassa samaṇakiccaṃ matthakaṃ pattaṃ, 3- no"ti āvajjento puthujjanabhāvamevassa disvā "mayi agacchante puthujjanakālakiriyameva karissatī"ti ca ñatvā iddhiyā vehāsaṃ uppatitvā divāṭṭhāne nisinnassa therassa samīpe otaritvā 4- vanditvā vattaṃ dassetvā ekamantaṃ nisīdi. "kiṃ āvuso dhammadinna akāle āgatosī"ti ca vutto "pañhaṃ bhante pucchituṃ āgatomhī"ti āha. Tato "pucchāvuso jānamānā kathessāmā"ti vutte 5- pañhāsahassaṃ pucchi. Thero pucchitapucchitaṃ pañhaṃ asajjamānova kathesi. Tato "atitikkhaṃ vo bhante ñāṇaṃ, kadā tumhehi ayaṃ dhammo adhigato"ti vutte 5- "ito saṭṭhivassakāle āvuso"ti āha. Samādhimpi bhante valañjethāti. Nayidaṃ āvuso bhāriyanti. Tenahi bhante ekaṃ hatthiṃ māpethāti. Thero sabbasetaṃ hatthiṃ māpesi. Idāni bhante yathā ayaṃ hatthī añcitakaṇṇo pasāritanaṅguṭṭho soṇḍaṃ mukhe pakkhipitvā bheravaṃ @Footnote: 1 Sī. uccamālikavāsī 2 Sī. poṇṇaka..... 3 cha.Ma. patto @4 cha.Ma. orohitvā 5 cha.Ma. vutto

--------------------------------------------------------------------------------------------- page530.

Koñcanādaṃ karonto tumhākaṃ abhimukho āgacchati, tathā naṃ karothāti. Thero tathā katvā vegena āgacchato hatthissa bheravaṃ ākāraṃ disvā uṭṭhāya palāyitumāraddho. Tamenaṃ khīṇāsavatthero hatthaṃ pasāretvā cīvarakaṇṇe gahetvā "bhante khīṇāsavassa sārajjaṃ nāma hotī"ti āha. So tasmiṃ kāle attano puthujjanabhāvaṃ ñatvā "avassayo me āvuso dhammadinna hohī"ti vatvā pādamūle ukkuṭikaṃ nisīdi. "bhante tumhākaṃ avassayo bhavissāmiccevāhaṃ āgato, mā cintayitthā"ti kammaṭṭhānaṃ kathesi. Thero kammaṭṭhānaṃ gahetvā caṅkamaṃ āruyha tatiye padavāre aggaphalaṃ arahattaṃ pāpuṇi. Thero kira dosacarito ahosi. [883] Asmimānaniddese rūpaṃ 1- asmīti mānoti ahaṃ rūpanti uppannamāno. Chandoti mānaṃ anugatacchandova. Tathā anusayo. Vedanādīsupi eseva nayo. [884] Micchāmānaniddese pāpakena vā kammāyatanenātiādīsu pāpakaṃ kammāyatanaṃ nāma kevaṭṭamacchabandhanesādānaṃ 2- kammaṃ. Pāpakaṃ sippāyatanaṃ nāma macchajālakhipanakumīnakaraṇesu ceva pāsaoḍḍanasūlāropanādīsu ca chekatā. Pāpakaṃ vijjāṭṭhānaṃ nāma yā kāci parūpaghātavijjā. Pāpakaṃ sutaṃ nāma bhāratayuddhasītāharaṇādipaṭisaṃyuttaṃ. Pāpakaṃ paṭibhāṇaṃ nāma dubbhāsitayuttaṃ kābbanāṭakavilappanādipaṭibhāṇaṃ. 3- Pāpakaṃ sīlaṃ nāma ajasīlaṃ gosīlaṃ. Vatampi ajavatagovatameva. Pāpikā diṭṭhi pana dvāsaṭṭhiyā diṭṭhigatesu yā kāci diṭṭhi. [885] Ñātivitakkaniddesādīsu "mayhaṃ ñātayo sukhajīvino sampattiyuttā"ti evaṃ pañcakāmaguṇasannissitena gehasitapemena ñātake ārabbha uppannavitakkova ñātivitakko nāma. "khayaṅgatā vayaṅgatā saddhā pasannā"ti evaṃ pavatto pana ñātivitakko nāma na hoti. @Footnote: 1 ka. rūpe 2 cha.Ma......nesādādīnaṃ 3 cha.Ma. kappanāṭaka.....

--------------------------------------------------------------------------------------------- page531.

[886] "amhākaṃ janapado subhikkho sampannasasso"ti tuṭṭhamānassa gehasitapemavaseneva uppannavitakko janapadavitakko nāma. "amhākaṃ janapade manussā saddhā pasannā khayaṅgatā vayaṅgatā"ti evaṃ pavatto pana janapadavitakko nāma na hoti. [887] Amaratthāya vitakko, amaro vā vitakkoti amaravitakko. Tattha ukkuṭikappadhānādīhi dukkhe nijjiṇṇe samparāye attā sukhī hoti amaroti dukkarakārikaṃ karontassa tāya dukkarakārikāya paṭisaṃyutto vitakko amaratthāya vitakko nāma. Diṭṭhigatiko pana sassataṃ vadesītiādīni puṭṭho "evantipi me no, tathātipi me no, aññathātipi me no, notipi me no, no notipi me no"ti 1- vikkhepaṃ āpajjati, tassa so diṭṭhigatapaṭisaṃyutto vitakko. Yathā amaro nāma maccho udake gahetvā māretuṃ na sakkā, ito cito ca dhāvati, gāhaṃ na gacchati, evameva ekasmiṃ pakkhe asaṇṭhahanato na maratīti amaro nāma hoti. Taṃ duvidhampi ekato katvā ayaṃ vuccati amaravitakkoti vuttaṃ. [888] Parānuddayatāpaṭisaṃyuttoti anuddayatāpaṭirūpakena gehasitapemena paṭisaṃyutto. Sahanandītiādīsu upaṭṭhākesu nandantesu socantesu ca tehi saddhiṃ diguṇaṃ nandati, diguṇaṃ socati, tesu sukhitesu dviguṇaṃ sukhito hoti, dukkhitesu dviguṇaṃ dukkhito hoti. Uppannesu kiccakaraṇīyesūti tesu mahantesu vā khuddakesu vā kammesu uppannesu. Attanā vā yogaṃ āpajjatīti tāni tāni kiccāni sādhento paññattiṃ vītikkamati, sallekhaṃ kopeti. Yo tatthāti yo tasmiṃ saṃsaṭṭhavihāre tasmiṃ vā yogāpajjane gehasito vitakko, ayaṃ parānuddayatāpaṭisaṃyutto vitakko nāma. @Footnote: 1 dī.Sī. 9/64/27

--------------------------------------------------------------------------------------------- page532.

[889] Lābhasakkārasilokapaṭisaṃyuttoti cīvarādilābhena ceva sakkārena ca kittisaddena ca saddhiṃ ārammaṇakaraṇavasena paṭisaṃyutto. [890] Anavaññattipaṭisaṃyuttoti "aho vata maṃ pare na avajāneyyuṃ, na pothetvā viheṭhetvā katheyyun"ti evaṃ anavaññātabhāvapatthanāya 1- saddhiṃ uppannavitakko. 2- Yo tattha gehasitoti yo tasmiṃ "mā maṃ pare avajāniṃsū"ti uppanne citte pañcakāmaguṇasaṅkhātagehanissito hutvā uppannavitakko. Sesaṃ sabbattha pākaṭamevāti. Ekakaniddesavaṇṇanā niṭṭhitā. -----------


             The Pali Atthakatha in Roman Book 54 page 524-532. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=54&A=12332&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=54&A=12332&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=35&i=860              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=35&A=11821              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=35&A=9529              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=35&A=9529              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]