ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 54 : PALI ROMAN Vibhaṅga.A. (sammoha.)

Leḍḍukena pahaṭena sappena kataṃ piṭake nikkhittaloṇamacchaphālasadisaṃ phaṇaṃ, tassa
taṃ leḍḍuṃ ḍaṃsitukāmassa kumbhiyā taṇḍulasadise dante, athassa kupitassa ghaṭe
pakkhittaghatasadisaṃ mukhato nikkhamantaṃ visamissakaṃ kheḷanti. Sā "na sakkā muṇḍakaṃ
vañcetun"ti ucchuṃ datvā odanaṃ pacitvā ghataguḷamacchehi saddhiṃ adāsīti evaṃ
samīpaṃ katvā jappanaṃ sāmantajappāti veditabbaṃ. Parikathāti yathā  taṃ labhati, tathā
parivattetvā parivattetvā kathanaṃ.
     [864] Nippesikatāniddese akkosanāti dasahi akkosavatthūhi akkosanā. 1-
Vambhanāti paribhavitvā kathanaṃ. Garahanāti "assaddho appasanno"tiādinā nayena
dosāropanā. Ukkhepanāti "mā etaṃ ettha kathethā"ti vācāya ukkhipanaṃ.
Sabbatobhāgena savatthukaṃ sahetkaṃ katvā ukkhepanā samukkhepanā. Athavā adentaṃ
disvā "aho dānapatī"ti evaṃ ukkhipanaṃ ukkhepanā. Mahādānapatīti evaṃ suṭṭhu
ukkhepanā samukkhepanā. Khipanāti "kiṃ imassa jīvitaṃ bījabhojino"ti evaṃ upphaṇḍanā.
2- Saṅkhipanāti "kiṃ imaṃ adāyakoti bhaṇatha, yo niccakālaṃ sabbesampi natthīti vacanaṃ
detī"ti evaṃ suṭṭhutaraṃ upphaṇḍanā. Pāpanāti adāyakattassa avaṇṇassa vā
pāpanaṃ. Sabbatobhāgena pāpanā sampāpanā, avaṇṇahārikāti  "evaṃ me
avaṇṇabhayāpi dassatī"ti gehato gehaṃ gāmato gāmaṃ janapadato janapadaṃ
avaṇṇaharaṇaṃ. Parapiṭṭhimaṃsikatāti purato madhuraṃ bhaṇitvā parammukhe avaṇṇabhāsitā.
Esā hi abhimukhaṃ oloketuṃ asakkontassa parammukhānaṃ piṭṭhimaṃsakhādanaṃ viya hoti.
Tasmā parapiṭṭhimaṃsikatāti vuttā. Ayaṃ vuccati nippesikatāti ayaṃ yasmā veḷupesikā
viya abbhaṅgaṃ parassa guṇaṃ nippeseti nipuñchati, yasmā vā gandhajātaṃ piṃsitvā 3-
gandhamagganā viya paraguṇe nippiṃsitvā vicuṇṇetvā esā lābhamagganā hoti,
tasmā nippesikatāti vuccatīti.
@Footnote: 1 cha.Ma. akkosanaṃ      2 cha.Ma. uppaṇḍanā      3 cha.Ma. nipisitvā
     [865] Lābhena lābhaṃ nijigiṃsanatāniddese  nijigiṃsanāti magganā. Ito
laddhanti imamhā gehā laddhaṃ. Amutrāti amukamhi gehe. Eṭṭhīti icchanā.
Gaveṭṭhīti magganā. Pariyeṭṭhīti punappunaṃ magganā. Ādito paṭṭhāya laddhaṃ laddhaṃ
bhikkhaṃ tatra tatra kuladārakānaṃ datvā ante khīrayāguṃ labhitvā gatabhikkhuvatthu
cettha kathetabbaṃ. Esanātiādīni eṭṭhītiādīnaṃ vevacanāni. Tasmā eṭṭhīti
esanā, gaveṭṭhīti gavesanā, pariyeṭṭhīti pariyesanā iccevamettha yojanā veditabbā.
     [866] Seyyamānaniddese jātiyāti khattiyabhāvādijātisampattiyā. Gottenāti
gotamagottādinā uttamagottena. 1- Kolaputtiyenāti mahākulabhāvena.
Vaṇṇapokkharatāyāti vaṇṇasampannasarīratāya. Sarīrañhi pokkharanti vuccati, tassa
vaṇṇasampattiyā abhirūpabhāvenāti attho. Dhanenātiādīni uttānatthāneva. Mānaṃ
jappetīti etesu yena kenaci vatthunā "seyyohamasmī"ti mānaṃ pavatteti karoti.
      [867] Sadisamānaniddese mānaṃ jappetīti etesuyeva yena kenaci
vatthunā "sadisohamasmī"ti mānaṃ pavatteti. Ayamettha atthato viseso, pāliyaṃ pana
nānākaraṇaṃ natthi.
     [868] Hīnamānaniddese omānaṃ jappetīti heṭṭhā mānaṃ pavatteti. Omānoti
lāmako heṭṭhā māno. Omaññanā omaññitattanti ākārabhāvaniddesā. 2-
Hīḷanāti jātiādīhi attajigucchanā. Ohīḷanāti atirekato hīḷanā. Ohīḷitattanti
tasseva bhāvaniddeso. Attuññāti attānaṃ hīnaṃ katvā jānanā. Attāvaññāti
attānaṃ avajānanā. Attaparibhavoti jātiādisampattināmameva jātāti attānaṃ
paribhavitvā maññanā. Evamime tayo mānā puggalaṃ anissāya jātiādivatthuvaseneva
kathitā. Tesu ekeko tiṇṇampi seyyasadisahīnānaṃ uppajjati. Tattha
@Footnote: 1 cha.Ma. ukkaṭṭhagottena        2 cha.Ma. ākārabhāvaniddeso
"seyyohamasmī"ti māno seyyasseva yāthāvamāno, sesānaṃ ayāthāvamāno.
Sadisohamasmī"ti māno sadisasseva yāthāvamāno, sesānaṃ ayāthāvamāno.
"hīnohamasmī"ti māno hīnasseva yāthāvamāno, sesānaṃ ayāthāvamāno.
     [869] Tattha katamo seyyassa seyyohamasmītiādayo pana nava mānā
puggalaṃ nissāya kathitā. Tesu tayo tayo ekekassa uppajjanti. Tattha dahatīti
ṭhapeti. Taṃ nissāyāti taṃ seyyato dahanaṃ nissāya. Ettha pana seyyassa
seyyohamasmīti māno rājūnañceva pabbajitānañca uppajjati. Rājā hi "raṭṭhena
vā dhanena vā vāhanehi vā ko mayā sadiso atthī"ti etaṃ mānaṃ karoti.
Pabbajitopi "sīladhutaṅgādīhi ko mayā sadiso atthī"ti etaṃ mānaṃ karoti.
     [870] Seyyassa sadisohamasmīti mānopi etesaṃeva uppajjati. Rājā
hi "raṭṭhena vā dhanena vā vāhanehi vā aññehi rājūhi saddhiṃ mayhaṃ
kinnānākaraṇan"ti etaṃ mānaṃ karoti. Pabbajitopi "sīladhutaṅgādīhi aññena
bhikkhunā saddhiṃ mayhaṃ kinnānākaraṇan"ti etaṃ mānaṃ karoti.
     [871] Seyyassa hīnohamasmīti mānopi etesaṃyeva uppajjati. Yassa hi
rañño raṭṭhaṃ vā dhanaṃ vā vāhanādīni 1- vā sampannāni na honti, so
"mayhaṃ rājāti vohārasukhamattameva, kiṃ rājā nāma ahan"ti etaṃ mānaṃ karoti.
Pabbajitopi appalābhasakkāro "ahaṃ dhammakathiko, bahussuto, mahātheroti kathāmattameva,
kiṃ dhammakathiko nāmāhaṃ, kiṃ bahussuto nāmāhaṃ, kiṃ mahāthero nāmāhaṃ, yassa me
lābhasakkāro natthī"ti etaṃ mānaṃ karoti.
     [872] Sadisassa seyyohamasmīti mānādayo amaccādīnaṃ uppajjanti.
Amacco hi raṭṭhiyā vā "bhogayānavāhanādīhi ko mayā sadiso añño rājapuriso
@Footnote: 1 cha.Ma. vāhanāni
Atthī"ti vā "mayhaṃ aññehi saddhiṃ kinnānākaraṇan"ti vā "amaccoti nāmamattameva
mayhaṃ, ghāsacchādanamattampi me natthi, kiṃ amacco nāmāhan"ti vā ete māne
karoti.
     [875] Hīnassa seyyohamasmīti mānādayo dāsādīnaṃ uppajjanti.
Dāso hi "mātito vā pitito vā ko mayā sadiso añño dāso nāma atthi,
aññe jīvituṃ asakkontā kucchihetu dāsā nāma jātā, ahaṃ pana paveṇiāgatattā
seyyo"ti vā "paveṇiāgatabhāvena ubhatosuddhikadāsattena asukadāsena
nāma saddhiṃ kiṃ mayhaṃ nānākaraṇan"ti vā "kucchivasenāhaṃ dāsabyaṃ upagato,
mātāpitukoṭiyā pana me dāsaṭṭhānaṃ natthi, kiṃ dāso nāmāhan"ti vā ete
māne karoti. Yathā pana dāso, evaṃ pukkusacaṇḍālādayopi ete māne
karontiyeva.
     Ettha ca seyyassa seyyohamasmīti uppannamānova yāthāvamāno, itare
dve ayāthāvamānā. Tathā sadisassa sadisohamasmīti, hīnassa hīnohamasmīti
uppannamānova yāthāvamāno, itare dve ayāthāvamānā. Tattha yāthāvamānā
arahattamaggavajjhā, ayāthāvamānā sotāpattimaggavajjhā.
     [878] Evaṃ savatthuke māne kathetvā idāni avatthukaṃ nibbattitamānameva
dassetuṃ tattha katamo mānotiādi vuttaṃ.
     [879] Atimānaniddese seyyādivasena puggalaṃ anāmasitvā jātiādivatthuvaseneva
niddiṭṭho. Tattha atimaññatīti jātiādīhi mayā sadiso natthīti atikkamitvā maññati.
     [880] Mānātimānaniddese yo evarūpoti yo eso "ayaṃ pubbe
mayā sadiso, idāni ahaṃ seṭṭho, ayaṃ hīnataro"ti uppanno māno, ayaṃ
Bhārātibhāro viya purimaṃ sadisamānaṃ upādāya mānātimāno nāmāti dassetuṃ
evamāha.
     [881] Omānaniddeso hīnamānaniddesasadisoyeva. Veneyyavasena pana
so hīnohamasmīti māno nāma vutto, ayaṃ omāno nāma. Apicettha "tvaṃ
jātimā, kākajāti viya te jāti, tvaṃ gottavā, caṇḍālagottaṃ viya te gottaṃ,
tuyhaṃ saro atthi, kākassaro viya te saro"ti evaṃ attānaṃ heṭṭhā katvā
pavattanavasena ayaṃ omānoti veditabbo.
     [882] Adhimānaniddese appatte pattasaññitāti cattāri saccāni
appatvā pattasaññitā. 1- Akateti catūhi maggehi kattabbakicce akateyeva.
Anadhigateti catusaccadhamme anadhigate. Asacchikateti arahattena apaccakkhakate.
Ayaṃ vuccati adhimānoti ayaṃ adhigatamāno nāma vuccati.
     Ayaṃ  pana kassa uppajjati, kassa na uppajjatīti? ariyasāvakassa tāva
Na uppajjati. So hi maggaphalanibbānapahīnakilesāvasiṭṭhakilesapaccavekkhaṇeneva
sañjātasomanasso ariyaguṇapaṭivedhe  nikkaṅkho, tasmā sotāpannādīnaṃ "ahaṃ
sakadāgāmī"tiādivasena māno na uppajjati, dussīlassāpi na uppajjati. So hi
ariyaguṇādhigame nirāsova, sīlavatopi pariccattakammaṭṭhānassa niddārāmatādimanuyuttassa
na uppajjati.
     Parisuddhasīlassa pana kammaṭṭhāne appamattassa nāmarūpaṃ vavatthapetvā
paccayapariggahena vitiṇṇakaṅkhassa tilakkhaṇaṃ āropetvā saṅkhāre sammasantassa
āraddhavipassakassa uppajjati, uppanne ca suddhasamathalābhī vā suddhavipassanālābhī
vā antarā ṭhapeti. So hi dasapi vīsampi tiṃsampi vassāni kilesasamudācāraṃ
apassanto "ahaṃ sotāpanno"ti vā "sakadāgāmī"ti vā "anāgāmī"ti vā
@Footnote: 1 cha.Ma. pattasaññitāya
Maññati, samathavipassanālābhī pana arahatteyeva ṭhapeti. Tassa hi samādhibalena
kilesā vikkhambhitā, vipassanābalena saṅkhārā supariggahitā, tasmā saṭṭhīpi vassāni
asītipi vassāni vassasatampi kilesā na samudācaranti, khīṇāsavasseva cittacāro
hoti. So evaṃ dīgharattaṃ kilesasamudācāraṃ apassanto antarā aṭṭhatvāva
"arahā ahan"ti maññati uccatalaṅkavāsī 1- mahānāgatthero viya haṅkanakavāsī
mahādattatthero viya cittalapabbate niṅkapoṇṇapadhānagharavāsī 2- cūḷasumatthero
viya ca.
     Tatridaṃ ekavatthuparidīpanaṃ:- talaṅgaravāsī dhammadinnatthero kira nāma eko
pabhinnapaṭisambhido mahākhīṇāsavo mahato bhikkhusaṃghassa ovādadāyako ahosi,
so ekadivasaṃ attano divāṭṭhāne nisīditvā "kinnu kho amhākaṃ ācariyassa
uccatalaṅkavāsīmahānāgattherassa samaṇakiccaṃ matthakaṃ pattaṃ, 3- no"ti āvajjento
puthujjanabhāvamevassa disvā "mayi agacchante puthujjanakālakiriyameva karissatī"ti
ca ñatvā iddhiyā vehāsaṃ uppatitvā divāṭṭhāne nisinnassa therassa samīpe
otaritvā 4- vanditvā vattaṃ dassetvā ekamantaṃ nisīdi. "kiṃ āvuso dhammadinna
akāle āgatosī"ti ca vutto "pañhaṃ bhante pucchituṃ āgatomhī"ti āha.
     Tato "pucchāvuso jānamānā kathessāmā"ti vutte 5- pañhāsahassaṃ
pucchi. Thero pucchitapucchitaṃ pañhaṃ asajjamānova kathesi. Tato "atitikkhaṃ vo
bhante ñāṇaṃ, kadā tumhehi ayaṃ dhammo adhigato"ti vutte 5- "ito saṭṭhivassakāle
āvuso"ti āha. Samādhimpi bhante valañjethāti. Nayidaṃ āvuso bhāriyanti.
Tenahi bhante ekaṃ hatthiṃ māpethāti. Thero sabbasetaṃ hatthiṃ māpesi. Idāni bhante
yathā ayaṃ hatthī añcitakaṇṇo pasāritanaṅguṭṭho soṇḍaṃ mukhe pakkhipitvā bheravaṃ
@Footnote: 1 Sī. uccamālikavāsī    2 Sī. poṇṇaka.....      3 cha.Ma. patto
@4 cha.Ma. orohitvā    5 cha.Ma. vutto
Koñcanādaṃ karonto tumhākaṃ abhimukho āgacchati, tathā  naṃ karothāti. Thero
tathā katvā vegena āgacchato hatthissa bheravaṃ ākāraṃ disvā uṭṭhāya
palāyitumāraddho. Tamenaṃ khīṇāsavatthero hatthaṃ pasāretvā cīvarakaṇṇe gahetvā
"bhante khīṇāsavassa sārajjaṃ nāma hotī"ti āha. So tasmiṃ kāle attano
puthujjanabhāvaṃ ñatvā "avassayo me āvuso dhammadinna hohī"ti vatvā
pādamūle ukkuṭikaṃ nisīdi. "bhante tumhākaṃ avassayo bhavissāmiccevāhaṃ āgato,
mā cintayitthā"ti kammaṭṭhānaṃ kathesi. Thero kammaṭṭhānaṃ gahetvā caṅkamaṃ
āruyha tatiye padavāre aggaphalaṃ arahattaṃ pāpuṇi. Thero kira dosacarito
ahosi.
     [883] Asmimānaniddese rūpaṃ 1- asmīti mānoti ahaṃ rūpanti uppannamāno.
Chandoti mānaṃ anugatacchandova. Tathā anusayo. Vedanādīsupi eseva nayo.
     [884] Micchāmānaniddese pāpakena vā kammāyatanenātiādīsu pāpakaṃ kammāyatanaṃ nāma
kevaṭṭamacchabandhanesādānaṃ 2- kammaṃ. Pāpakaṃ sippāyatanaṃ nāma macchajālakhipanakumīnakaraṇesu
ceva pāsaoḍḍanasūlāropanādīsu ca chekatā. Pāpakaṃ vijjāṭṭhānaṃ nāma yā kāci
parūpaghātavijjā. Pāpakaṃ sutaṃ nāma bhāratayuddhasītāharaṇādipaṭisaṃyuttaṃ. Pāpakaṃ paṭibhāṇaṃ
nāma dubbhāsitayuttaṃ kābbanāṭakavilappanādipaṭibhāṇaṃ. 3- Pāpakaṃ  sīlaṃ nāma ajasīlaṃ
gosīlaṃ. Vatampi ajavatagovatameva. Pāpikā diṭṭhi pana dvāsaṭṭhiyā diṭṭhigatesu yā kāci
diṭṭhi.
     [885] Ñātivitakkaniddesādīsu "mayhaṃ ñātayo sukhajīvino sampattiyuttā"ti
evaṃ pañcakāmaguṇasannissitena gehasitapemena ñātake ārabbha uppannavitakkova
ñātivitakko nāma. "khayaṅgatā vayaṅgatā saddhā pasannā"ti evaṃ pavatto pana
ñātivitakko nāma na hoti.
@Footnote: 1 ka. rūpe      2 cha.Ma......nesādādīnaṃ      3 cha.Ma. kappanāṭaka.....
     [886] "amhākaṃ janapado subhikkho sampannasasso"ti tuṭṭhamānassa
gehasitapemavaseneva uppannavitakko janapadavitakko nāma. "amhākaṃ janapade
manussā saddhā pasannā khayaṅgatā vayaṅgatā"ti evaṃ pavatto pana janapadavitakko
nāma na hoti.
     [887] Amaratthāya vitakko, amaro vā vitakkoti amaravitakko. Tattha
ukkuṭikappadhānādīhi dukkhe nijjiṇṇe samparāye attā sukhī hoti amaroti
dukkarakārikaṃ karontassa tāya dukkarakārikāya paṭisaṃyutto vitakko amaratthāya
vitakko nāma. Diṭṭhigatiko pana sassataṃ vadesītiādīni puṭṭho "evantipi me
no, tathātipi me no, aññathātipi me no, notipi me no, no notipi me
no"ti 1- vikkhepaṃ āpajjati, tassa so diṭṭhigatapaṭisaṃyutto vitakko. Yathā amaro
nāma maccho udake gahetvā māretuṃ na sakkā, ito cito ca dhāvati, gāhaṃ
na gacchati, evameva ekasmiṃ pakkhe asaṇṭhahanato na maratīti amaro nāma
hoti. Taṃ duvidhampi ekato katvā ayaṃ vuccati amaravitakkoti vuttaṃ.
     [888] Parānuddayatāpaṭisaṃyuttoti anuddayatāpaṭirūpakena gehasitapemena
paṭisaṃyutto. Sahanandītiādīsu upaṭṭhākesu nandantesu socantesu ca tehi
saddhiṃ diguṇaṃ nandati, diguṇaṃ socati, tesu sukhitesu dviguṇaṃ sukhito hoti,
dukkhitesu dviguṇaṃ dukkhito hoti. Uppannesu kiccakaraṇīyesūti tesu mahantesu
vā khuddakesu vā kammesu uppannesu. Attanā vā yogaṃ āpajjatīti tāni
tāni kiccāni sādhento paññattiṃ vītikkamati, sallekhaṃ kopeti. Yo tatthāti
yo tasmiṃ saṃsaṭṭhavihāre tasmiṃ vā yogāpajjane gehasito vitakko, ayaṃ
parānuddayatāpaṭisaṃyutto vitakko nāma.
@Footnote: 1 dī.Sī. 9/64/27
     [889] Lābhasakkārasilokapaṭisaṃyuttoti cīvarādilābhena ceva sakkārena
ca kittisaddena ca saddhiṃ ārammaṇakaraṇavasena paṭisaṃyutto.
     [890] Anavaññattipaṭisaṃyuttoti "aho vata maṃ pare na avajāneyyuṃ,
na pothetvā viheṭhetvā katheyyun"ti evaṃ anavaññātabhāvapatthanāya 1- saddhiṃ
uppannavitakko. 2- Yo tattha gehasitoti yo tasmiṃ "mā maṃ pare avajāniṃsū"ti
uppanne citte pañcakāmaguṇasaṅkhātagehanissito hutvā uppannavitakko. Sesaṃ
sabbattha pākaṭamevāti.
                      Ekakaniddesavaṇṇanā niṭṭhitā.
                           -----------



             The Pali Atthakatha in Roman Book 54 page 524-532. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=54&A=12332              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=54&A=12332              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=35&i=860              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=35&A=11821              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=35&A=9529              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=35&A=9529              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]