ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 7 : PALI ROMAN Ma.A. (papa–ca.1)

page95.

Pana yamhi kāleti vaṇṇenti. Ye āsavā dassanā pahātabbāti ye āsavā dassanena pahātabbā, te dassaneneva pahīnā honti, na appahīnesuyeva pahīnasaññī hoti. Evaṃ sabbattha vitthāro. Sabbāsavasaṃvarasaṃvutoti sabbehi āsavapidhānehi pihito, sabbesaṃ vā āsavānaṃ pidhānehi pihito. Acchejji taṇhanti sabbampi taṇhaṃ chindi vā samucchindi vā. Vivattayi saṃynonti dasavidhampi saṃyojanaṃ parivattayi nimmalamakāsi. Sammāti hetunā kāraṇena. Mānābhisamayāti mānassa dassanābhisamayā pahānābhisamayā ca. Arahattamaggo hi kiccavasena mānaṃ passati, ayamassa dassanābhisamayo. Tena diṭṭho pana so tāvadeva pahīyati dāṭhavisena daṭṭhasattānaṃ 1- jīvitaṃ viya. Ayamassa pahānābhisamayo. Antamakāsi dukkhassāti evaṃ arahattamaggena mānassa diṭṭhattā pahīnattā ca ye ime "kāyabandhanassa anto jīrati, 2- haritantaṃ vā"ti 3- evaṃ vuttaantimamariyādanto ca, "antamidaṃ bhikkhave jīvikānan"ti 4- evaṃ vuttalāmakanto ca, "sakkāyo eko anto"ti 5- evaṃ vuttakoṭṭhāsanto ca, "esevanto dukkhassa sabbapaccayasaṅkhayā"ti 6- evaṃ vuttakoṭanto cāti evaṃ cattāro antā, tesu sabbasseva vaṭṭadukkhassa aduṃ catutthakoṭisaṅkhātaṃ antamakāsi, paricchedaṃ parivaṭumaṃ akāsi. Antimasamussayamattāvasesaṃ dukkhamakāsīti vuttaṃ hoti. Attamanā te bhikkhūti sakamanā tuṭṭhamanā, pītisomanassehi vā sampayuttamanā hutvā. Bhagavato bhāsitaṃ abhinandunti idaṃ dukkhassa antakiriyāpariyosānaṃ bhagavato bhāsitaṃ sukathitaṃ sulapitaṃ, evametaṃ bhagavā evametaṃ sugatāti matthakena sampaṭicchannā abbhanumodiṃsūti. Sesamettha yanna vuttaṃ, taṃ pubbe vuttattā ca suviññeyyattā ca na vuttaṃ. Tasmā sabbaṃ vuttānusārena anupadaso paccavekkhitabbaṃ. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya sabbāsavasuttavaṇṇanā niṭṭhitā. @Footnote: 1 cha.Ma., i. diṭṭhavisena diṭṭhasattānaṃ 2 vinaYu. cūḷa. 7/278/43 khuddakavatthūni @3 ma mū. 12/304/266 4 khu. iti. 25/91/309 jīvakasutta saṃ. khandha. 17/80/75 @piṇḍolyasutta 5 aṅ. chakka. 22/332(61)/448 (sayā) @6 saṃ. nidāna. 16/51/82 parivīmaṃsanasutta


             The Pali Atthakatha in Roman Book 7 page 95. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=7&A=2393&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=7&A=2393&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=12&i=10              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=12&A=238              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=12&A=227              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=12&A=227              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]