ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 7 : PALI ROMAN Ma.A. (papa–ca.1)

page148.

Ajjataggeti ettha ayaṃ aggasaddo ādikoṭikoṭṭhāsaseṭṭhesu dissati. "ajjatagge samma dovārika āvarāmi dvāraṃ nigaṇṭhānan"ti 1- ādīsu hi ādimhi dissati. "teneva aṅgulaggena taṃ aṅgulaggaṃ *- parāmaseyya, 2- ucchuggaṃ 3- veḷaggan"ti ādīsu koṭiyaṃ. "ambilaggaṃ vā madhuraggaṃ vā tittakaggaṃ vā, 4- anujānāmi bhikkhave vihāraggena vā pariveṇaggena vā *- bhājetun"ti 5- ādīsu koṭṭhāse. "yāvatā bhikkhave sattā apadā vā .pe. Tathāgato tesaṃ aggamakkhāyatī"ti 6- ādīsu seṭṭhe. Idha panāyaṃ ādimhi daṭṭhabbo. Tasmā ajjataggeti ajjataṃ ādiṃ katvāti 7- evamettha attho veditabbo. Ajjatanti ajjabhāvaṃ. Ajjadaggetipi 8- pāṭho, dakāro padasandhikaro, ajja aggaṃ katvāti attho. Pāṇupetanti pāṇehi upetaṃ, yāva me jīvitaṃ pavattati, tāva upetaṃ. Anaññasatthukaṃ tīhi saraṇagamanehi saraṇaṃ gataṃ upāsakaṃ kappiyakārakaṃ maṃ bhavaṃ gotamo dhāretu jānātu. Ahañhi sacepi me tikhiṇena asinā sīsaṃ chindeyyuṃ, neva buddhaṃ "na buddho"ti vā dhammaṃ "na dhammo"ti vā saṃghaṃ "na saṃgho"ti vā vadeyyanti. Evaṃ attasanniyyātanena saraṇaṃ gantvā catūhi ca paccayehi pavāretvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā tikkhattuṃ padakkhiṇaṃ katvā pakkāmīti. Papañcasūdanīyā majjhimanikāyaṭṭhakathāya bhayabheravasuttavaṇṇanā niṭṭhitā. ----------- @Footnote: 1 Ma.Ma. 13/70/47 upālivādasutta 2 pāli. *parāmasati, abhi. kathā. 37/441/267 @3 cha.Ma. ucchaggaṃ 4 saṃ. mahā. 19/174/131 5 pāli. *gāhetuṃ.., vinaYu. @cūḷa. 7/318/89 senāsanakkhandhaka 6 aṅ. catukka. 21/34/39 aggappasādasutta @7 cha.Ma. katvā, 8 cha.Ma. ajjadaggeti vā


             The Pali Atthakatha in Roman Book 7 page 148. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=7&A=3766&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=7&A=3766&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=12&i=27              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=12&A=517              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=12&A=554              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=12&A=554              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]