ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 7 : PALI ROMAN Ma.A. (papa–ca.1)

page228.

Aṭṭhalobhasahagatacittasamuṭṭhitesu hi rūpesu ojā atthi, ayaṃ sahajātataṇhāpaccayā nibbatto anupādinnakakavaḷiṅkārāhāro. Lobhasahagatacittasampayuttā pana phassacetanā sayañca cittaṃ viññāṇanti ime taṇhāpaccayā nibbattā anupādinnakaphassamanosañcetanāviññāṇāhārāti. Taṇhānirodhā āhāranirodhoti imissā upādinnakānañca anupādinnakānañca āhārānaṃ paccayabhūtāya taṇhāya nirodhena āhāranirodho paññāyati. Sesaṃ vuttanayameva. Ayaṃ pana viseso, idha cattāripi saccāni sarūpeneva vuttāni. Yathā ca idha, evaṃ ito uttariṃpi sabbavāresūti. Tasmā sabbattha asammuyhantena saccāni uddharitabbāni. Sabbavāresu ca "ettāvatāpi kho āvuso"ti idaṃ desanāniyyātanaṃ tattha tattha desitadhammavasena yojetabbaṃ. Tassa idha tāva ayaṃ yojanā. Ettāvatāpīti imāya āhāradesanāya vuttamanasikārapaṭivedhavasenāpīti vuttaṃ hoti. Esa nayo sabbatthāpi. Āhāravaṇṇanā niṭṭhitā. ---------- Saccavāravaṇṇanā [91] Tassa idāni "sādhāvuso"ti purimanayeneva therassa bhāsitaṃ abhinanditvā anumoditvā te bhikkhū uttariṃpi pañhaṃ pucchiṃsu. Thero ca nesaṃ aññenapi pariyāyena byākāsi. Esa nayo ito paresupi sabbavāresu. Tasmā ito paraṃ evarūpāni vacanāni anāmasitvā yena yena pariyāyena byākaroti tassa tasseva atthaṃ vaṇṇayissāma. Imassa pana vārassa saṅkhepadesanāya dukkhañca pajānātīti ettha dukkhanti dukkhasaccaṃ. Vitthāradesanāyaṃ pana yaṃ vattabbaṃ siyā, taṃ sabbaṃ visuddhimagge saccaniddese vuttamevāti. Saccavāravaṇṇanā niṭṭhitā. ----------

--------------------------------------------------------------------------------------------- page229.

Jarāmaraṇavāravaṇṇanā [92] Ito paraṃ paṭiccasamuppādavasena desanā hoti. Tattha jarāmaraṇavāre tāva tesaṃ tesanti ayaṃ saṅkhepato anekesaṃ sattānaṃ sādhāraṇaniddesoti ñātabbo. Yā devadattassa jarā, yā somadattassa jarāti evañhi divasaṃpi kathentassa neva sattā pariyādānaṃ gacchanti. Imehi pana dvīhi padehi na koci satto apariyādinno hoti. Tasmā vuttaṃ "ayaṃ saṅkhepato anekesaṃ sattānaṃ sādhāraṇaniddeso"ti. Tamhi tamhīti ayaṃ gatijātivasena anekesaṃ nikāyānaṃ sādhāraṇaniddeso. Sattanikāyeti sādhāraṇaniddesena niddiṭṭhassa sarūpanidassanaṃ. Jarā jīraṇatātiādīsu pana jarāti sabhāvaniddeso. Jīraṇatāti ākāraniddeso. Khaṇḍiccanti ādayo kālātikkame kiccaniddesā. Pacchimā dve pakatiniddesā. Ayañhi jarāti iminā padena sabhāvato dassitā, tenassāyaṃ sabhāvaniddeso. Jīraṇatāti iminā ākārato. Tenassāyaṃ ākāraniddeso. Khaṇḍiccanti iminā kālātikkame dantanakhānaṃ khaṇḍitabhāvakaraṇakiccato. Pāliccanti iminā kesalomānaṃ palitabhāvakaraṇakiccato. Valitatacatāti 1- iminā maṃsaṃ milāpetvā tace valitabhāvakaraṇakiccatopi 1- dīpitā. Tenassā ime khaṇḍiccantiādayo tayo kālātikkame kiccaniddesā. Tehi imesaṃ vikārānaṃ dassanavasena pākaṭībhūtā pākaṭajarā dassitā. Yatheva hi udakassa vā aggino vā vātassa vā tiṇarukkhādīnaṃ sambhaggapalibhaggatāya vā jhāmatāya vā gatamaggo pākaṭo hoti, na ca so gatamaggo tāneva udakādīni, evameva jarāya dantādīsu khaṇḍiccādivasena gatamaggo pākaṭo, cakkhuṃ ummiletvāpi gayhati. Na ca khaṇḍiccādivasena 2- jarā, na hi jarā cakkhuviññeyyā hoti. Āyuno saṃhānī indriyānaṃ paripākoti imehi pana padehi kālātikkameyeva abhibyattatāya āyukkhayassa cakkhādiindriyaparipākasaññitāya pakatiyā dīpitā. Tenassime pacchimā dve pakatiniddesāti veditabbā. @Footnote: 1-1 cha.Ma. valittacatā, tace valittabhāvakaraṇa... 2 cha.Ma. na ca khaṇḍiccādīneva

--------------------------------------------------------------------------------------------- page230.

Tattha yasmā jaraṃ pattassa āyu hāyati, tasmā jarā "āyuno saṃhānī"ti phalūpacārena vuttā. Yasmā pana daharakāle supasannāni sukhumaṃpi attano visayaṃ sukheneva gaṇhaṇasamatthāni cakkhādīni indriyāni jaraṃ pattassa paripakkāni ālulitāni avisadāni oḷārikaṃpi attano visayaṃ gahetuṃ asamatthāni honti, tasmā "indriyānaṃ paripāko"tipi phalūpacāreneva vuttā. Sā panāyaṃ evaṃ niddiṭṭhā sabbāpi jarā pākaṭā paṭicchannāti duvidhā hoti. Tattha dantādīsu khaṇḍabhāvādidassanato rūpadhammesu jarā pākaṭajarā nāma arūpadhammesu pana tādisassa vikārassa adassanato paṭicchannajarā nāma. Tattha yvāyaṃ khaṇḍādibhāvo dissati, so tādisānaṃ dantādīnaṃ suviññeyyattā vaṇṇoyeva, taṃ cakkhunā disvā manodvārena cintetvā "ime dantā jarāya pahaṭā"ti jaraṃ jānāti udakaṭṭhāne baddhāni gosīsādīni oloketvā heṭṭhā udakassa atthibhāvaṃ jānanaṃ viya. Puna avīci savīcīti evaṃpi duvidhā hoti. Tattha maṇikanakarajatapavāḷa- candasuriyādīnaṃ mandadasakādīsu pāṇīnaṃ viya pupphaphalapallavādīsu ca apāṇīnaṃ viya antarantarā vaṇṇavisesādīnaṃ duviññeyyattā jarā avīcijarā nāma, nirantarajarāti attho. Tato aññesu pana yathāvuttesu antarantarā vaṇṇavisesādīnaṃ suviññeyyattā jarā savīcijarā nāmāti veditabbā. Ito paraṃ tesaṃ tesantiādi vuttanayeneva veditabbaṃ. Cuti cavanatātiādīsu pana cutīti cavanakavasena vuccati, ekacatupañcakkhandhānaṃ sāmaññavacanametaṃ. Cavanatāti bhāvacavanena lakkhaṇanidassanaṃ. Bhedoti cutikhandhānaṃ bhaṅguppattiparidīpanaṃ. Antaradhānanti ghaṭasseva bhinnassa bhinnānaṃ cutikhandhānaṃ yena kenaci pariyāyena ṭhānā cutibhāvaparidīpanaṃ. Maccu maraṇanti maccusaṅkhātaṃ maraṇaṃ. Tena samucchedamaraṇādīni nisedheti. Kālo nāma antako, tassa kiriyāti kālakiriyā. Etena lokasammatiyā maraṇaṃ dīpeti. Idāni paramatthena dīpetuṃ khandhānaṃ bhedotiādimāha. Paramatthena hi khandhāyeva bhijjanti, na satto nāma koci marati. Khandhesu pana bhijjamānesu satto marati, bhinnesu matoti vohāro hoti.

--------------------------------------------------------------------------------------------- page231.

Ettha ca catuvokāravasena khandhānaṃ bhedo, ekavokāravasena kaḷevarassa nikkhePo. Catuvokāravasena vā khandhānaṃ bhedo, sesadvayavasena kaḷevarassa nikkhepo veditabbo. Kasmā? bhavadvayepi rūpakāyasaṅkhātassa kaḷevarassa sambhavato. Athavā yasmā ca cātummahārājikādīsu khandhā bhijjanteva, na kiñci nikkhipanti, 1- tasmā tesaṃ vasena khandhānaṃ bhedo, manussādīsu kaḷevarassa nikkhePo. Ettha ca kaḷevarassa nikkhepakāraṇato maraṇaṃ kaḷevarassa nikkhepoti vuttanti evamattho daṭṭhabbo. Iti ayañca jarā idañca maraṇaṃ. Idaṃ vuccatāvusoti idaṃ ubhayaṃpi ekato katvā jarāmaraṇanti kathiyati. Sesaṃ vuttanayamevāti. Jarāmaraṇavāravaṇṇanā niṭṭhitā ----------- jātivāravaṇṇanā [93] Jātivāre jāti sañjātītiādīsu jāyanaṭṭhena jāti, sā aparipuṇṇāyatanavasena yuttā. Sañjāyanaṭṭhena sañjāti, sā paripuṇṇāyatanavasena yuttā. Okkamanaṭṭhena okkanti, sā aṇḍajajalābujavasena yuttā. Te hi aṇḍakosañca 2- vatthikosañca okkamanti okkamantā pavisantā viya 2- paṭisandhiṃ gaṇhanti. Abhinibbattanaṭṭhena abhinibbatti, sā saṃsedajaopapātikavasena yuttā. Te hi pākaṭāyeva hutvā nibbattanti. Ayaṃ tāva vohāradesanā. Idāni paramatthadesanā hoti. Khandhāyeva hi paramatthato pātubhavanti, na satto. Tattha ca khandhānanti ekavokārabhave ekassa catuvokārabhave catunnaṃ pañcavokārabhave pañcannaṃpi gahaṇaṃ veditabbaṃ. Pātubhāvoti uppatti. Āyatanānanti ettha tatra tatra uppajjamānāyatanavasena saṅgaho veditabbo. Paṭilābhoti santatiyaṃ pātubhāvoyeva. Pātubhavantāneva hi tāni paṭiladdhāni nāma honti. Ayaṃ vuccatāvuso jātīti iminā padena vohārato paramatthato ca desitāya jātiyā @Footnote: 1 Ma. nikkhipati 2-2 cha.Ma. aṇḍakosañca vatthikosañca okkamantā pavisantā viya

--------------------------------------------------------------------------------------------- page232.

Nigamanaṃ karotīti. Bhavasamudayāti ettha pana jātiyā paccayabhūto kammabhavo veditabbo. Sesaṃ vutanayamevāti. Jātivāravaṇṇanā niṭṭhitā bhavavāravaṇṇanā [94] Bhavavāre kāmabhavoti kammabhavo ca upapattibhavo ca. Tattha kammabhavo nāma kāmabhavūpagakammameva. Taṃ hi upapattibhavassa kāraṇattā "sukho buddhānaṃ uppādo, 1- dukkho pāpassa uccayo"tiādīni 2- viya phalavohārena bhavoti vuttaṃ. Upapattibhavo nāma tena kammena nibbattaṃ upādinnakhandhapañcakaṃ. Tañhi tattha bhavatīti katvā bhavoti vuttaṃ. Evaṃ sabbathāpi idaṃ kammaṃ ca upapatti ca ubhayampetamidha "kāmabhavo"ti vuttaṃ. Esa nayo rūpārūpabhavesu. Upādānasamudayāti ettha pana upādānaṃ kusalakammabhavassa upanissayavaseneva paccayo hoti. Akusalakammabhavassa upanissayavasenapi sahajātādivasenapi. Upapattibhavassa pana sabbassāpi upanissayavaseneva. Sesaṃ vuttanayamevāti. Upādānavāravaṇṇanā [95] Upādānavāre kāmupādānantiādīsu vatthukāmaṃ upādiyati etena sayaṃ vā taṃ upādiyatīti kāmupādānaṃ. Kāmo ca so upādānañcāti vā kāmupādānaṃ. Upādānanti daḷhaggahaṇaṃ vuccati. Daḷhattho hi ettha upasaddo "upāyāsaupakaṭṭhā"ti ādīsu viya, pañcakāmaguṇikarāgassetaṃ adhivacanaṃ. Ayamettha saṅkhePo. Vitthārato panetaṃ "tattha katamaṃ kāmupādānaṃ, yo kāmesu kāmacchando"ti 3- vuttanayena veditabbaṃ. Tathā diṭṭhi ca sā upādānañcāti diṭṭhupādānaṃ. Athavā 4- diṭṭhiṃ upādiyatīti diṭṭhupādānaṃ. Upādiyati vā etena diṭṭhinti diṭṭhupādānaṃ. Sassato attā ca loko cātiādīsu hi purimadiṭṭhiṃ upādiyatīti tathā. 4- Yathāha "sassato @Footnote: 1 khu. dhamMa. 25/194/51 sambahulabhikkhuvatthu 2 khu. dhamMa. 25/117/37 @seyyakattheravatthu 3 abhi. saṅgaṇi. 34/1220/279 nikkhepakaṇḍa, abhi. @vibhaṅga. 35/938/457 khuddakavatthuvibhaṅga 4-4 cha.Ma. athavā diṭṭhiṃ upādiyati, @upādiyanti vā etena diṭ ṭhinti diṭṭhupādānaṃ. upādiyati hi purimadiṭṭhiṃ @uttaradiṭṭhi. upādiyanti ca tāya diṭṭhiṃ. yathāha...

--------------------------------------------------------------------------------------------- page233.

Attā ca loko ca, idameva saccaṃ moghamaññan"tiādi, 1- sīlabbatupādānaatta- vādupādānavajjitassa 2- sabbadiṭṭhigatassetaṃ adhivacanaṃ. Ayamettha saṅkhePo. Vitthārato panetaṃ "tattha katamaṃ diṭṭhupādānaṃ, natthi dinnan"ti 3- vuttanayeneva veditabbaṃ. Tathā sīlabbatamupādiyanti etena, sayaṃ vā taṃ upādiyati, sīlabbatañca taṃ upādānañcāti vā sīlabbatupādānaṃ. Gosīlagovattādīni hi evaṃ suddhīti abhinivesato sayameva upādānanti ayamettha saṅkhePo. Vitthārato panetaṃ "tattha katamaṃ sīlabbatupādānaṃ, ito bahiddhā samaṇabrāhmaṇānaṃ sīlena suddhī"ti 4- vuttanayena veditabbaṃ. Idāni vadanti etenāti vādo. Upādiyanti etenāti upādānaṃ. Kiṃ vadanti, upādiyanti vā? attānaṃ. Attano vādupādānaṃ attavādupādānaṃ. Attavādamattameva vā attāti upādiyanti etenāti attavādupādānaṃ, vīsativatthukāya sakkāyadiṭṭhiyā etaṃ adhivacanaṃ. Ayamettha saṅkhePo. Vitthārato panetaṃ "tattha katamaṃ attavādupādānaṃ, idha assutavā puthujjano ariyānaṃ adassāvī"ti 5- vuttanayena veditabbaṃ. Taṇhāsamudayāti ettha taṇhā kāmupādānassa upanissayavasena anantarasamanantaranatthivigatāsevanavasena vā paccayo. Avasesānaṃ pana sahajātādivasenāpi. Sesaṃ vuttanayamevāti. Upādānavāravaṇṇanā niṭṭhitā. Taṇhāvāravaṇṇanā [96] Taṇhāvāre rūpataṇhā .pe. Dhammataṇhāti evaṃ cakkhudvārādīsu javanavīthiyā pavattāya taṇhāya "seṭṭhiputto brāhmaṇaputto"ti evamādīsu pitito @Footnote: 1 Ma. upari. 14/27/22 pañcattayasutta 2 cha.Ma...... vajjassa evamuparipi @3 abhi. saṅgaṇi. 34/1221/279 4 abhi. saṅgaṇi. 34/1222/280, abhi. @vibhaṅga. 35/938/458 5 abhi. saṅgaṇi. 34/1223/280, abhi. vibhaṅga. 35/938/458

--------------------------------------------------------------------------------------------- page234.

Nāmaṃ viya pitisadisārammaṇato nāmaṃ. Ettha ca rūpārammaṇā taṇhā, rūpe taṇhāti rūpataṇhā. Sā kāmarāgabhāvena rūpaṃ assādentī pavattamānā kāmataṇhā. Sassatadiṭṭhisahagatarāgabhāvena rūpaṃ niccaṃ dhuvaṃ sassatanti evaṃ assādentī pavattamānā bhavataṇhā. Ucchedadiṭṭhisahagatarāgabhāvena rūpaṃ ucchijjati vinassati pecca na bhavissatīti evaṃ assādentī pavattamānā vibhavataṇhāti evaṃ tividhā hoti. Yathā ca rūpataṇhā, tathā saddataṇhādayopīti etāni aṭṭhārasa taṇhāvicaritāni honti. Tāni ajjhattarūpādīsu aṭṭhārasa, bahiddhārūpādīsu aṭṭhārasāti chattiṃsa. Iti atītāni chattiṃsa, anāgatāni chattiṃsa, paccuppannāni chattiṃsāti aṭṭhasataṃ. "ajjhattikassupādāya `asmī'ti hoti, `itthasmī'ti hotī"ti 1- vā evamādinā ajjhattikarūpādinissitāni aṭṭhārasa, "bāhirassupādāya `iminā asmī'ti hoti, `iminā itthasmī'ti hotī"2- evamādinā bāhirarūpādinissitāni aṭṭhārasāti chattiṃsa. Iti atītāni chattiṃsa, anāgatāni chattiṃsa, paccuppannāni chattiṃsāti evaṃpi aṭṭhasatataṇhāvicaritāni honti. Puna saṅgahe kariyamāne rūpādīsu ārammaṇesu chaḷeva taṇhākāyā tissoyeva kāmataṇhādayo hontīti. Evaṃ:- niddesatthena niddesa- vitthārā vitthārassa ca puna saṅgahato taṇhā viññātabbā vibhāvināti. Vedanāsamudayāti ettha pana vedanāti vipākavedanā adhippetā. Sā kathaṃ chasu dvāresu taṇhāya paccayo hotīti ce. Assādanīyato, sukhāya hi vedanāya assādanena sattā vedanaṃ mamāyantā vedanāya tṇhaṃ uppādetvā vedanārāgarattā hutvā cakkhudvāre iṭṭhameva rūpaṃ patthenti, laddhā ca naṃ assādenti, ārammaṇadāyakānaṃ ca cittakārādīnaṃ sakkāraṃ karonti. Tathā sotadvārādīsu iṭṭhe ca saddādayo patthenti, laddhā ca ne assādenti, ārammaṇadāyakānañca vīṇāvādakagandhikasūdatantavāyanānāvidhasippasandassakādīnaṃ sakkāraṃ karonti. Yathākiṃ, yathā puttasinehena puttaṃ mamāyantā dhātiyāpi sakkāraṃ karonti, sappāyasappikhīrādīniyeva naṃ pāyenti ceva bhojenti ca. Sesaṃ vuttanayameva. @Footnote: 1 abhi. vibhaṅga. 35/973/478 taṇhāvicaritaniddesa @2 abhi. vibhaṅga. 35/975/432 taṇhāvicaritaniddesa

--------------------------------------------------------------------------------------------- page235.

Vedanāvāravaṇṇanā [97] Vedanāvāre vedanākāyāti vedanāsamūhā. Cakkhusamphassajā vedanā .pe. Manosamphassajā vedanāti etaṃ "cakkhusamphassajā vedanā atthi kusalā, atthi akusalā, atthi abyākatā"ti 1- evaṃ vibhaṅge āgatattā cakkhudvārādīsu pavattānaṃ kusalākusalābyākatavedanānaṃ "sāriputto mantāniputto"tievamādīsu mātito nāmaṃ viya mātisadisavatthuto nāmaṃ. Vacanattho panettha cakkhusamphassahetu jātā vedanā cakkhusamphassajā vedanāti. Esa nayo sabbattha. Ayaṃ tāvettha sabbasaṅgāhikakathā. Vipākavasena pana cakkhudvāre dve cakkhuviññāṇāni dve manodhāta yo tisso manoviññāṇadhātuyoti etāhi sampayuttavasena vedanā veditabbā. Esa nayo sotadvārādīsu. Manodvāre manoviññāṇadhātusampayuttā va. Phassasamudayāti ettha pana pañcadvāre pañcavatthukavedanānaṃ sahajātacakkhusamphassādisamudayā samudayo hoti. Avasesānaṃ cakkhusamphassādayo upanissayādivasena paccayā. Manodvāre tadārammaṇavedanānaṃ advārikānañca paṭisandhibhavaṅgacutivedanānaṃ sahajātamanosamphassasamudayā samudayo hotīti veditabbo. Sesaṃ vuttanayameva. Phassavāravaṇṇanā [98] Phassavāre cakkhusamphassoti cakkhumhi samphasso. Esa nayo sabbattha. Cakkhusamphasso .pe. Kāyasamphassoti ettāvatā ca kusalākusalavipākā pañcavatthukā dasa samphassā vuttā honti. Manosamphassoti iminā sesabāvīsatilokiyavipākamana- sampayuttā phassā. Saḷāyatanasamudayāti channaṃ cakkhādīnaṃ āyatanānaṃ samudayena imassa chabbidhassāpi samphassassa samudayo hotīti veditabbo. Sesaṃ vuttanayameva. @Footnote: 1 abhi. vibhaṅga. 35/34/17 vedanākkhandha

--------------------------------------------------------------------------------------------- page236.

Saḷāyatanavāravaṇṇanā [99] Saḷāyatanavāre cakkhāyatanantiādīsu yaṃ vattabbaṃ, taṃ sabbaṃ visuddhimagge khandhaniddese ceva āyatananiddese ca vuttanayameva. Nāmarūpasamudayāti ettha pana yaṃ nāmaṃ yañca rūpaṃ yañca nāmarūpaṃ yassa āyatanassa paccayo hoti, tassa vasena visuddhimagge paṭiccasamuppādaniddese vuttanayena nāmarūpasamudayā saḷāyatanasamudayo veditabbo. Sesaṃ vuttappakāramevāti. Nāmarūpavāravaṇṇanā [100] Nāmarūpavāre namanalakkhaṇaṃ nāmaṃ. Ruppanalakkhaṇaṃ rūpaṃ. Vitthāravāre panassa vedanāti vedanākkhandho. Saññāti saññākkhandho. Cetanā phasso manasikāroti saṅkhārakkhandho veditabbo. Kāmañca aññepi saṅkhārakkhandhasaṅgahitā dhammā santi, ime pana tayo sabbadubbalesupi cittesu santi. Tasmā etesaṃyeva vasenettha saṅkhārakkhandhopi dassito. Cattāri ca mahābhūtānīti ettha cattārīti gaṇanaparicchedo. Mahābhūtānīti paṭhavīāpatejavāyānaṃ etaṃ adhivacanaṃ. Yena pana kāraṇena tāni mahābhūtānīti vuccanti, yo cettha añño vinicchayanayo, so sabbo visuddhimagge rūpakkhandhaniddese vutto. Catunnañca mahābhūtānaṃ upādāyāti ettha pana catunnanti upayogatthe sāmivacanaṃ, cattāri mahābhūtānīti vuttaṃ hoti. Upādāyāti upādiyitvā, gahetvāti attho. Nissāyātipi eke. Vattamānanti ayaṃ cettha pāṭhaseso. Samūhatthe vā etaṃ sāmivacanaṃ. Tena catunnaṃ ca mahābhūtānaṃ samūhaṃ upādāya vattamānaṃ rūpanti ayamattho veditabbo. Evaṃ sabbathāpi yāni cattāri paṭhavīādīni mahābhūtāni, yañca catunnaṃ mahābhūtānaṃ upādāya vattamānaṃ cakkhāyatanādibhedena abhidhamme pāliyameva 1- vuttaṃ tevīsatividhaṃ rūpaṃ, taṃ sabbaṃpi "rūpan"ti veditabbaṃ. Viññāṇasamudayātipi @Footnote: 1 cha.Ma. abhidhammapāḷiyameva

--------------------------------------------------------------------------------------------- page237.

Ettha pana yaṃ viññāṇaṃ yassa nāmassa yassa ca rūpassa yassa ca nāmarūpassa paccayo hoti, tassa vasena visuddhimagge paṭiccasamuppādaniddese vuttanayeneva viññāṇasamudayā nāmarūpasamudayo veditabbo. Sesaṃ vuttanayamevāti. Viññāṇavāravaṇṇanā [101] Viññāṇavāre cakkhuviññāṇanti cakkhumhi viññāṇaṃ, cakkhuto vā jātaṃ viññāṇanti cakkhuviññāṇaṃ. Evaṃ sotaghānajivhākāyaviññāṇāni. Itaraṃ pana manoyeva viññāṇanti manoviññāṇaṃ. Dvipañcaviññāṇavajjitassa tebhūmikavipākacittassetaṃ adhivacanaṃ. Saṅkhārasamudayāti ettha pana yo saṅkhāro yassa viññāṇassa paccayo hoti, tassa vasena visuddhimagge vuttanayeneva saṅkhārasamudayā viññāṇasamudayo veditabbo. Sesaṃ vuttanayamevāti. Saṅkhāravāravaṇṇanā [102] Saṅkhāravāre abhisaṅkharaṇalakkhaṇo saṅkhāro. Vitthāravāre panassa kāyasaṅkhāroti kāyato pavattasaṅkhāro, kāyadvāre copanavasena pavattānaṃ kāmāvacarakusalato aṭṭhannaṃ, akusalato dvādasannanti vīsatiyā kāyasañcetanānametaṃ adhivacanaṃ. Vacīsaṅkhāroti vacīto pavattasaṅkhāro, vacīdvāre vacanabhedavasena pavattānaṃ vīsatiyā eva vacīsañcetanānametaṃ adhivacanaṃ. Cittasaṅkhāroti cittato pavattasaṅkhāro, kāyavacīdvāracopanaṃ akatvā raho nisīditvā cintentassa pavattānaṃ lokiyakusalākusalavasena ekūnatiṃsamanosañcetanānametaṃ adhivacanaṃ. Avijjāsamudayāti ettha pana kusalānaṃ upanissayavasena akusalānaṃ sahajātādivasenāpi avijjā paccayo hotīti veditabbo. Sesaṃ vuttanayamevāti. Avijjāvāravaṇṇanā [103] Avijjāvāre dukkhe aññāṇanti dukkhasacce aññāṇaṃ, mohassetaṃ adhivacanaṃ. Esa nayo samudaye aññāṇantiādīsu. Tattha catūhi kāraṇehi dukkhe aññāṇaṃ veditabbaṃ antogadhato vatthuto ārammaṇato paṭicchādanato ca. Tathāhi

--------------------------------------------------------------------------------------------- page238.

Taṃ dukkhasaccapariyāpannattā dukkhe antogadhaṃ, dukkhasaccaṃ tassa nissayapaccayabhāvena vatthu, ārammaṇapaccayabhāvena ārammaṇaṃ, dukkhasaccañca taṃ paṭicchādeti, tassa yāthāvalakkhaṇapaṭivedhanivāraṇena, ñāṇappavattiyā cettha appadānena. Samudaye aññāṇaṃ tīhi kāraṇehi veditabbaṃ vatthuto ārammaṇato paṭicchādanato ca. Nirodhe paṭipadāya ca aññāṇaṃ ekeneva kāraṇena veditabbaṃ paṭicchādanato. Nirodhapaṭipadānaṃ ca paṭicchādakameva aññāṇaṃ tesaṃ yāthāvalakkhaṇapaṭivedhanivāraṇena, tesu ca ñāṇappavattiyā appadānena. Na pana taṃ tattha antogadhaṃ, tasmiṃ saccadvaye apariyāpannattā. Na tassa taṃ saccadvayaṃ vatthu, asahajātattā. Nānārammaṇaṃ, tadārabbha appavattanato. Pacchimañhi saccadvayaṃ gambhīrattā duddasaṃ, na cettha andhabhūtaṃ aññāṇaṃ pavattati. Purimaṃ pana paccanīkaṭṭhena 1- sabhāvalakkhaṇassa duddasattā gambhīraṃ, tattha vipallāsaggāhavasena pavattati. Apica dukkheti ettāvatā saṅgahato vatthuto ārammaṇato kiccato ca avijjā dīpitā. Dukkhasamudayeti ettāvatā vatthuto ārammaṇato kiccato ca. Dukkhanirodhe dukkhanirodhagāminiyā paṭipadāyāti ettāvatā kiccato. Avisesato pana aññāṇanti etena sabhāvato niddiṭṭhāti ñātabbā. Āsavasamudayāti ettha pana kāmāsavabhavāsavā sahajātādivasena avijjāya paccayā honti. Avijjāsavo upanissayavaseneva. Pubbuppannā cettha avijjā avijjāsavoti veditabbā. Sā aparāparuppannāya avijjāya upanissayapaccayo hoti. Sesaṃ vuttanayamevāti. Āsavavāravaṇṇanā [104] Āsavavāre avijjāsamudayāti ettha avijjā kāmāsavabhavāsavānaṃ sahajātādivasena paccayo hoti. Avijjāsavassa upanissayavaseneva. Aparāparuppannā cettha avijjāsavoti veditabbā. Pubbuppannā avijjāyevassa aparāparuppannassa avijjāsavassa upanissayapaccayo hoti. Sesaṃ vuttanayamevāti. Ayaṃ vāro yā esā @Footnote: 1 cha.Ma. vañcaniyaṭṭhena

--------------------------------------------------------------------------------------------- page239.

Paṭiccasamuppādapadesu jeṭṭhikā avijjā, tassāpi paccayadassanavasena vutto. Evaṃ vuttena vārena saṃsārassa anamataggatā sādhitā hoti. Kathaṃ? āsavasamudayena Hi avijjāsamudayo. Avijjāsamudayenāpi āsavasamudayo. Evaṃ āsavā avijjāya avijjāpi āsavānaṃ paccayoti katvā pubbā koṭi na paññāyati avijjāya, tassā apaññāyanato saṃsārassa anamataggatā siddhā hotīti. Evaṃ sabbepime imasmiṃ sutte kammapathavāro āhāravāro dukkhavāro jarāmaraṇajātibhavaupādānataṇhāvedanāphassasaḷāyatananāmarūpaviññāṇasaṅkhāraavijjā- āsavavāroti soḷasa vārā vuttā. Tesu ekassa vārassa saṅkhepavitthāravasena dvidhā vibhattā dvattiṃsaṭṭhānāni honti. Iti imasmiṃ sutte imesu dvattiṃsaṭṭhānesu cattāri saccāni kathitāni. Etesaṃyeva vitthāravasena vuttesu soḷasasu ṭhānesu arahattaṃ kathitaṃ. Therassa pana matena dvattiṃsāyapi ṭhānesu cattāri saccāni cattāro ca maggā kathitāti. Iti sakalepi pañcamahānikāyasaṅgahite buddhavacane natthi taṃ suttaṃ, yattha dvattiṃsakkhattuṃ cattāri saccāni dvattiṃsakkhattuṃ ca arahattaṃ pakāsitaṃ aññatra imamhā sammādiṭṭhisuttāti. Idamavocāyasmā sāriputtoti idaṃ dvattiṃsāya catusaccapariyāyehi dvattiṃsāya arahattapariyāyehīti catusaṭṭhiyā kāraṇehi alaṅkaritvā sammādiṭṭhisuttaṃ āyasmā sāriputto avoca, attamanā te bhikkhū āyasmato sāriputtassa bhāsitaṃ abhinandunti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya sammādiṭṭhisuttavaṇṇanā niṭṭhitā. ---------------


             The Pali Atthakatha in Roman Book 7 page 228-239. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=7&A=5839&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=7&A=5839&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=12&i=110              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=12&A=1518              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=12&A=1703              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=12&A=1703              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]