ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

page233.

Issariyappattassa 1- pubbuṭṭhāyī assa. Nesaṃ ettha kiñcīti na etesaṃ ettha kiñci. [322] Āsanena vā nimanteyyāmāti nisinnāsanaṃ pappoṭhetvā 2- idha nisīdāti vadeyyāma. Abhinimanteyyāma vā nanti 3- abhiharitvā taṃ nimanteyyāma. Tattha duvidho abhihāro vācāya ceva kāyena ca. "tumhākaṃ icchiticchitakkhaṇe tvaṃ 4- cīvarādīhi vadeyyāsi 5- yenattho"ti vadanto hi vācāya abhiharitvā nimanteti nāma. Cīvarādivekallaṃ sallakkhetvā "idaṃ gaṇhathā"ti tāni dento pana kāyena abhiharitvā nimanteti nāma. Tadubhayaṃpi sandhāya "abhinimanteyyāma vā nan"ti āha. Rakkhāvaraṇaguttinti rakkhāsaṅkhātañceva āvaraṇasaṅkhātañca guttiṃ. 6- Yā panesā na āvudhahatthe purise ṭhapentena dhammikā nāma saṃvidahitā hoti. 6- Yathā pana avelāya kaṭṭhahārikapaṇṇahārikādayo vihāraṃ na pavisanti, migaluddakādayo vihārasīmāya mige vā macche vā na gaṇhanti, evaṃ saṃvidahantena dhammikā nāma saṃvidahitā 7- hoti. Taṃ sandhāyāha "dhammikan"ti. Evaṃ santeti evaṃ catunnaṃpi vaṇṇānaṃ pabbajitānaṃ pabbajitasakkārena same samāne. Sesaṃ sabbattha uttānamevāti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya madhurasuttavaṇṇanā niṭṭhitā. --------- @Footnote: 1 cha.Ma. issariyasampattassa 2 cha.ma, papphoṭetvā 3 cha.Ma. abhinimanteyyāmapi @nanti, evamuparipi 4 cha.Ma. mamaṃ 5 cha.Ma. vadeyyātha 6-6 cha.Ma. yā @panesā āvudhahatthe purise ṭhapentena rakkhā, sā dhammikā nāma saṃvihitā @na hoti 7 cha.Ma. saṃvihitā


             The Pali Atthakatha in Roman Book 9 page 233. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=9&A=5868&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=9&A=5868&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=13&i=464              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=13&A=7474              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=13&A=8802              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=13&A=8802              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]