ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 10 : PALI ROMAN Sutta Pitaka Vol 2 : Sutta. Tī. Ma.
     [82]   Tena   kho  pana  samayena  sunidhavassakārā  magadhamahāmattā
pāṭaligāme   nagaraṃ   māpenti   vajjīnaṃ  paṭibāhāya  .  tena  kho  pana
samayena    sambahulā    devatāyo    sahasseva    pāṭaligāme   vatthūni
pariggaṇhanti  .  yasmiṃ  padese  mahesakkhā  devatā  vatthūni  pariggaṇhanti
mahesakkhānaṃ   tattha   raññaṃ  rājamahāmattānaṃ  cittāni  namanti  nivesanāni
māpetuṃ    yamhi    padese   majjhimā   devatā   vatthūni   pariggaṇhanti
majjhimānaṃ   tattha   raññaṃ   rājamahāmattānaṃ   cittāni  namanti  nivesanāni
māpetuṃ   yamhi   padese   nīcā   devatā  vatthūni  pariggaṇhanti  nīcānaṃ
tattha   raññaṃ   rājamahāmattānaṃ  cittāni  namanti  nivesanāni  māpetuṃ .
Addasā   kho   bhagavā   dibbena  cakkhunā  visuddhena  atikkantamānusakena
tā devatāyo sahasseva pāṭaligāme vatthūni pariggaṇhantiyo.
     {82.1}  Athakho  bhagavā  rattiyā paccūsasamaye paccuṭṭhāya āyasmantaṃ
ānandaṃ  āmantesi   ko 1- nu kho ānanda pāṭaligāme nagaraṃ māpetīti.
Sunidhavassakārā   bhante   magadhamahāmattā   pāṭaligāme   nagaraṃ  māpenti
vajjīnaṃ   paṭibāhāyāti   .   seyyathāpi   ānanda   devehi  tāvatiṃsehi
saddhiṃ   sakko   2-  mantetvā  evameva  kho  ānanda  sunidhavassakārā
magadhamahāmattā    pāṭaligāme    nagaraṃ   māpenti   vajjīnaṃ   paṭibāhāya
idhāhaṃ   ānanda  addasaṃ  dibbena  cakkhunā  visuddhena  atikkantamānusakena
sambahulā   devatāyo   sahasseva   pāṭaligāme   vatthūni  pariggaṇhantiyo
@Footnote: 1 Ma. ke nu kho- māpentīti. 2 Ma. Yu. ayaṃ pāṭho natthi.
Yamhi   padese   mahesakkhā   devatā  vatthūni  pariggaṇhanti  mahesakkhānaṃ
tattha   raññaṃ   rājamahāmattānaṃ   cittāni   namanti   nivesanāni  māpetuṃ
yamhi    padese   majjhimā   devatā   vatthūni   pariggaṇhanti   majjhimānaṃ
tattha   raññaṃ   rājamahāmattānaṃ   cittāni   namanti   nivesanāni  māpetuṃ
yamhi   padese   nīcā   devatā   vatthūni   pariggaṇhanti   nīcānaṃ  tattha
raññaṃ   rājamahāmattānaṃ   cittāni   namanti  nivesanāni  māpetuṃ  yāvatā
ānanda    ariyaṃ    āyatanaṃ    yāvatā    vaṇippatho    idaṃ   agganagaraṃ
bhavissati   pāṭaliputtaṃ   puṭabhedanaṃ   pāṭaliputtassa   kho   ānanda   tayo
antarāyā bhavissanti aggito vā udakato vā mithubhedā vāti.



             The Pali Tipitaka in Roman Character Volume 10 page 103-104. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=10&item=82&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=10&item=82&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=10&item=82&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=10&item=82&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=10&i=82              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=5&A=2965              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=5&A=2965              Contents of The Tipitaka Volume 10 http://84000.org/tipitaka/read/?index_10

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :