Sīhanādavaggo
---------
cūḷasīhanādasuttaṃ
[153] Evamme sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati
jetavane anāthapiṇḍikassa ārāme . tatra kho bhagavā bhikkhū
āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ.
[154] Bhagavā etadavoca idheva bhikkhave samaṇo idha dutiyo
samaṇo idha tatiyo samaṇo idha catuttho samaṇo suññā parappavādā
samaṇehi 1- aññebhīti evameva bhikkhave sammā sīhanādaṃ nadatha.
{154.1} Ṭhānaṃ kho panetaṃ bhikkhave vijjati yaṃ idha 2- aññatitthiyā
paribbājakā evaṃ vadeyyuṃ ko panāyasmantānaṃ assāso kiṃ balaṃ
yena tumhe āyasmanto attani sampassamānā evaṃ vadetha idheva
samaṇo idha dutiyo samaṇo idha tatiyo samaṇo idha catuttho samaṇo
suññā parappavādā samaṇehi aññebhīti evaṃvādino bhikkhave
aññatitthiyā paribbājakā evamassu vacanīyā atthi kho no
āvuso tena bhagavatā jānatā passatā arahatā sammāsambuddhena
cattāro dhammā akkhātā ye mayaṃ attani sampassamānā evaṃ
vadema idheva samaṇo idha dutiyo samaṇo idha tatiyo samaṇo
@Footnote: 1 Po. Ma. samaṇebhi aññehi. 2 Po. Ma. ayaṃ pāṭho natthi.
Idha catuttho samaṇo suññā parappavādā samaṇehi aññebhīti
katame cattāro atthi kho no āvuso satthari pasādo atthi
dhamme pasādo atthi sīlesu paripūrakāritā sahadhammikā kho pana
piyā manāpā gahaṭṭhā ceva pabbajitā ca ime kho no āvuso
tena bhagavatā jānatā passatā arahatā sammāsambuddhena cattāro
dhammā akkhātā ye mayaṃ attani sampassamānā evaṃ vadema idheva
samaṇo idha dutiyo samaṇo idha tatiyo samaṇo idha catuttho samaṇo
suññā parappavādā samaṇehi aññebhīti.
{154.2} Ṭhānaṃ kho panetaṃ bhikkhave vijjati yaṃ aññatitthiyā
paribbājakā evaṃ vadeyyuṃ amhākampi kho āvuso atthi satthari
pasādo yo amhākaṃ satthā amhākampi atthi dhamme pasādo yo 1-
amhākaṃ dhammo mayampi sīlesu paripūrakārino yāni amhākaṃ sīlāni
amhākampi sahadhammikā piyā manāpā gahaṭṭhā ceva pabbajitā ca .
Idha no āvuso ko viseso ko adhippāyo 2- kiṃ nānākaraṇaṃ yadidaṃ
tumhākañceva amhākañcāti.
{154.3} Evaṃvādino bhikkhave aññatitthiyā paribbājakā
evamassu vacanīyā kiṃ panāvuso ekā niṭṭhā udāhu puthū niṭṭhāti.
Sammā byākaramānā bhikkhave aññatitthiyā paribbājakā evaṃ
byākareyyuṃ ekā hāvuso niṭṭhā na puthū niṭṭhāti.
{154.4} Sā panāvuso niṭṭhā sarāgassa udāhu
vītarāgassāti . sammā byākaramānā bhikkhave aññatitthiyā
@Footnote: 1 Yu. so. 2 adhippāyasotipi pāṭho.
Paribbājakā evaṃ byākareyyuṃ vītarāgassāvuso sā niṭṭhā na sā
niṭṭhā sarāgassāti.
{154.5} Sā panāvuso niṭṭhā sadosassa udāhu vītadosassāti.
Sammā byākaramānā bhikkhave aññatitthiyā paribbājakā evaṃ
byākareyyuṃ vītadosassāvuso sā niṭṭhā na sā niṭṭhā sadosassāti.
{154.6} Sā panāvuso niṭṭhā samohassa udāhu vītamohassāti.
Sammā byākaramānā bhikkhave aññatitthiyā paribbājakā evaṃ
byākareyyuṃ vītamohassāvuso sā niṭṭhā na sā niṭṭhā samohassāti.
{154.7} Sā panāvuso niṭṭhā sataṇhassa udāhu vītataṇhassāti.
Sammā byākaramānā bhikkhave aññatitthiyā paribbājakā evaṃ
byākareyyuṃ vītataṇhassāvuso sā niṭṭhā na sā niṭṭhā sataṇhassāti.
{154.8} Sā panāvuso niṭṭhā saupādānassa udāhu
anupādānassāti . sammā byākaramānā bhikkhave aññatitthiyā
paribbājakā evaṃ byākareyyuṃ anupādānassāvuso sā niṭṭhā na
sā niṭṭhā saupādānassāti.
{154.9} Sā panāvuso viddasuno udāhu aviddasunoti. Sammā
byākaramānā bhikkhave aññatitthiyā paribbājakā evaṃ byākareyyuṃ
viddasuno āvuso sā niṭṭhā na sā niṭṭhā aviddasunoti.
{154.10} Sā panāvuso niṭṭhā anuruddhappaṭiviruddhassa udāhu
ananuruddhappaṭiviruddhassāti . sammā byākaramānā bhikkhave aññatitthiyā
paribbājakā evaṃ byākareyyuṃ ananuruddhappaṭiviruddhassāvuso sā niṭṭhā
na sā niṭṭhā anuruddhappaṭiviruddhassāti.
{154.11} Sā panāvuso niṭṭhā papañcārāmassa papañcaratino
udāhu nippapañcārāmassa nippapañcaratinoti . sammā byākaramānā
bhikkhave aññatitthiyā paribbājakā evaṃ byākareyyuṃ
nippapañcārāmassāvuso sā niṭṭhā nippapañcaratino na sā niṭṭhā
papañcārāmassa papañcaratinoti.
[155] Dvemā bhikkhave diṭṭhiyo bhavadiṭṭhi ca vibhavadiṭṭhi ca .
Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā bhavadiṭṭhiṃ allīnā
bhavadiṭṭhiṃ upagatā bhavadiṭṭhiṃ ajjhositā vibhavadiṭṭhiyā te paṭiviruddhā .
Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā vibhavadiṭṭhiṃ allīnā
vibhavadiṭṭhiṃ upagatā vibhavadiṭṭhiṃ ajjhositā bhavadiṭṭhiyā te paṭiviruddhā .
Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā imāsaṃ dvinnaṃ diṭṭhīnaṃ
samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca
yathābhūtaṃ nappajānanti te sarāgā te sadosā te samohā te sataṇhā
te saupādānā te aviddasuno te anuruddhappaṭiviruddhā te
papañcārāmā papañcaratino te na parimuccanti jātiyā jarāmaraṇena
sokehi paridevehi dukkhehidomanassehi upāyāsehi parimuccanti
dukkhasmāti vadāmi . ye 1- hi keci samaṇā vā brāhmaṇā vā
imāsaṃ dvinnaṃ diṭṭhīnaṃ samudayañca atthaṅgamañca assādañca
ādīnavañca nissaraṇañca yathābhūtaṃ pajānanti te vītarāgā te
vītadosā te vītamohā te vītataṇhā
@Footnote: 1 po ye hi kho. Ma. Yu. ye ca kho.
Te anupādānā te viddasuno te ananuruddhappaṭiviruddhā te
nippapañcārāmā nippapañcaratino te parimuccanti jātiyā
jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi
parimuccanti dukkhasmāti vadāmi.
[156] Cattārīmāni bhikkhave upādānāni katamāni cattāri
kāmupādānaṃ diṭṭhupādānaṃ sīlabbatupādānaṃ attavādupādānaṃ .
Santi bhikkhave eke samaṇabrāhmaṇā sabbupādānapariññāvādā
paṭijānamānā te na sammā sabbupādānapariññaṃ paññāpenti
kāmupādānassa pariññaṃ paññāpenti na diṭṭhupādānassa pariññaṃ
paññāpenti na sīlabbatupādānassa pariññaṃ paññāpenti na
attavādupādānassa pariññaṃ paññāpenti taṃ kissa hetu imāni hi
te bhonto samaṇabrāhmaṇā tīṇi ṭhānāni yathābhūtaṃ nappajānanti
tasmā te bhonto samaṇabrahmaṇā sabbupādānapariññāvādā
paṭijānamānā te na sammā sabbupādānapariññaṃ paññāpenti
kāmupādānassa pariññaṃ paññāpenti na diṭṭhupādānassa pariññaṃ
paññāpenti na sīlabbatupādānassa pariññaṃ paññāpenti na
attavādupādānassa pariññaṃ paññāpenti.
{156.1} Santi bhikkhave eke samaṇabrāhmaṇā
sabbupādānapariññāvādā paṭijānamānā te na sammā
sabbupādānapariññaṃ paññāpenti kāmupādānassa pariññaṃ
paññāpenti diṭṭhupādānassa pariññaṃ paññāpenti na sīlabbatupādānassa
Pariññaṃ paññāpenti na attavādupādānassa pariññaṃ
paññāpenti taṃ kissa hetu imāni hi te bhonto
samaṇabrāhmaṇā dve ṭhānāni yathābhūtaṃ nappajānanti tasmā
te bhonto samaṇabrāhmaṇā sabbupādānapariññāvādā
paṭijānamānā te na sammā sabbupādānapariññaṃ paññāpenti
kāmupādānassa pariññaṃ paññāpenti diṭṭhupādānassa
pariññaṃ paññāpenti sīlabbatupādānassa 1- pariññaṃ
paññāpenti na attavādupādānassa pariññaṃ paññāpenti.
{156.2} Santi bhikkhave eke samaṇabrāhmaṇā
sabbupādānapariññāvādā paṭijānamānā te na sammā
sabbupādānapariññaṃ paññāpenti kāmupādānassa pariññaṃ
paññāpenti diṭṭhupādānassa pariññaṃ paññāpenti
sīlabbatupādānassa pariññaṃ paññāpenti na attavādupādānassa
pariññaṃ paññāpenti taṃ kissa hetu imaṃ hi te bhonto
samaṇabrāhmaṇā ekaṃ ṭhānaṃ yathābhūtaṃ nappajānanti tasmā
te bhonto samaṇabrāhmaṇā sabbupādānapariññāvādā
paṭijānamānā te na sammā sabbupādānapariññaṃ paññāpenti
kāmupādānassa pariññaṃ paññāpenti diṭṭhupādānassa pariññaṃ
paññāpenti sīlabbatupādānassa pariññaṃ paññāpenti na
attavādupādānassa pariññaṃ paññāpenti . evarūpe kho
bhikkhave dhammavinaye yo satthari pasādo so na sammaggato akkhāyati
@Footnote: 1 Ma. Yu. na sīlabbat ....
Yo dhamme pasādo so na sammaggato akkhāyati yā
sīlesu paripūrakāritā sā na sammaggatā akkhāyati yā
sahadhammikesu piyamanāpatā sā na sammaggatā akkhāyati taṃ
kissa hetu evañhetaṃ bhikkhave hoti yathātaṃ durakkhāte
dhammavinaye duppavedite aniyyānike anupasamasaṃvattanike
asammāsambuddhappavedite.
[157] Tathāgato ca kho bhikkhave arahaṃ sammāsambuddho
sabbupādānapariññāvādo paṭijānamāno sammā sabbupādānapariññaṃ
paññāpeti kāmupādānassa pariññaṃ paññāpeti diṭṭhupādānassa
pariññaṃ paññāpeti sīlabbatupādānassa pariññaṃ paññāpeti
attavādupādānassa pariññaṃ paññāpeti . evarūpe kho bhikkhave
dhammavinaye yo satthari pasādo so sammaggato akkhāyati yo dhamme
pasādo so sammaggato akkhāyati yā sīlesu paripūrakāritā 1-
sā sammaggatā akkhāyati yā sahadhammikesu piyamanāpatā sā
sammaggatā akkhāyati taṃ kissa hetu evañhetaṃ bhikkhave hoti yathātaṃ
svākkhāte dhammavinaye supavedite niyyānike upasamasaṃvattanike
sammāsambuddhappavedite.
[158] Ime ca bhikkhave cattāro upādānā kiṃnidānā kiṃsamudayā
kiṃjātikā kiṃpabhavā . ime cattāro upādānā taṇhānidānā
@Footnote: 1 paripūrikāritātipi pāṭho.
Taṇhasamudayā taṇhājātikā taṇhāpabhavā . taṇhā cāyaṃ
bhikkhave kiṃnidānā kiṃsamudayā kiṃjātikā kiṃpabhavā . taṇhā
vedanānidānā vedanāsamudayā vedanājātikā vedanāpabhavā .
Vedanā cāyaṃ bhikkhave kiṃnidānā kiṃsamudayā kiṃjātikā kiṃpabhavā .
Vedanā phassanidānā phassasamudayā phassajātikā phassapabhavā .
Phasso cāyaṃ bhikkhave kiṃnidāno kiṃsamudayo kiṃjātiko kiṃpabhavo . Phasso
saḷāyatananidāno saḷāyatanasamudayo saḷāyatanajātiko saḷāyatanapabhavo .
Saḷāyatanañcidaṃ bhikkhave kiṃnidānaṃ kiṃsamudayaṃ kiṃjātikaṃ kiṃpabhavaṃ .
Saḷāyatanaṃ nāmarūpanidānaṃ nāmarūpasamudayaṃ nāmarūpajātikaṃ nāmarūpapabhavaṃ .
Nāmarūpañcidaṃ bhikkhave kiṃnidānaṃ kiṃsamudayaṃ kiṃjātikaṃ kiṃpabhavaṃ . nāmarūpaṃ
viññāṇanidānaṃ viññāṇasamudayaṃ viññāṇajātikaṃ viññāṇapabhavaṃ .
Viññāṇañcidaṃ bhikkhave kiṃnidānaṃ kiṃsamudayaṃ kiṃjātikaṃ kiṃpabhavaṃ .
Viññāṇaṃ saṅkhāranidānaṃ saṅkhārasamudayaṃ saṅkhārajātikaṃ saṅkhārapabhavaṃ .
Saṅkhārā cime bhikkhave kiṃnidānā kiṃsamudayā kiṃjātikā kiṃpabhavā .
Saṅkhārā avijjānidānā avijjāsamudayā avijjājātikā
avijjāpabhavā.
{158.1} Yato ca kho bhikkhave bhikkhuno avijjā pahīnā
hoti vijjā uppannā so avijjāvirāgā vijjuppādā neva
kāmupādānaṃ upādiyati na diṭṭhupādānaṃ upādiyati na sīlabbatupādānaṃ
upādiyati na attavādupādānaṃ upādiyati anupādiyaṃ na paritassati
aparitassaṃ paccattaññeva parinibbāyati khīṇā jāti
Vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti 1-.
Idamavoca bhagavā attamanā te bhikkhū bhagavato bhāsitaṃ
abhinandunti.
Cūḷasīhanādasuttaṃ niṭṭhitaṃ paṭhamaṃ.
-----------
@Footnote: 1 Ma. Yu. pajānātīti.
The Pali Tipitaka in Roman Character Volume 12 page 128-136.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=12&item=153&items=6
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=12&item=153&items=6&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=153&items=6
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=12&item=153&items=6
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=12&i=153
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=7&A=8170
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=7&A=8170
Contents of The Tipitaka Volume 12
http://84000.org/tipitaka/read/?index_12
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com