ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
                        Dīghanakhasuttaṃ
     [269]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  rājagahe  viharati
gijjhakūṭe  [1]-  sūkarakhatāyaṃ  2-  .  atha  kho dīghanakho paribbājako yena
bhagavā     tenupasaṅkami    upasaṅkamitvā    bhagavatā    saddhiṃ    sammodi
sammodanīyaṃ    kathaṃ   sārāṇīyaṃ   vītisāretvā   ekamantaṃ   aṭṭhāsi  .
Ekamantaṃ    ṭhito   kho   dīghanakho   paribbājako   bhagavantaṃ   etadavoca
ahañhi  bho  gotama  evaṃvādī  evaṃdiṭṭhī  sabbaṃ  me  na  khamatīti . Yāpi
kho   te   esā   aggivessana  diṭṭhi  sabbaṃ  me  na  khamatīti  esāpi
te  diṭṭhi  na  khamatīti  .  esā  3-  ce  me bho gotama diṭṭhi khameyya
taṃpissa  4-  tādisameva  taṃpissa  tādisamevāti. Ato kho te aggivessana
bahū   hi   bahutarā  lokasmiṃ  ye  evamāhaṃsu  taṃpissa  tādisameva  taṃpissa
tādisamevāti    te    tañceva    diṭṭhiṃ   nappajahanti   aññañca   diṭṭhiṃ
upādiyanti   .  ato  kho  te  aggivessana  tanū  hi  tanutarā  lokasmiṃ
ye   evamāhaṃsu  taṃpissa  tādisameva  taṃpissa  tādisamevāti  te  tañceva
diṭṭhiṃ pajahanti aññañca diṭṭhiṃ na upādiyanti.
     [270]  Santi  aggivessana  5-  eke samaṇabrāhmaṇā evaṃvādino
evaṃdiṭṭhino    sabbaṃ   me   khamatīti   .   santi   aggivessana   eke
samaṇabrāhmaṇā   evaṃvādino   evaṃdiṭṭhino   sabbaṃ   me  na  khamatīti .
@Footnote: 1 Ma. pabbate .   2 Ma. sūkarakhatāya .   3 Ma. esāpi me .   4 Ma. Yu. taṃpassa.
@5 Yu. santaggivessanāti dissati.
Santi   aggivessana   eke   samaṇabrāhmaṇā   evaṃvādino  evaṃdiṭṭhino
ekaccaṃ   me   khamati   ekaccaṃ  me  na  khamatīti  .  tatra  aggivessana
ye    te    samaṇabrāhmaṇā   evaṃvādino   evaṃdiṭṭhino   sabbaṃ   me
khamatīti    tesamayaṃ    diṭṭhi    sarāgāya   santike   saṃyogāya   santike
abhinandanāya     santike     ajjhosānāya     santike     upādānāya
santiketi   .  tatra  aggivessana  ye  te  samaṇabrāhmaṇā  evaṃvādino
evaṃdiṭṭhino   sabbaṃ   me   na   khamatīti   tesamayaṃ   diṭṭhi   asārāgāya
santike   asaṃyogāya   santike   anabhinandanāya   santike  anajjhosānāya
santike anupādānāya santiketi.
     {270.1}  Evaṃ  vutte  dīghanakho  paribbājako  bhagavantaṃ etadavoca
ukkaṃseti   me   bhavaṃ   gotamo  diṭṭhigataṃ  samukkaṃseti  me  bhavaṃ  gotamo
diṭṭhigatanti    .    tatra    aggivessana    ye   te   samaṇabrāhmaṇā
evaṃvādino   evaṃdiṭṭhino  ekaccaṃ  me  khamati  ekaccaṃ  me  na  khamatīti
yā  hi  tesaṃ  khamati  sāyaṃ  diṭṭhi  sarāgāya  santike  saṃyogāya  santike
abhinandanāya     santike     ajjhosānāya     santike     upādānāya
santike   yā   hi   tesaṃ  na  khamati  sāyaṃ  diṭṭhi  asārāgāya  santike
asaṃyogāya     santike     anabhinandanāya     santike    anajjhosānāya
santike anupādānāya santiketi.



             The Pali Tipitaka in Roman Character Volume 13 page 263-264. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=269&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=269&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=269&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=13&item=269&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=13&i=269              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=3767              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=3767              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :