Raṭṭhapālasuttaṃ
[423] Evamme sutaṃ ekaṃ samayaṃ bhagavā kurūsu cārikañcaramāno
mahatā bhikkhusaṅghena saddhiṃ yena thullakoṭṭhitaṃ nāma kurūnaṃ
nigamo tadavasari . assosuṃ kho thullakoṭṭhitakā brāhmaṇagahapatikā
samaṇo khalu bho gotamo sakyaputto sakyakulā pabbajito kurūsu
cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ thullakoṭṭhitaṃ anuppatto
taṃ kho pana bhavantaṃ gotamaṃ evaṃkalyāṇo kittisaddo abbhuggato
itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato
lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho
bhagavā 1- so imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ
pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti so dhammaṃ
deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ
sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti sādhu
kho pana tathārūpānaṃ arahataṃ dassanaṃ hotīti.
[424] Atha kho thullakoṭṭhitakā brāhmaṇagahapatikā yena
bhagavā tenupasaṅkamiṃsu upasaṅkamitvā appekacce bhagavantaṃ
abhivadetvā ekamantaṃ nisīdiṃsu appekacce bhagavatā saddhiṃ sammodiṃsu
sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu
appekacce yena bhagavā tenañjalimpaṇāmetvā ekamantaṃ nisīdiṃsu
@Footnote: 1 Yu. bhagavāti.
Appekacce bhagavato santike nāmagottaṃ sāvetvā ekamantaṃ
nisīdiṃsu appekacce tuṇhībhūtā ekamantaṃ nisīdiṃsu . ekamantaṃ
nisinne kho thullakoṭṭhitake brāhmaṇagahapatike bhagavā dhammiyā
kathāya sandassesi samādapesi samuttejesi sampahaṃsesi.
[425] Tena kho pana samayena raṭṭhapālo nāma kulaputto
tasmiṃyeva thullakoṭṭhite aggakulikassa putto tissaṃ parisāyaṃ nisinno
hoti . atha kho raṭṭhapālassa kulaputtassa etadahosi yathā
yathā khvāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi nayidaṃ sukaraṃ agāraṃ
ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ
carituṃ yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni
acchādetvā agārasmā anagāriyaṃ pabbajeyyanti . atha kho
thullakoṭṭhitakā brāhmaṇagahapatikā bhagavatā dhammiyā kathāya
sandassitā samādapitā samuttejitā sampahaṃsitā bhagavato bhāsitaṃ
abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā
padakkhiṇaṃ katvā pakkāmiṃsu.
{425.1} Atha kho raṭṭhapālo kulaputto acirapakkantesu
thullakoṭṭhitakesu brāhmaṇagahapatikesu yena bhagavā tenupasaṅkami
upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ
nisinno kho raṭṭhapālo kulaputto bhagavantaṃ etadavoca yathā
yathāhaṃ bhante bhagavatā dhammaṃ desitaṃ ājānāmi nayidaṃ sukaraṃ
agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ
Saṅkhalikhitaṃ brahmacariyaṃ carituṃ icchāmahaṃ bhante kesamassuṃ ohāretvā
kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ
pabbajituṃ labheyyāhaṃ bhante bhagavato santike pabbajjaṃ labheyyaṃ
upasampadanti . anuññātosi pana tvaṃ raṭṭhapāla mātāpitūhi
agārasmā anagāriyaṃ pabbajjāyāti . na khohaṃ bhante anuññāto
mātāpitūhi āgārasmā anagāriyaṃ pabbajjāyāti . na kho raṭṭhapāla
tathāgatā ananuññātaṃ mātāpitūhi puttaṃ pabbājentīti . svāhaṃ
bhante tathā karissāmi yathā maṃ mātāpitaro anujānissanti
agārasmā anagāriyaṃ pabbajjāyāti.
[426] Atha kho raṭṭhapālo kulaputto uṭṭhāyāsanā bhagavantaṃ
abhivādetvā padakkhiṇaṃ katvā yena mātāpitaro tenupasaṅkami
upasaṅkamitvā mātāpitaro etadavoca ammatāta 1- yathā yathāhaṃ
bhagavatā dhammaṃ desitaṃ ājānāmi nayidaṃ sukaraṃ agāraṃ ajjhāvasatā
ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ
icchāmahaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā
agārasmā anagāriyaṃ pabbajituṃ anujānātha maṃ agārasmā anagāriyaṃ
pabbajjāyāti.
[427] Evaṃ vutte raṭṭhapālassa kulaputtassa mātāpitaro
raṭṭhapālaṃ kulaputtaṃ etadavocuṃ tvaṃ khosi tāta raṭṭhapāla amhākaṃ
ekaputtako piyo manāpo sukhedhito 2- sukhaparihato 3- na tvaṃ tāta
@Footnote: 1 Yu. ammatātā . 2 Yu. sukhe ṭhito . 3 Yu. sabbattha sukhaparibhatoti dissati.
Raṭṭhapāla kiñci 1- dukkhassa jānāsi ehi tvaṃ tāta raṭṭhapāla
bhuñja ca piva ca paricārehi ca bhuñjanto pivanto paricārento
kāme 2- paribhuñjanto puññāni karonto abhiramassu na taṃ mayaṃ
anujānāma agārasmā anagāriyaṃ pabbajjāya maraṇenapi te mayaṃ
akāmakā vinā bhavissāma kiṃ pana mayaṃ taṃ jīvantaṃ anujānissāma
agārasmā anagāriyaṃ pabbajjāyāti.
{427.1} Dutiyampi kho .pe. tatiyampi kho raṭṭhapālo kulaputto
mātāpitaro etadavoca ammatāta yathā yathāhaṃ bhagavatā dhammaṃ desitaṃ
ājānāmi nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ
ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ icchāmahaṃ kesamassuṃ
ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ
pabbajituṃ anujānātha maṃ agārasmā anagāriyaṃ pabbajjāyāti.
{427.2} Tatiyampi kho raṭṭhapālassa kulaputtassa mātāpitaro
raṭṭhapālaṃ kulaputtaṃ etadavocuṃ tvaṃ khosi tāta raṭṭhapāla amhākaṃ
ekaputtako piyo manāpo sukhedhito 3- sukhaparihato na tvaṃ tāta
raṭṭhapāla kiñci 1- dukkhassa jānāsi ehi tvaṃ tāta raṭṭhapāla
bhuñja ca piva ca paricārehi ca bhuñjanto pivanto paricārento
kāme paribhuñjanto puññāni karonto abhiramassu na taṃ mayaṃ
anujānāma agārasmā anagāriyaṃ pabbajjāya maraṇenapi
te mayaṃ akāmakā vinā bhavissāma kiṃ pana mayaṃ taṃ jīvantaṃ
@Footnote: 1 Yu. sabbattha kassacīti dissati . 2 Sī. kāmāni . 3 Yu. chasu ṭhānesu sukhe
@ṭhitoti dissati.
Anujānissāma agārasmā anagāriyaṃ pabbajjāyāti.
[428] Atha kho raṭṭhapālo kulaputto 1- na maṃ mātāpitaro
anujānanti agārasmā anagāriyaṃ pabbajjāyāti tattheva
anantarahitāya bhūmiyā nipajji idha 2- vā me maraṇaṃ bhavissati pabbajjā
vāti . atha 3- kho raṭṭhapālo kulaputto ekampi bhattaṃ na bhuñji
dvepi bhattāni na bhuñji tīṇipi bhattāni na bhuñji cattāripi
bhattāni na bhuñji pañcapi bhattāni na bhuñji chapi bhattāni na
bhuñji sattapi bhattāni na bhuñji.
[429] Atha kho raṭṭhapālassa kulaputtassa mātāpitaro raṭṭhapālaṃ
kulaputtaṃ etadavocuṃ tvaṃ khosi 4- tāta raṭṭhapāla amhākaṃ ekaputtako
piyo manāpo sukhedhito sukhaparihato na tvaṃ tāta raṭṭhapāla
kiñci dukkhassa jānāsi uṭṭhehi tāta raṭṭhapāla bhuñja ca
piva ca paricārehi ca bhuñjanto pivanto paricārento kāme
paribhuñjanto puññāni karonto abhiramassu na taṃ mayaṃ anujānāma
agārasmā anagāriyaṃ pabbajjāya maraṇenapi te mayaṃ akāmakā
vinā bhavissāma kiṃ pana mayaṃ 5- taṃ jīvantaṃ anujānissāma agārasmā
anagāriyaṃ pabbajjāyāti . evaṃ vutte raṭṭhapālo kulaputto
tuṇhī ahosi . dutiyampi kho raṭṭhapālassa kulaputtassa mātāpitaro
@Footnote: 1 Sī. Yu. ito paraṃ mātāpitūsu pabbajjaṃ alabhamāno tattheva anantarahitāya bhūmiyā
@nipajjīti vacanaṃ dissati . 2 Yu. idheva . 3 Yu. ito paraṃ atha kho ... bhuñjīti
@vacanaṃ na dissati . 4 Yu. taṃ kho . 5 Yu. ayaṃ pāṭho natthi.
Raṭṭhapālaṃ kulaputtaṃ etadavocuṃ .pe. dutiyampi kho raṭṭhapālo
kulaputto tuṇhī ahosi . tatiyampi kho raṭṭhapālassa kulaputtassa
mātāpitaro raṭṭhapālaṃ kulaputtaṃ etadavocuṃ tvaṃ khosi tāta
raṭṭhapāla amhākaṃ ekaputtako piyo manāpo sukhedhito sukhaparihato
na tvaṃ tāta raṭṭhapāla kiñci dukkhassa jānāsi uṭṭhehi tāta
raṭṭhapāla bhuñja ca piva ca paricārehi ca bhuñjanto pivanto
paricārento kāme paribhuñjanto puññāni karonto abhiramassu
na taṃ mayaṃ anujānāma agārasmā anagāriyaṃ pabbajjāya maraṇenapi
te mayaṃ akāmakā vinā bhavissāma kiṃ pana mayaṃ taṃ jīvantaṃ
anujānissāma agārasmā anagāriyaṃ pabbajjāyāti .
Tatiyampi kho raṭṭhapālo kulaputto tuṇhī ahosi.
[430] Atha kho raṭṭhapālassa kulaputtassa sahāyakā [1]- yena
raṭṭhapālo kulaputto tenupasaṅkamiṃsu upasaṅkamitvā raṭṭhapālaṃ
kulaputtaṃ etadavocuṃ tvaṃ khosi samma raṭṭhapāla mātāpitūnaṃ
ekaputtako piyo manāpo sukhedhito sukhaparihato 2- na tvaṃ samma
raṭṭhapāla kiñci 3- dukkhassa jānāsi uṭṭhehi samma raṭṭhapāla bhuñja
ca piva ca paricārehi ca bhuñjanto pivanto paricārento kāme
paribhuñjanto puññāni karonto abhiramassu na taṃ mātāpitaro
anujānanti agārasmā anagāriyaṃ pabbajjāya maraṇenapi te mātāpitaro
akāmakā vinā bhavissanti kiṃ pana te taṃ jīvantaṃ anujānissanti
@Footnote: 1 Yu. raṭṭhapālassa kulaputtassa mātāpitūnaṃ paṭisutvā . 2 Yu. sukhaparibbhato.
@3 Yu. kassaci dukkhassa.
Agārasmā anagāriyaṃ pabbajjāyāti . evaṃ vutte raṭṭhapālo
kulaputto tuṇhī ahosi . dutiyampi kho .pe. tatiyampi kho
raṭṭhapālassa kulaputtassa sahāyakā raṭṭhapālaṃ kulaputtaṃ etadavocuṃ
tvaṃ khosi samma raṭṭhapāla mātāpitūnaṃ ekaputtako piyo manāpo
sukhedhito sukhaparihato .pe. uṭṭhehi samma raṭṭhapāla bhuñja ca
piva ca paricārehi ca bhuñjanto pivanto paricārento kāme
paribhuñjanto puññāni karonto abhiramassu na taṃ mātāpitaro
anujānanti agārasmā anagāriyaṃ pabbajjāya maraṇenapi te mātāpitaro
akāmakā vinā bhavissanti kiṃ pana te taṃ jīvantaṃ anujānissanti
agārasmā anagāriyaṃ pabbajjāyāti . tatiyampi kho raṭṭhapālo
kulaputto tuṇhī ahosi.
{430.1} Atha kho raṭṭhapālassa kulaputtassa sahāyakā yena
raṭṭhapālassa kulaputtassa mātāpitaro tenupasaṅkamiṃsu upasaṅkamitvā
raṭṭhapālassa kulaputtassa mātāpitaro etadavocuṃ ammatāta
eso raṭṭhapālo kulaputto tattheva anantarahitāya bhūmiyā
nipanno idha vā me maraṇaṃ bhavissati pabbajjā vāti sace tumhe
raṭṭhapālaṃ kulaputtaṃ nānujānissatha agārasmā anagāriyaṃ
pabbajjāya tattheva maraṇaṃ bhavissati 1- sace pana tumhe raṭṭhapālaṃ
kulaputtaṃ anujānissatha agārasmā anagāriyaṃ pabbajjāya
pabbajitaṃpi naṃ dakkhissatha sace raṭṭhapālo kulaputto nābhiramissati
agārasmā anagāriyaṃ pabbajjāya kā tassa aññā gati bhavissati
@Footnote: 1 Yu. āgamissati.
Idheva paccāgamissati anujānātha raṭṭhapālaṃ kulaputtaṃ agārasmā
anagāriyaṃ pabbajjāyāti.
[431] Anujānāma tātā raṭṭhapālaṃ kulaputtaṃ agārasmā
anagāriyaṃ pabbajjāya pabbajitena ca pana te mātāpitaro
uddassetabbāti . atha kho raṭṭhapālassa kulaputtassa sahāyakā yena
raṭṭhapālo kulaputto tenupasaṅkamiṃsu upasaṅkamitvā raṭṭhapālaṃ kulaputtaṃ
etadavocuṃ [1]- anuññātosi mātāpitūhi agārasmā anagāriyaṃ
pabbajjāya pabbajitena ca pana te mātāpitaro uddassetabbāti.
[432] Atha kho raṭṭhapālo kulaputto uṭṭhahitvā balaṃ gāhetvā 2-
yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā
ekamantaṃ nisīdi . ekamantaṃ nisinno kho raṭṭhapālo kulaputto
bhagavantaṃ etadavoca anuññātomhi ahaṃ bhante mātāpitūhi agārasmā
anagāriyaṃ pabbajjāya pabbājetu maṃ bhagavāti . alattha kho raṭṭhapālo
kulaputto bhagavato santike pabbajjaṃ alattha upasampadaṃ . Atha kho bhagavā
acirūpasampanne āyasmante raṭṭhapāle aḍḍhamāsūpasampanne
thullakoṭṭhite yathābhirantaṃ viharitvā yena sāvatthī tena cārikaṃ
pakkāmi anupubbena cārikaṃ caramāno yena sāvatthī tadavasari.
[433] Tatra sudaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme . atha kho āyasmā raṭṭhapālo eko vūpakaṭṭho
appamatto ātāpī pahitatto viharanto nacirasseva
@Footnote: 1 Yu. etthantare tvaṃ kho samma raṭṭhapāla mātāpitunnaṃ ekaputtako piyo manāpo
@sukhe ṭhito sukhaparibhato; na tvaṃ samma raṭṭhapāla kassaci dukkhassa jānāsi. uṭṭhehi
@bhuñja ca piva ca paricārehi ca, bhuñjanto pivanto paricārento kāme paribhuñjanto
@puññāni karonto abhiramassūti dissanti . 2 Yu. gahetvā.
Yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti
tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā
sacchikatvā upasampajja vihāsi khīṇā jāti vusitaṃ brahmacariyaṃ
kataṃ karaṇīyaṃ nāparaṃ itthattāyāti abbhaññāsi . aññataro
kho panāyasmā raṭṭhapālo arahataṃ ahosi.
[434] Atha kho āyasmā raṭṭhapālo yena bhagavā tenupasaṅkami
upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ
nisinno kho āyasmā raṭṭhapālo bhagavantaṃ etadavoca icchāmahaṃ
bhante mātāpitaro uddassetuṃ sace maṃ bhagavā anujānātīti . atha
kho [1]- āyasmato raṭṭhapālassa cetasā ceto paricca 2- manasākāsi
yathā 3- bhagavā aññāsi abhabbo kho raṭṭhapālo kulaputto sikkhaṃ
paccakkhāya hīnāyāvattitunti . atha kho bhagavā āyasmantaṃ raṭṭhapālaṃ
etadavoca yassidāni 4- raṭṭhapāla kālaṃ maññasīti . atha kho
āyasmā raṭṭhapālo uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ
katvā senāsanaṃ saṃsāmetvā pattacīvaramādāya yena thullakoṭṭhitaṃ
tena cārikaṃ pakkāmi anupubbena cārikaṃ caramāno yena thullakoṭṭhitaṃ
tadavasari.
[435] Tatra sudaṃ āyasmā raṭṭhapālo thullakoṭṭhite viharati
rañño korabyassa migācīre . atha kho āyasmā raṭṭhapālo
pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya thullakoṭṭhitaṃ piṇḍāya
pāvisi . thullakoṭṭhite sapadānaṃ piṇḍāya caramāno yena sakapitu
@Footnote: 1 Yu. etthantare bhagavāti dissati . 2 Yu. parivitakkaṃ . 3 Yu. yadā.
@4 Yu. yassadāni tvaṃ.
Nivesanaṃ tenupasaṅkami . tena kho pana samayena āyasmato
raṭṭhapālassa pitā majjhimāya dvārasālāya ullikkhāpeti .
Addasā kho āyasmato raṭṭhapālassa pitā āyasmantaṃ raṭṭhapālaṃ
dūratova āgacchantaṃ disvāna etadavoca imehi muṇḍakehi samaṇakehi
amhākaṃ ekaputtako piyo manāpo pabbājitoti . atha kho
āyasmā raṭṭhapālo sakapitu nivesane neva dānaṃ alattha na
paccakkhānaṃ aññadatthuṃ 1- akkosameva alattha.
[436] Tena kho pana samayena āyasmato raṭṭhapālassa
ñātidāsī ābhidosikaṃ kummāsaṃ chaḍḍetukāmā hoti . atha kho
āyasmā raṭṭhapālo taṃ ñātidāsiṃ etadavoca sace taṃ bhagini
chaḍḍanīyadhammaṃ idha me patte ākīrāti . atha kho āyasmato
raṭṭhapālassa ñātidāsī taṃ ābhidosikaṃ kummāsaṃ āyasmato
raṭṭhapālassa patte ākīrantī hatthānañca pādānañca sarassa ca
nimittaṃ aggahesi . atha kho āyasmato raṭṭhapālassa ñātidāsī
yenāyasmato raṭṭhapālassa mātā tenupasaṅkami upasaṅkamitvā
āyasmato raṭṭhapālassa mātaraṃ etadavoca yagghayye jāneyyāsi
ayyaputto raṭṭhapālo anuppattoti . sace je saccaṃ bhaṇasi
adāsiṃ 2- taṃ karomīti 3- . atha kho āyasmato raṭṭhapālassa mātā
yenāyasmato raṭṭhapālassa pitā tenupasaṅkami upasaṅkamitvā
@Footnote: 1 Yu. aññadatthu . 2 Sī. Yu. vadasi adāsī bhavasi.
@3 Yu. taṃ karomīti natthi. bhavasīti iti dissati.
Āyasmato raṭṭhapālassa pitaraṃ etadavoca yagghe gahapati jāneyyāsi
raṭṭhapālo kira kulaputto anuppattoti.
[437] Tena kho pana samayena āyasmā raṭṭhapālo taṃ
ābhidosikaṃ kummāsaṃ 1- aññataraṃ kuḍḍaṃ nissāya paribhuñjati . atha
kho āyasmato raṭṭhapālassa pitā yenāyasmā raṭṭhapālo tenupasaṅkami
upasaṅkamitvā āyasmantaṃ raṭṭhapālaṃ etadavoca atthi nāma
tāta raṭṭhapāla ābhidosikaṃ kummāsaṃ paribhuñjissasi nanu tāta
raṭṭhapāla sakaṃ gehaṃ gantabbanti . kuto no gahapati amhākaṃ
gehaṃ agārasmā anagāriyaṃ pabbajitānaṃ anagārā 2- mayaṃ gahapati
agamamhā kho te gahapati gehaṃ tattha neva dānaṃ alatthamhā na
paccakkhānaṃ aññadatthuṃ akkosameva alatthamhāti . ehi tāta
raṭṭhapāla gharaṃ gamissāmāti . alaṃ gahapati kataṃ me ajja bhattakiccanti.
Tenahi tāta raṭṭhapāla adhivāsehi svātanāya bhattanti . adhivāsesi
kho āyasmā raṭṭhapālo tuṇhībhāvena.
[438] Atha kho āyasmato raṭṭhapālassa pitā āyasmato
raṭṭhapālassa adhivāsanaṃ viditvā yena sakaṃ nivesanaṃ tenupasaṅkami
upasaṅkamitvā haritena gomayena paṭhaviyā upalimpetvā 3- mahantaṃ
@Footnote: 1 Sī. pūtikummāsaṃ . 2 Yu. anāgārā . 3 ito paraṃ Sī. Ma. Yu. mahantaṃ
@hiraññasuvaṇṇassa puñjaṃ kārāpetvā te puñje kilañjehi paṭicchādetvā āyasmato
@raṭṭhapālassa purāṇadutiyike āmantesīti vacanaṃ dissati. Yu. haritena gomayena
@paṭhaviyā upalimpetvāti natthi.
Hiraññasuvaṇṇassa puñjaṃ kārāpetvā dve puñje kārāpetvā
ekaṃ hiraññassa ekaṃ suvaṇṇassa mahantā puñjā ahesuṃ .
Orato ṭhito puriso pārato ṭhitaṃ purisaṃ na passati tathā pārato
ṭhito orato ṭhitaṃ te puñje kilañjehi paṭicchādāpetvā majjhe
āsanaṃ paññāpetvā tirokaraṇīyaṃ parikkhipitvā āyasmato
raṭṭhapālassa purāṇadutiyike āmantesi etha tumhe vadhuke yena
alaṅkārena alaṅkatā pubbe puttassa 1- raṭṭhapālassa piyā hotha
manāpā tena alaṅkārena alaṅkarothāti . atha kho āyasmato
raṭṭhapālassa pitā tassā rattiyā accayena sake nivesane paṇītaṃ
khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā āyasmato raṭṭhapālassa kālaṃ
ārocesi kālo tāta raṭṭhapāla niṭṭhitaṃ bhattanti.
{438.1} Atha kho āyasmā raṭṭhapālo pubbaṇhasamayaṃ nivāsetvā
pattacīvaramādāya yena sakapitu nivesanaṃ tenupasaṅkami upasaṅkamitvā
paññatte āsane nisīdi . atha kho āyasmato raṭṭhapālassa pitā
taṃ hiraññasuvaṇṇassa puñjaṃ vivarāpetvā āyasmantaṃ raṭṭhapālaṃ
etadavoca idaṃ te tāta raṭṭhapāla mattikaṃ dhanaṃ aññaṃ pettikaṃ aññaṃ
petāmahaṃ sakkā tāta raṭṭhapāla bhoge ca bhuñjituṃ puññāni ca
kātuṃ ehi tvaṃ tāta raṭṭhapāla sikkhaṃ paccakkhāya hīnāyāvattitvā
bhoge ca bhuñjassu puññāni ca karohīti . sace 2- me tvaṃ gahapati
vacanaṃ kareyyāsi imaṃ hiraññasuvaṇṇassa puñjaṃ sakaṭesu āropetvā
@Footnote: 1 Yu. raṭṭhapālassa kulaputtassa . 2 Yu. sace kho.
Nibbāhāpetvā majjhe gaṅgāya nadiyā sote osīdāpeyyāsi 1-
taṃ kissa hetu uppajjissanti hi te gahapati tatonidānaṃ
sokaparidevadukkhadomanassupāyāsāti . atha kho āyasmato
raṭṭhapālassa purāṇadutiyikā paccekaṃ pādesu gahetvā āyasmantaṃ
raṭṭhapālaṃ etadavocuṃ kīdisā nāma tāta ayyaputta accharāyo
yāsaṃ tvaṃ hetu brahmacariyaṃ carasīti . na kho mayaṃ bhagini accharānaṃ hetu
brahmacariyaṃ carāmāti . bhaginivādena no ayyaputto raṭṭhapālo
samudācaratīti tattheva mucchitā papatiṃsu . atha kho āyasmā
raṭṭhapālo pitaraṃ etadavoca sace gahapati bhojanaṃ dātabbaṃ detha
mā no viheṭhethāti . bhuñja tāta raṭṭhapāla niṭṭhitaṃ bhattanti .
Atha kho āyasmato raṭṭhapālassa pitā āyasmantaṃ raṭṭhapālaṃ
paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi.
[439] Atha kho āyasmā raṭṭhapālo bhuttāvī onītapattapāṇī
ṭhitakova imā gāthā abhāsi
passa cittakataṃ bimbaṃ arukāyaṃ samussitaṃ
āturaṃ bahusaṅkappaṃ yassa natthi dhuvaṃ ṭhiti
passa cittakataṃ rūpaṃ maṇinā kuṇḍalena ca
aṭṭhitacena 2- onaddhaṃ saha vatthebhi sobhati
alattakakatā pādā mukhaṃ cuṇṇakamakkhitaṃ
@Footnote: 1 Sī. Yu. opilāpeyyāsi . 2 Yu. aṭṭhitañcena.
Alaṃ bālassa mohāya no ca pāragavesino
aṭṭhapādakatā kesā nettā añjanamakkhitā
alaṃ bālassa mohāya no ca pāragavesino
añjanīva navā cittā pūtikāyo alaṅkato
alaṃ bālassa mohāya no ca pāragavesino
odahi migavo pāsaṃ nāsadā vākaraṃ migo
bhutvā nivāpaṃ gacchāmi kandante migabandhaketi.
Atha kho āyasmā raṭṭhapālo ṭhitakova imā gāthā bhāsitvā
yena rañño korabyassa migācīraṃ tenupasaṅkami upasaṅkamitvā
aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi.
[440] Atha kho rājā korabyo migavaṃ āmantesi sodhehi [1]-
migava migācīraṃ uyyānabhūmiṃ gacchāma subhūmiṃ dassanāyāti . evaṃ devāti
kho migavo rañño korabyassa paṭissutvā migācīraṃ sodhento addasa
āyasmantaṃ raṭṭhapālaṃ aññatarasmiṃ rukkhamūle divāvihāraṃ nisinnaṃ
disvāna yena rājā korabyo tenupasaṅkami upasaṅkamitvā rājānaṃ
korabyaṃ etadavoca suddhaṃ kho te deva migācīraṃ atthi cettha
raṭṭhapālo nāma kulaputto imasmiṃyeva thullakoṭṭhite aggakulikassa
putto yassa tvaṃ abhiṇhaṃ kittayamāno ahosi so aññatarasmiṃ
rukkhamūle divāvihāraṃ nisinnoti . tenahi samma migava alandānajja
uyyānabhūmiyā tamevadāni mayaṃ bhavantaṃ raṭṭhapālaṃ payirupāsissāmāti .
@Footnote: 1 Yu. etthantare sammāti dissati.
Atha kho rājā korabyo yaṃ tattha khādanīyaṃ bhojanīyaṃ patiyattaṃ
taṃ sabbaṃ visajjethāti vatvā bhadrāni yānāni yojāpetvā
bhadraṃ yānaṃ abhirūhitvā bhadrehi bhadrehi yānehi thullakoṭṭhitamhā
niyyāsi mahaccarājānubhāvena āyasmantaṃ raṭṭhapālaṃ dassanāya .
Yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā
pattikova ussaṭāya ussaṭāya parisāya yenāyasmā raṭṭhapālo
tenupasaṅkami upasaṅkamitvā āyasmatā raṭṭhapālena saddhiṃ sammodi
sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ aṭṭhāsi .
Ekamantaṃ ṭhito kho rājā korabyo āyasmantaṃ raṭṭhapālaṃ etadavoca
idha bhavaṃ raṭṭhapālo kaṭṭhatthare 1- nisīdatūti . alaṃ mahārāja nisīda
tvaṃ nisinno ahaṃ sake āsaneti . nisīdi kho rājā korabyo
paññatte āsane.
[441] Nisajja kho rājā korabyo āyasmantaṃ raṭṭhapālaṃ
etadavoca cattārīmāni bho raṭṭhapāla pārijuññāni yehi pārijuññehi
samannāgatā idhekacce kesamassuṃ ohāretvā kāsāyāni vatthāni
acchādetvā agārasmā anagāriyaṃ pabbajanti katamāni cattāri
jarāpārijuññaṃ byādhipārijuññaṃ bhogapārijuññaṃ ñātipārijuññaṃ.
[442] Katamaṃ 2- bho raṭṭhapāla jarāpārijuññaṃ . idha bho
@Footnote: 1 Sī. Yu. hatthatthare . 2 Yu. katamañca.
Raṭṭhapāla ekacco jiṇṇo hoti vuḍḍho mahallako addhagato
vayoanuppatto . so iti paṭisañcikkhati ahaṃ khomhi etarahi
jiṇṇo vuḍḍho mahallako addhagato vayoanuppatto na kho
pana mayā sukaraṃ anadhigataṃ vā bhogaṃ 1- adhigantuṃ adhigataṃ vā bhogaṃ 2-
phātiṃ kātuṃ yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni
acchādetvā agārasmā anagāriyaṃ pabbajeyyanti . so tena
jarāpārijuññena samannāgato kesamassuṃ ohāretvā kāsāyāni
vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati idaṃ vuccati
bho raṭṭhapāla jarāpārijuññaṃ . bhavaṃ kho pana raṭṭhapālo etarahi
daharo yuvā susukāḷakeso bhadrena yobbanena samannāgato paṭhamena
vayasā taṃ bhoto raṭṭhapālassa jarāpārijuññaṃ natthi . kiṃ bhavaṃ
raṭṭhapālo ñatvā vā disvā vā sutvā vā agārasmā anagāriyaṃ
pabbajito.
[443] Katamañca pana 3- bho raṭṭhapāla byādhipārijuññaṃ . Idha
bho raṭṭhapāla ekacco ābādhiko hoti dukkhito bāḷhagilāno .
So iti paṭisañcikkhati ahaṃ khomhi etarahi ābādhiko dukkhito
bāḷhagilāno na kho pana mayā sukaraṃ anadhigataṃ vā bhogaṃ 4- adhigantuṃ
adhigataṃ vā bhogaṃ 5- phātiṃ kātuṃ yannūnāhaṃ kesamassuṃ ohāretvā
kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyanti.
@Footnote: 1-4 Sī. Yu. anadhigatā vā bhogā . 2-5 Sī. Yu. adhigatā vā bhogā.
@3 Yu. panasaddo natthi.
So tena byādhipārijuññena samannāgato kesamassuṃ ohāretvā
kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati
idaṃ vuccati bho raṭṭhapāla byādhipārijuññaṃ . bhavaṃ kho pana raṭṭhapālo
etarahi appābādho appātaṅko samavepākiniyā gahaṇiyā
samannāgato nātisītāya nāccuṇhāya taṃ bhoto raṭṭhapālassa
byādhipārijuññaṃ natthi . kiṃ bhavaṃ raṭṭhapālo ñatvā vā disvā
vā sutvā vā agārasmā anagāriyaṃ pabbajito.
[444] Katamañca bho raṭṭhapāla bhogapārijuññaṃ . idha [1]-
raṭṭhapāla ekacco aḍḍho hoti mahaddhano mahābhogo tassa te
bhogā anupubbena parikkhayaṃ gacchanti . so iti paṭisañcikkhati ahaṃ
kho pubbe aḍḍho ahosiṃ mahaddhano mahābhogo tassa me te
bhogā anupubbena parikkhayaṃ gatā na kho pana mayā sukaraṃ anadhigate
vā bhoge 2- adhigantuṃ adhigate vā bhoge 3- phātiṃ kātuṃ yannūnāhaṃ
kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā
anagāriyaṃ pabbajeyyanti . so tena bhogapārijuññena samannāgato
kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā
anagāriyaṃ pabbajati idaṃ vuccati bho raṭṭhapāla bhogapārijuññaṃ . bhavaṃ
kho pana raṭṭhapālo imasmiṃyeva thullakoṭṭhite aggakulikassa putto
taṃ bhoto raṭṭhapālassa bhogapārijuññaṃ natthi . kiṃ bhavaṃ raṭṭhapālo
ñatvā vā disvā vā sutvā vā agārasmā anagāriyaṃ pabbajito
@Footnote: 1 Yu. bho . 2 Yu. idha ceva aññattha ca anadhigatā vā bhogāti dissati.
@3 Yu. adhigatā vā bhogā.
[445] Katamañca bho raṭṭhapāla ñātipārijuññaṃ . idha bho
raṭṭhapāla ekaccassa bahū honti mittāmaccā ñātisālohitā
tassa te ñātakā anupubbena parikkhayaṃ gacchanti . so iti
paṭisañcikkhati mamaṃ kho pubbe bahū ahesuṃ mittāmaccā ñātisālohitā
tassa me te 1- ñātakā anupubbena parikkhayaṃ gatā na kho pana
mayā sukaraṃ anadhigate vā bhoge 2- adhigantuṃ adhigate vā bhoge 3-
phātiṃ kātuṃ yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni
acchādetvā agārasmā anagāriyaṃ pabbajeyyanti . so tena
ñātipārijuññena samannāgato kesamassuṃ ohāretvā kāsāyāni
vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati idaṃ vuccati
bho raṭṭhapāla ñātipārijuññaṃ . bhoto kho pana raṭṭhapālassa
imasmiṃyeva thullakoṭṭhite bahū mittāmaccā ñātisālohitā bhoto [4]-
raṭṭhapālassa ñātipārijuññaṃ natthi . kiṃ bhavaṃ raṭṭhapālo ñatvā
vā disvā vā sutvā vā agārasmā anagāriyaṃ pabbajito . Imāni
kho [5]- raṭṭhapāla cattāri pārijuññāni yehi pārijuññehi
samannāgatā idhekacce kesamassuṃ ohāretvā kāsāyāni vatthāni
acchādetvā agārasmā anagāriyaṃ pabbajanti . tāni bhoto
raṭṭhapālassa natthi . kiṃ bhavaṃ raṭṭhapālo ñatvā vā disvā vā
sutvā vā agārasmā anagāriyaṃ pabbajitoti.
[446] Atthi kho mahārāja tena bhagavatā jānatā passatā
@Footnote: 1 Yu. ayaṃ pāṭho natthi . 2 Yu. anadhigatā vā bhogā . 3 Yu. adhigatā vā bhogā.
@4 Yu. etthantare tanti atthi . 5 Yu. etthantare bhoti atthi.
Arahatā sammāsambuddhena cattāro dhammuddesā uddiṭṭhā yamahaṃ
ñatvā ca disvā ca sutvā ca agārasmā anagāriyaṃ pabbajito .
Katame cattāro . upanīyati loko addhuvoti kho mahārāja
tena bhagavatā jānatā passatā arahatā sammāsambuddhena paṭhamo
dhammuddeso uddiṭṭho yamahaṃ ñatvā ca disvā ca sutvā ca
agārasmā anagāriyaṃ pabbajito atāṇo loko anabhissaroti
kho mahārāja tena bhagavatā jānatā passatā arahatā
sammāsambuddhena dutiyo dhammuddeso uddiṭṭho yamahaṃ ñatvā
ca disvā ca sutvā ca agārasmā anagāriyaṃ pabbajito assako loko
sabbaṃ pahāya gamanīyanti kho mahārāja tena bhagavatā jānatā
passatā arahatā sammāsambuddhena tatiyo dhammuddeso uddiṭṭho
yamahaṃ ñatvā ca disvā ca sutvā ca agārasmā anagāriyaṃ pabbajito
ūno loko atitto taṇhādāsoti kho mahārāja tena bhagavatā
jānatā passatā arahatā sammāsambuddhena catuttho dhammuddeso
uddiṭṭho yamahaṃ ñatvā ca disvā ca sutvā ca agārasmā
anagāriyaṃ pabbajito.
{446.1} Ime kho mahārāja tena bhagavatā jānatā passatā
arahatā sammāsambuddhena cattāro dhammuddesā uddiṭṭhā
yamahaṃ 1- ñatvā ca disvā ca sutvā ca agārasmā anagāriyaṃ
pabbajitoti.
[447] Upanīyati loko addhuvoti bhavaṃ raṭṭhapālo āha
@Footnote: 1 Yu. ye ahaṃ.
Imassa pana bho raṭṭhapāla bhāsitassa kathaṃ attho daṭṭhabboti .
Taṃ kiṃ maññasi mahārāja ahosi tvaṃ vīsativassuddesikopi
paṇṇavīsativassuddesikopi 1- hatthismiṃpi katāvī assasmiṃpi
katāvī rathasmiṃpi katāvī dhanusmiṃpi katāvī tharusmiṃpi katāvī ūrubalī
bāhubalī alamatto saṅgāmāvacaroti . ahosimahaṃ bho raṭṭhapāla
vīsativassuddesikopi paṇṇavīsativassuddesikopi 2- hatthismiṃpi
katāvī assasmiṃpi katāvī rathasmiṃpi katāvī dhanusmiṃpi katāvī tharusmiṃpi
katāvī ūrubalī bāhubalī alamatto saṅgāmāvacaro appekadāhaṃ
bho raṭṭhapāla iddhimā 3- maññe na attano balena samasamaṃ
samanupassāmīti .
{447.1} Taṃ kiṃ maññasi mahārāja evameva tvaṃ etarahipi 4-
ūrubalī bāhubalī alamatto saṅgāmāvacaroti . no hidaṃ bho raṭṭhapāla
etarahi jiṇṇo vuḍḍho mahallako addhagato vayoanuppatto asītiko
me vayo 5- vattati appekadāhaṃ bho raṭṭhapāla idha pādaṃ karissāmīti
aññeneva pādaṃ karomīti . idaṃ kho taṃ mahārāja tena bhagavatā jānatā
passatā arahatā sammāsambuddhena sandhāya bhāsitaṃ upanīyati
loko addhuvoti yamahaṃ ñatvā ca disvā ca sutvā ca agārasmā
anagāriyaṃ pabbajitoti . acchariyaṃ bho raṭṭhapāla abbhūtaṃ bho
raṭṭhapāla yāva subhāsitañcidaṃ tena bhagavatā jānatā passatā
arahatā sammāsambuddhena upanīyati loko addhuvoti upanīyati
@Footnote: 1-2 Yu. paṇṇu... . 3 Sī. Yu. iddhimāva maññeti dissati.
@4 Yu. pisaddo natthi . 5 Yu. āsītiko vayo. meti natthi.
Hi bho raṭṭhapāla loko addhuvo saṃvijjante kho bho raṭṭhapāla imasmiṃ
rājakule hatthikāyāpi assakāyāpi rathakāyāpi pattikāyāpi
ye amhākaṃ āpadāsu pariyodāya vattissanti.
[448] Atāṇo 1- loko anabhissaroti bhavaṃ raṭṭhapālo āha
imassa pana bho raṭṭhapāla bhāsitassa kathaṃ attho daṭṭhabboti .
Taṃ kiṃ maññasi mahārāja atthi te koci anusāyiko ābādhoti .
Atthi me bho raṭṭhapāla anusāyiko ābādho 2- appekadā maṃ bho
raṭṭhapāla mittāmaccā ñātisālohitā parivāretvā ṭhitā honti
idāni rājā korabyo kālaṃ karissati idāni rājā korabyo
kālaṃ karissatīti.
{448.1} Taṃ kiṃ maññasi mahārāja labhasi tvaṃ te mittāmacce
ñātisālohite āyantu me bhonto mittāmaccā ñātisālohitā
sabbeva santā imaṃ vedanaṃ saṃvibhajatha yathāhaṃ lahukatarikaṃ vedanaṃ
vediyeyyanti udāhu tvaṃyeva [3]- vedanaṃ vediyasīti . nāhaṃ
bho raṭṭhapāla labhāmi te mittāmacce ñātisālohite [4]- sabbeva
santā imaṃ vedanaṃ saṃvibhajatha yathāhaṃ lahukatarikaṃ vedanaṃ vediyeyyanti
atha kho ahameva taṃ vedanaṃ vediyāmīti . idaṃ kho taṃ mahārāja
tena bhagavatā jānatā passatā arahatā sammāsambuddhena sandhāya
bhāsitaṃ atāṇo loko anabhissaroti yamahaṃ ñatvā ca disvā
ca sutvā ca agārasmā anagāriyaṃ pabbajitoti . acchariyaṃ bho
raṭṭhapāla abbhūtaṃ bho raṭṭhapāla yāva subhāsitañcidaṃ tena bhagavatā
@Footnote: 1 Yu. attāṇo . 2 vātābādho . 3 Yu. etthantare tanti dissati.
@4 Yu. etthantare āyantu me bhonto mittāmaccā ñātisālohitāti dissati.
Jānatā passatā arahatā sammāsambuddhena atāṇo loko
anabhissaroti atāṇo hi bho raṭṭhapāla loko anabhissaro saṃvijjati
kho bho raṭṭhapāla imasmiṃ rājakule pahutaṃ hirañña suvaṇṇaṃ bhūmigatañca
vehāsagatañca 1-.
[449] Assako loko sabbaṃ pahāya gamanīyanti bhavaṃ raṭṭhapālo
āha imassa pana bho raṭṭhapāla bhāsitassa kathaṃ attho daṭṭhabboti .
Taṃ kiṃ maññasi mahārāja yathā tvaṃ etarahi pañcahi kāmaguṇehi
samappito samaṅgībhūto paricāresi lacchasi tvaṃ paratthāpi evamevāhaṃ
imeheva pañcahi kāmaguṇehi samappito samaṅgībhūto paricāremīti
udāhu aññe imaṃ bhogaṃ paṭipajjissanti tvaṃ pana yathākammaṃ
gamissasīti . yathāhaṃ bho raṭṭhapāla etarahi pañcahi kāmaguṇehi
samappito samaṅgībhūto paricāremi nāhaṃ lacchāmi paratthāpi
evamevāhaṃ imeheva pañcahi kāmaguṇehi samappito samaṅgībhūto
paricāremīti atha kho aññe imaṃ bhogaṃ paṭipajjissanti ahaṃ
pana yathākammaṃ gamissāmīti . idaṃ kho taṃ mahārāja tena
bhagavatā jānatā passatā arahatā sammāsambuddhena sandhāya
bhāsitaṃ assako loko sabbaṃ pahāya gamanīyanti yamahaṃ ñatvā
ca disvā ca sutvā ca agārasmā anagāriyaṃ pabbajitoti . acchariyaṃ
bho raṭṭhapāla abbhūtaṃ bho raṭṭhapāla yāva subhāsitañcidaṃ tena
bhagavatā jānatā passatā arahatā sammāsambuddhena assako
@Footnote: 1 Yu. vehāsaṭṭhañca.
Loko sabbaṃ pahāya gamanīyanti assako hi bho raṭṭhapāla loko
sabbaṃ pahāya gamanīyaṃ.
[450] Ūno loko atitto taṇhādāsoti bhavaṃ raṭṭhapālo
āha imassa pana bho raṭṭhapāla bhāsitassa kathaṃ attho daṭṭhabboti .
Taṃ kiṃ maññasi mahārāja phītaṃ kuruṃ ajjhāvasasīti . evaṃ bho raṭṭhapāla
phītaṃ kuruṃ ajjhāvasāmīti . taṃ kiṃ maññasi mahārāja idha te puriso
āgaccheyya puratthimāya disāya saddhāyiko paccayiko . so taṃ
upasaṅkamitvā evaṃ vadeyya yagghe mahārāja jāneyyāsi ahaṃ
āgacchāmi puratthimāya disāya tatthaddasaṃ mahantaṃ janapadaṃ iddhañceva
phītañca bahujanaṃ ākiṇṇamanussaṃ bahu 1- tattha hatthikāyā
assakāyā rathakāyā pattikāyā bahu tattha dantājinaṃ bahu tattha
hiraññasuvaṇṇaṃ akatañceva katañca bahu tattha itthīpariggaho
sakkāva 2- tāvattakena balatthena abhivijinituṃ abhivijina mahārājāti
kinti naṃ kareyyāsīti . tampi mayaṃ bho raṭṭhapāla abhivijjiya
ajjhāvaseyyāmāti . taṃ kiṃ maññasi mahārāja idha te puriso
āgaccheyya pacchimāya disāya ... uttarāya disāya ... dakkhiṇāya
disāya ... parasamuddato saddhāyiko paccayiko . so taṃ upasaṅkamitvā
evaṃ vadeyya yagghe mahārāja jāneyyāsi ahaṃ āgacchāmi
parasamuddato tatthaddasaṃ mahantaṃ janapadaṃ iddhañceva phītañca
bahujanaṃ ākiṇṇamanussaṃ bahu tattha hatthikāyā assakāyā
@Footnote: 1 Yu. bahū . 2 Yu. sakkā ca.
Rathakāyā pattikāyā bahu tattha dantājinaṃ bahu tattha hiraññasuvaṇṇaṃ
akatañceva katañca bahu tattha itthīpariggaho sakkāva tāvattakena
balatthena abhivijinituṃ abhivijina mahārājāti kinti naṃ kareyyāsīti .
Tampi mayaṃ bho raṭṭhapāla abhivijjiya ajjhāvaseyyāmāti . idaṃ
kho taṃ mahārāja tena bhagavatā jānatā passatā arahatā
sammāsambuddhena sandhāya bhāsitaṃ ūno loko atitto taṇhādāsoti
yamahaṃ ñatvā ca disvā ca sutvā ca agārasmā anagāriyaṃ pabbajitoti.
Acchariyaṃ bho raṭṭhapāla abbhūtaṃ bho raṭṭhapāla yāva subhāsitañcidaṃ tena
bhagavatā jānatā passatā arahatā sammāsambuddhena ūno loko
atitto taṇhādāsoti ūno hi bho raṭṭhapāla loko atitto
taṇhādāsoti.
[451] Idamavoca āyasmā raṭṭhapālo idaṃ vatvā athāparaṃ
etadavoca
passāmi loke sadhane manusse
laddhāna vittaṃ na dadanti mohā
luddhā dhanaṃ sannicayaṃ karonti
bhiyyo ca kāme abhipatthayanti
rājā pasayha 1- paṭhaviṃ vijitvā
sasāgarantaṃ mahimāvasanto
oraṃ samuddassa atittarūpo
@Footnote: 1 Yu. pasayhā.
Pāraṃ samuddassapi patthayetha
rājā ca aññe ca bahū manussā
avītataṇhā maraṇaṃ upenti
ūnāva hutvāna jahanti dehaṃ haṃ
kāmehi lokamhi nahatthi titti
kandanti naṃ ñāti pakīriya kese
aho vatāno amarāti cāhu
vatthena naṃ pārutaṃ nīharitvā
citaṃ samādāya tato ḍahanti
so ḍayhati sūlehi tujjamāno
ekena vatthena pahāya bhoge
na miyyamānassa bhavanti tāṇā
ñātī ca mittā atha vā sahāyā
dāyādakā tassa dhanaṃ haranti
satto pana gacchati yena kammaṃ
na miyyamānaṃ dhanamanveti kiñci
puttā ca dārā ca dhanañca raṭṭhaṃ
na dīghamāyuṃ labhate dhanena
na cāpi vittena jaraṃ vihanti
appakañcidaṃ jīvitamāhu dhīrā
Assassataṃ vippariṇāmadhammaṃ
aḍḍhā daliddā ca phusanti phassaṃ
bālo ca dhīro ca tatheva phuṭṭho
bālo hi bālyā vadhitova seti
dhīro ca na vedhati phassaphuṭṭho
tasmā hi paññā ca dhanena seyyo
yāya vosānaṃ idhādhigacchati
abyositattā 1- hi bhavābhavesu
pāpāni kammāni karonti mohā
upeti gabbhañca parañca lokaṃ
saṃsāramāpajja paramparāya
tassappapañño abhisaddahanto
upeti gabbhañca parañca lokaṃ
coro yathā sandhimukhe gahito
sakammunā haññati pāpadhammo
evaṃ pajā pecca paramhi loke
sakammunā haññati pāpadhammā 2-
kāmā hi citrā madhurā manoramā
virūparūpena mathenti cittaṃ
ādīnavaṃ kāmaguṇesu disvā
@Footnote: 1 Yu. asositattā . 2 Yu. pāpadhammo.
Tasmāhaṃ pabbajitomhi rāja
dumapphalāneva 1- patanti māṇavā
daharā ca vuḍḍhā ca sarīrabhedā
etaṃ 2- viditvā pabbajitomhi rāja
apaṇṇakaṃ sāmaññameva seyyoti.
Raṭṭhapālasuttaṃ niṭṭhitaṃ dutiyaṃ.
-------
@Footnote: 1 Yu. nīva . 2 Yu. etaṃpi disvā.
The Pali Tipitaka in Roman Character Volume 13 page 388-414.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=423&items=29
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=423&items=29&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=423&items=29
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=13&item=423&items=29
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=13&i=423
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=5284
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=5284
Contents of The Tipitaka Volume 13
http://84000.org/tipitaka/read/?index_13
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com