ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
                       Raṭṭhapālasuttaṃ
     [423]  Evamme  sutaṃ  ekaṃ  samayaṃ  bhagavā  kurūsu cārikañcaramāno
mahatā    bhikkhusaṅghena    saddhiṃ    yena    thullakoṭṭhitaṃ    nāma   kurūnaṃ
nigamo   tadavasari   .   assosuṃ   kho  thullakoṭṭhitakā  brāhmaṇagahapatikā
samaṇo   khalu   bho   gotamo   sakyaputto   sakyakulā   pabbajito  kurūsu
cārikaṃ   caramāno   mahatā   bhikkhusaṅghena  saddhiṃ  thullakoṭṭhitaṃ  anuppatto
taṃ   kho   pana   bhavantaṃ   gotamaṃ   evaṃkalyāṇo  kittisaddo  abbhuggato
itipi   so   bhagavā   arahaṃ   sammāsambuddho  vijjācaraṇasampanno  sugato
lokavidū    anuttaro    purisadammasārathi   satthā   devamanussānaṃ   buddho
bhagavā  1-  so  imaṃ  lokaṃ  sadevakaṃ  samārakaṃ  sabrahmakaṃ sassamaṇabrāhmaṇiṃ
pajaṃ   sadevamanussaṃ   sayaṃ   abhiññā   sacchikatvā   pavedeti   so  dhammaṃ
deseti     ādikalyāṇaṃ    majjhekalyāṇaṃ    pariyosānakalyāṇaṃ    sātthaṃ
sabyañjanaṃ    kevalaparipuṇṇaṃ    parisuddhaṃ    brahmacariyaṃ    pakāseti   sādhu
kho pana tathārūpānaṃ arahataṃ dassanaṃ hotīti.
     [424]    Atha   kho   thullakoṭṭhitakā   brāhmaṇagahapatikā   yena
bhagavā     tenupasaṅkamiṃsu     upasaṅkamitvā     appekacce     bhagavantaṃ
abhivadetvā   ekamantaṃ   nisīdiṃsu   appekacce  bhagavatā  saddhiṃ  sammodiṃsu
sammodanīyaṃ     kathaṃ    sārāṇīyaṃ    vītisāretvā    ekamantaṃ    nisīdiṃsu
appekacce   yena   bhagavā   tenañjalimpaṇāmetvā   ekamantaṃ   nisīdiṃsu
@Footnote: 1 Yu. bhagavāti.
Appekacce    bhagavato    santike   nāmagottaṃ   sāvetvā   ekamantaṃ
nisīdiṃsu    appekacce    tuṇhībhūtā   ekamantaṃ   nisīdiṃsu   .   ekamantaṃ
nisinne    kho    thullakoṭṭhitake   brāhmaṇagahapatike   bhagavā   dhammiyā
kathāya sandassesi samādapesi samuttejesi sampahaṃsesi.
     [425]   Tena   kho   pana  samayena  raṭṭhapālo  nāma  kulaputto
tasmiṃyeva   thullakoṭṭhite   aggakulikassa   putto  tissaṃ  parisāyaṃ  nisinno
hoti    .   atha   kho   raṭṭhapālassa   kulaputtassa   etadahosi   yathā
yathā   khvāhaṃ   bhagavatā   dhammaṃ  desitaṃ  ājānāmi  nayidaṃ  sukaraṃ  agāraṃ
ajjhāvasatā    ekantaparipuṇṇaṃ    ekantaparisuddhaṃ   saṅkhalikhitaṃ   brahmacariyaṃ
carituṃ    yannūnāhaṃ    kesamassuṃ    ohāretvā    kāsāyāni   vatthāni
acchādetvā    agārasmā   anagāriyaṃ   pabbajeyyanti   .   atha   kho
thullakoṭṭhitakā     brāhmaṇagahapatikā     bhagavatā     dhammiyā    kathāya
sandassitā    samādapitā    samuttejitā   sampahaṃsitā   bhagavato   bhāsitaṃ
abhinanditvā    anumoditvā    uṭṭhāyāsanā    bhagavantaṃ    abhivādetvā
padakkhiṇaṃ katvā pakkāmiṃsu.
     {425.1}    Atha   kho   raṭṭhapālo   kulaputto   acirapakkantesu
thullakoṭṭhitakesu    brāhmaṇagahapatikesu    yena    bhagavā    tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinno    kho    raṭṭhapālo   kulaputto   bhagavantaṃ   etadavoca   yathā
yathāhaṃ    bhante   bhagavatā   dhammaṃ   desitaṃ   ājānāmi   nayidaṃ   sukaraṃ
agāraṃ        ajjhāvasatā        ekantaparipuṇṇaṃ       ekantaparisuddhaṃ
Saṅkhalikhitaṃ   brahmacariyaṃ   carituṃ  icchāmahaṃ  bhante  kesamassuṃ  ohāretvā
kāsāyāni      vatthāni     acchādetvā     agārasmā     anagāriyaṃ
pabbajituṃ    labheyyāhaṃ   bhante   bhagavato   santike   pabbajjaṃ   labheyyaṃ
upasampadanti    .    anuññātosi    pana   tvaṃ   raṭṭhapāla   mātāpitūhi
agārasmā   anagāriyaṃ   pabbajjāyāti   .  na  khohaṃ  bhante  anuññāto
mātāpitūhi   āgārasmā  anagāriyaṃ  pabbajjāyāti  .  na  kho  raṭṭhapāla
tathāgatā   ananuññātaṃ   mātāpitūhi   puttaṃ   pabbājentīti   .   svāhaṃ
bhante    tathā    karissāmi    yathā   maṃ   mātāpitaro   anujānissanti
agārasmā anagāriyaṃ pabbajjāyāti.
     [426]   Atha   kho  raṭṭhapālo  kulaputto  uṭṭhāyāsanā  bhagavantaṃ
abhivādetvā    padakkhiṇaṃ    katvā    yena   mātāpitaro   tenupasaṅkami
upasaṅkamitvā   mātāpitaro   etadavoca   ammatāta   1-  yathā  yathāhaṃ
bhagavatā   dhammaṃ   desitaṃ   ājānāmi   nayidaṃ  sukaraṃ  agāraṃ  ajjhāvasatā
ekantaparipuṇṇaṃ     ekantaparisuddhaṃ     saṅkhalikhitaṃ     brahmacariyaṃ    carituṃ
icchāmahaṃ   kesamassuṃ   ohāretvā   kāsāyāni  vatthāni  acchādetvā
agārasmā   anagāriyaṃ   pabbajituṃ   anujānātha   maṃ  agārasmā  anagāriyaṃ
pabbajjāyāti.
     [427]   Evaṃ   vutte   raṭṭhapālassa   kulaputtassa   mātāpitaro
raṭṭhapālaṃ   kulaputtaṃ   etadavocuṃ   tvaṃ   khosi  tāta  raṭṭhapāla  amhākaṃ
ekaputtako  piyo  manāpo  sukhedhito  2-  sukhaparihato  3-  na tvaṃ tāta
@Footnote: 1 Yu. ammatātā .   2 Yu. sukhe ṭhito .   3 Yu. sabbattha sukhaparibhatoti dissati.
Raṭṭhapāla   kiñci   1-   dukkhassa   jānāsi  ehi  tvaṃ  tāta  raṭṭhapāla
bhuñja   ca   piva   ca   paricārehi  ca  bhuñjanto  pivanto  paricārento
kāme   2-   paribhuñjanto   puññāni   karonto  abhiramassu  na  taṃ  mayaṃ
anujānāma   agārasmā   anagāriyaṃ   pabbajjāya   maraṇenapi   te   mayaṃ
akāmakā   vinā   bhavissāma   kiṃ   pana   mayaṃ  taṃ  jīvantaṃ  anujānissāma
agārasmā anagāriyaṃ pabbajjāyāti.
     {427.1}  Dutiyampi  kho  .pe.  tatiyampi  kho raṭṭhapālo kulaputto
mātāpitaro   etadavoca  ammatāta  yathā  yathāhaṃ  bhagavatā  dhammaṃ  desitaṃ
ājānāmi    nayidaṃ    sukaraṃ    agāraṃ    ajjhāvasatā    ekantaparipuṇṇaṃ
ekantaparisuddhaṃ    saṅkhalikhitaṃ    brahmacariyaṃ   carituṃ   icchāmahaṃ   kesamassuṃ
ohāretvā   kāsāyāni   vatthāni  acchādetvā  agārasmā  anagāriyaṃ
pabbajituṃ anujānātha maṃ agārasmā anagāriyaṃ pabbajjāyāti.
     {427.2}   Tatiyampi   kho   raṭṭhapālassa  kulaputtassa  mātāpitaro
raṭṭhapālaṃ   kulaputtaṃ   etadavocuṃ   tvaṃ   khosi  tāta  raṭṭhapāla  amhākaṃ
ekaputtako   piyo   manāpo  sukhedhito  3-  sukhaparihato  na  tvaṃ  tāta
raṭṭhapāla   kiñci   1-   dukkhassa   jānāsi  ehi  tvaṃ  tāta  raṭṭhapāla
bhuñja   ca   piva   ca   paricārehi  ca  bhuñjanto  pivanto  paricārento
kāme    paribhuñjanto   puññāni   karonto   abhiramassu   na   taṃ   mayaṃ
anujānāma      agārasmā      anagāriyaṃ     pabbajjāya     maraṇenapi
te   mayaṃ   akāmakā   vinā   bhavissāma   kiṃ   pana   mayaṃ   taṃ  jīvantaṃ
@Footnote: 1 Yu. sabbattha kassacīti dissati .   2 Sī. kāmāni .   3 Yu. chasu ṭhānesu sukhe
@ṭhitoti dissati.
Anujānissāma agārasmā anagāriyaṃ pabbajjāyāti.
     [428]  Atha  kho  raṭṭhapālo  kulaputto  1-  na  maṃ  mātāpitaro
anujānanti      agārasmā     anagāriyaṃ     pabbajjāyāti     tattheva
anantarahitāya  bhūmiyā  nipajji  idha  2-  vā  me  maraṇaṃ bhavissati pabbajjā
vāti  .  atha  3-  kho  raṭṭhapālo  kulaputto  ekampi  bhattaṃ  na  bhuñji
dvepi   bhattāni   na   bhuñji   tīṇipi   bhattāni   na   bhuñji   cattāripi
bhattāni   na   bhuñji   pañcapi   bhattāni   na   bhuñji   chapi  bhattāni  na
bhuñji sattapi bhattāni na bhuñji.
     [429]  Atha  kho  raṭṭhapālassa  kulaputtassa  mātāpitaro  raṭṭhapālaṃ
kulaputtaṃ  etadavocuṃ  tvaṃ  khosi  4-  tāta  raṭṭhapāla amhākaṃ ekaputtako
piyo    manāpo   sukhedhito   sukhaparihato   na   tvaṃ   tāta   raṭṭhapāla
kiñci    dukkhassa    jānāsi    uṭṭhehi   tāta   raṭṭhapāla   bhuñja   ca
piva   ca   paricārehi   ca   bhuñjanto   pivanto   paricārento  kāme
paribhuñjanto   puññāni   karonto   abhiramassu   na   taṃ  mayaṃ  anujānāma
agārasmā    anagāriyaṃ   pabbajjāya   maraṇenapi   te   mayaṃ   akāmakā
vinā  bhavissāma  kiṃ  pana  mayaṃ  5-  taṃ  jīvantaṃ  anujānissāma  agārasmā
anagāriyaṃ    pabbajjāyāti   .   evaṃ   vutte   raṭṭhapālo   kulaputto
tuṇhī   ahosi   .   dutiyampi  kho  raṭṭhapālassa  kulaputtassa  mātāpitaro
@Footnote: 1 Sī. Yu. ito paraṃ mātāpitūsu pabbajjaṃ alabhamāno tattheva anantarahitāya bhūmiyā
@nipajjīti vacanaṃ dissati .   2 Yu. idheva .   3 Yu. ito paraṃ atha kho ... bhuñjīti
@vacanaṃ na dissati .   4 Yu. taṃ kho .   5 Yu. ayaṃ pāṭho natthi.
Raṭṭhapālaṃ    kulaputtaṃ   etadavocuṃ   .pe.   dutiyampi   kho   raṭṭhapālo
kulaputto   tuṇhī   ahosi   .   tatiyampi   kho  raṭṭhapālassa  kulaputtassa
mātāpitaro    raṭṭhapālaṃ    kulaputtaṃ    etadavocuṃ   tvaṃ   khosi   tāta
raṭṭhapāla   amhākaṃ   ekaputtako   piyo  manāpo  sukhedhito  sukhaparihato
na   tvaṃ   tāta   raṭṭhapāla   kiñci   dukkhassa   jānāsi  uṭṭhehi  tāta
raṭṭhapāla   bhuñja   ca   piva   ca   paricārehi   ca   bhuñjanto  pivanto
paricārento    kāme    paribhuñjanto   puññāni   karonto   abhiramassu
na   taṃ   mayaṃ   anujānāma   agārasmā  anagāriyaṃ  pabbajjāya  maraṇenapi
te   mayaṃ   akāmakā   vinā   bhavissāma   kiṃ   pana   mayaṃ   taṃ  jīvantaṃ
anujānissāma      agārasmā      anagāriyaṃ      pabbajjāyāti    .
Tatiyampi kho raṭṭhapālo kulaputto tuṇhī ahosi.
     [430]  Atha  kho  raṭṭhapālassa  kulaputtassa  sahāyakā  [1]- yena
raṭṭhapālo     kulaputto     tenupasaṅkamiṃsu    upasaṅkamitvā    raṭṭhapālaṃ
kulaputtaṃ    etadavocuṃ    tvaṃ    khosi    samma   raṭṭhapāla   mātāpitūnaṃ
ekaputtako   piyo   manāpo  sukhedhito  sukhaparihato  2-  na  tvaṃ  samma
raṭṭhapāla   kiñci  3-  dukkhassa  jānāsi  uṭṭhehi  samma  raṭṭhapāla  bhuñja
ca   piva   ca   paricārehi  ca  bhuñjanto  pivanto  paricārento  kāme
paribhuñjanto    puññāni    karonto   abhiramassu   na   taṃ   mātāpitaro
anujānanti  agārasmā  anagāriyaṃ  pabbajjāya  maraṇenapi  te  mātāpitaro
akāmakā   vinā   bhavissanti   kiṃ   pana   te  taṃ  jīvantaṃ  anujānissanti
@Footnote: 1 Yu. raṭṭhapālassa kulaputtassa mātāpitūnaṃ paṭisutvā .   2 Yu. sukhaparibbhato.
@3 Yu. kassaci dukkhassa.
Agārasmā   anagāriyaṃ   pabbajjāyāti   .   evaṃ   vutte   raṭṭhapālo
kulaputto   tuṇhī   ahosi   .   dutiyampi   kho   .pe.   tatiyampi  kho
raṭṭhapālassa    kulaputtassa   sahāyakā   raṭṭhapālaṃ   kulaputtaṃ   etadavocuṃ
tvaṃ   khosi   samma   raṭṭhapāla   mātāpitūnaṃ  ekaputtako  piyo  manāpo
sukhedhito   sukhaparihato   .pe.   uṭṭhehi   samma   raṭṭhapāla   bhuñja  ca
piva   ca   paricārehi   ca   bhuñjanto   pivanto   paricārento  kāme
paribhuñjanto    puññāni    karonto   abhiramassu   na   taṃ   mātāpitaro
anujānanti  agārasmā  anagāriyaṃ  pabbajjāya  maraṇenapi  te  mātāpitaro
akāmakā   vinā   bhavissanti   kiṃ   pana   te  taṃ  jīvantaṃ  anujānissanti
agārasmā   anagāriyaṃ   pabbajjāyāti   .   tatiyampi   kho   raṭṭhapālo
kulaputto tuṇhī ahosi.
     {430.1}   Atha   kho   raṭṭhapālassa  kulaputtassa  sahāyakā  yena
raṭṭhapālassa    kulaputtassa    mātāpitaro   tenupasaṅkamiṃsu   upasaṅkamitvā
raṭṭhapālassa     kulaputtassa     mātāpitaro     etadavocuṃ    ammatāta
eso    raṭṭhapālo    kulaputto    tattheva     anantarahitāya   bhūmiyā
nipanno   idha  vā   me  maraṇaṃ  bhavissati  pabbajjā  vāti  sace  tumhe
raṭṭhapālaṃ      kulaputtaṃ      nānujānissatha     agārasmā     anagāriyaṃ
pabbajjāya   tattheva   maraṇaṃ  bhavissati  1-  sace  pana  tumhe  raṭṭhapālaṃ
kulaputtaṃ      anujānissatha      agārasmā     anagāriyaṃ     pabbajjāya
pabbajitaṃpi   naṃ   dakkhissatha   sace   raṭṭhapālo   kulaputto   nābhiramissati
agārasmā   anagāriyaṃ   pabbajjāya   kā   tassa   aññā  gati  bhavissati
@Footnote: 1 Yu. āgamissati.
Idheva    paccāgamissati    anujānātha   raṭṭhapālaṃ   kulaputtaṃ   agārasmā
anagāriyaṃ pabbajjāyāti.
     [431]    Anujānāma   tātā   raṭṭhapālaṃ   kulaputtaṃ   agārasmā
anagāriyaṃ    pabbajjāya    pabbajitena    ca    pana   te   mātāpitaro
uddassetabbāti   .  atha  kho  raṭṭhapālassa  kulaputtassa  sahāyakā  yena
raṭṭhapālo   kulaputto   tenupasaṅkamiṃsu   upasaṅkamitvā  raṭṭhapālaṃ  kulaputtaṃ
etadavocuṃ    [1]-   anuññātosi   mātāpitūhi   agārasmā   anagāriyaṃ
pabbajjāya pabbajitena ca pana te mātāpitaro uddassetabbāti.
     [432]  Atha  kho raṭṭhapālo kulaputto uṭṭhahitvā balaṃ gāhetvā 2-
yena    bhagavā    tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā
ekamantaṃ   nisīdi   .   ekamantaṃ   nisinno   kho  raṭṭhapālo  kulaputto
bhagavantaṃ   etadavoca   anuññātomhi  ahaṃ  bhante  mātāpitūhi  agārasmā
anagāriyaṃ  pabbajjāya  pabbājetu  maṃ  bhagavāti  .  alattha  kho raṭṭhapālo
kulaputto  bhagavato  santike  pabbajjaṃ  alattha  upasampadaṃ . Atha kho bhagavā
acirūpasampanne      āyasmante      raṭṭhapāle     aḍḍhamāsūpasampanne
thullakoṭṭhite   yathābhirantaṃ   viharitvā   yena   sāvatthī   tena   cārikaṃ
pakkāmi anupubbena cārikaṃ caramāno yena sāvatthī tadavasari.
     [433]  Tatra  sudaṃ  bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme   .    atha   kho   āyasmā   raṭṭhapālo  eko   vūpakaṭṭho
appamatto      ātāpī      pahitatto      viharanto      nacirasseva
@Footnote: 1 Yu. etthantare tvaṃ kho samma raṭṭhapāla mātāpitunnaṃ ekaputtako piyo manāpo
@sukhe ṭhito sukhaparibhato; na tvaṃ samma raṭṭhapāla kassaci dukkhassa jānāsi. uṭṭhehi
@bhuñja ca piva ca paricārehi ca, bhuñjanto pivanto paricārento kāme paribhuñjanto
@puññāni karonto abhiramassūti dissanti .   2 Yu. gahetvā.
Yassatthāya    kulaputtā    sammadeva   agārasmā   anagāriyaṃ   pabbajanti
tadanuttaraṃ    brahmacariyapariyosānaṃ    diṭṭheva    dhamme    sayaṃ   abhiññā
sacchikatvā    upasampajja    vihāsi    khīṇā   jāti   vusitaṃ   brahmacariyaṃ
kataṃ    karaṇīyaṃ    nāparaṃ    itthattāyāti    abbhaññāsi   .   aññataro
kho panāyasmā raṭṭhapālo arahataṃ ahosi.
     [434]  Atha  kho  āyasmā  raṭṭhapālo  yena  bhagavā tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinno   kho   āyasmā   raṭṭhapālo   bhagavantaṃ   etadavoca  icchāmahaṃ
bhante   mātāpitaro  uddassetuṃ  sace  maṃ  bhagavā  anujānātīti  .  atha
kho  [1]-  āyasmato  raṭṭhapālassa  cetasā ceto paricca 2- manasākāsi
yathā   3-   bhagavā  aññāsi  abhabbo  kho  raṭṭhapālo  kulaputto  sikkhaṃ
paccakkhāya   hīnāyāvattitunti  .  atha  kho  bhagavā  āyasmantaṃ  raṭṭhapālaṃ
etadavoca   yassidāni   4-   raṭṭhapāla   kālaṃ   maññasīti  .  atha  kho
āyasmā   raṭṭhapālo   uṭṭhāyāsanā   bhagavantaṃ   abhivādetvā  padakkhiṇaṃ
katvā   senāsanaṃ   saṃsāmetvā   pattacīvaramādāya   yena   thullakoṭṭhitaṃ
tena   cārikaṃ  pakkāmi  anupubbena  cārikaṃ  caramāno  yena  thullakoṭṭhitaṃ
tadavasari.
     [435]   Tatra   sudaṃ  āyasmā  raṭṭhapālo  thullakoṭṭhite  viharati
rañño   korabyassa   migācīre   .   atha   kho   āyasmā  raṭṭhapālo
pubbaṇhasamayaṃ    nivāsetvā    pattacīvaramādāya    thullakoṭṭhitaṃ   piṇḍāya
pāvisi   .   thullakoṭṭhite   sapadānaṃ   piṇḍāya  caramāno  yena  sakapitu
@Footnote: 1 Yu. etthantare bhagavāti dissati .   2 Yu. parivitakkaṃ .   3 Yu.  yadā.
@4 Yu. yassadāni tvaṃ.
Nivesanaṃ    tenupasaṅkami   .   tena   kho   pana   samayena   āyasmato
raṭṭhapālassa    pitā    majjhimāya    dvārasālāya    ullikkhāpeti  .
Addasā   kho   āyasmato   raṭṭhapālassa   pitā   āyasmantaṃ  raṭṭhapālaṃ
dūratova   āgacchantaṃ   disvāna   etadavoca  imehi  muṇḍakehi  samaṇakehi
amhākaṃ   ekaputtako   piyo   manāpo   pabbājitoti   .   atha   kho
āyasmā   raṭṭhapālo   sakapitu   nivesane   neva   dānaṃ   alattha   na
paccakkhānaṃ aññadatthuṃ 1- akkosameva alattha.
     [436]   Tena   kho   pana   samayena   āyasmato   raṭṭhapālassa
ñātidāsī   ābhidosikaṃ   kummāsaṃ   chaḍḍetukāmā   hoti   .   atha  kho
āyasmā   raṭṭhapālo   taṃ   ñātidāsiṃ   etadavoca   sace   taṃ   bhagini
chaḍḍanīyadhammaṃ   idha   me   patte   ākīrāti   .  atha  kho  āyasmato
raṭṭhapālassa     ñātidāsī    taṃ    ābhidosikaṃ    kummāsaṃ    āyasmato
raṭṭhapālassa   patte   ākīrantī   hatthānañca   pādānañca   sarassa   ca
nimittaṃ   aggahesi   .   atha   kho   āyasmato  raṭṭhapālassa  ñātidāsī
yenāyasmato     raṭṭhapālassa    mātā    tenupasaṅkami    upasaṅkamitvā
āyasmato   raṭṭhapālassa   mātaraṃ   etadavoca   yagghayye   jāneyyāsi
ayyaputto   raṭṭhapālo   anuppattoti   .   sace   je   saccaṃ   bhaṇasi
adāsiṃ  2-  taṃ  karomīti  3-  .  atha  kho āyasmato raṭṭhapālassa mātā
yenāyasmato     raṭṭhapālassa     pitā    tenupasaṅkami    upasaṅkamitvā
@Footnote: 1 Yu. aññadatthu .   2 Sī. Yu. vadasi adāsī bhavasi.
@3 Yu. taṃ karomīti natthi. bhavasīti iti dissati.
Āyasmato   raṭṭhapālassa   pitaraṃ  etadavoca  yagghe  gahapati  jāneyyāsi
raṭṭhapālo kira kulaputto anuppattoti.
     [437]   Tena   kho   pana   samayena   āyasmā  raṭṭhapālo  taṃ
ābhidosikaṃ   kummāsaṃ   1-   aññataraṃ  kuḍḍaṃ  nissāya  paribhuñjati  .  atha
kho  āyasmato  raṭṭhapālassa  pitā  yenāyasmā  raṭṭhapālo  tenupasaṅkami
upasaṅkamitvā    āyasmantaṃ    raṭṭhapālaṃ    etadavoca    atthi    nāma
tāta    raṭṭhapāla    ābhidosikaṃ    kummāsaṃ   paribhuñjissasi   nanu   tāta
raṭṭhapāla   sakaṃ   gehaṃ   gantabbanti   .   kuto   no  gahapati  amhākaṃ
gehaṃ   agārasmā   anagāriyaṃ   pabbajitānaṃ   anagārā  2-  mayaṃ  gahapati
agamamhā   kho   te   gahapati  gehaṃ  tattha  neva  dānaṃ  alatthamhā  na
paccakkhānaṃ    aññadatthuṃ   akkosameva   alatthamhāti   .   ehi   tāta
raṭṭhapāla  gharaṃ  gamissāmāti  .  alaṃ  gahapati  kataṃ me ajja bhattakiccanti.
Tenahi   tāta  raṭṭhapāla  adhivāsehi  svātanāya  bhattanti  .  adhivāsesi
kho āyasmā raṭṭhapālo tuṇhībhāvena.
     [438]   Atha   kho   āyasmato   raṭṭhapālassa  pitā  āyasmato
raṭṭhapālassa   adhivāsanaṃ   viditvā   yena   sakaṃ   nivesanaṃ   tenupasaṅkami
upasaṅkamitvā   haritena   gomayena   paṭhaviyā  upalimpetvā  3-  mahantaṃ
@Footnote: 1 Sī. pūtikummāsaṃ .   2 Yu. anāgārā .   3 ito paraṃ Sī. Ma. Yu. mahantaṃ
@hiraññasuvaṇṇassa puñjaṃ kārāpetvā te puñje kilañjehi paṭicchādetvā āyasmato
@raṭṭhapālassa purāṇadutiyike  āmantesīti vacanaṃ dissati. Yu. haritena gomayena
@paṭhaviyā upalimpetvāti natthi.
Hiraññasuvaṇṇassa    puñjaṃ    kārāpetvā   dve   puñje   kārāpetvā
ekaṃ    hiraññassa    ekaṃ   suvaṇṇassa   mahantā   puñjā   ahesuṃ  .
Orato   ṭhito   puriso  pārato  ṭhitaṃ  purisaṃ  na  passati  tathā  pārato
ṭhito   orato   ṭhitaṃ   te  puñje  kilañjehi  paṭicchādāpetvā  majjhe
āsanaṃ     paññāpetvā     tirokaraṇīyaṃ     parikkhipitvā     āyasmato
raṭṭhapālassa   purāṇadutiyike   āmantesi   etha   tumhe   vadhuke  yena
alaṅkārena   alaṅkatā   pubbe  puttassa  1-  raṭṭhapālassa  piyā  hotha
manāpā   tena   alaṅkārena   alaṅkarothāti   .  atha  kho  āyasmato
raṭṭhapālassa   pitā   tassā   rattiyā  accayena  sake  nivesane  paṇītaṃ
khādanīyaṃ    bhojanīyaṃ   paṭiyādāpetvā   āyasmato   raṭṭhapālassa   kālaṃ
ārocesi kālo tāta raṭṭhapāla niṭṭhitaṃ bhattanti.
     {438.1}  Atha  kho  āyasmā  raṭṭhapālo pubbaṇhasamayaṃ nivāsetvā
pattacīvaramādāya   yena   sakapitu   nivesanaṃ   tenupasaṅkami   upasaṅkamitvā
paññatte   āsane   nisīdi  .  atha  kho  āyasmato  raṭṭhapālassa  pitā
taṃ    hiraññasuvaṇṇassa    puñjaṃ    vivarāpetvā    āyasmantaṃ   raṭṭhapālaṃ
etadavoca  idaṃ  te  tāta  raṭṭhapāla  mattikaṃ  dhanaṃ  aññaṃ  pettikaṃ  aññaṃ
petāmahaṃ   sakkā   tāta   raṭṭhapāla   bhoge   ca  bhuñjituṃ  puññāni  ca
kātuṃ   ehi   tvaṃ   tāta  raṭṭhapāla  sikkhaṃ  paccakkhāya  hīnāyāvattitvā
bhoge  ca  bhuñjassu  puññāni  ca  karohīti  .  sace  2-  me tvaṃ gahapati
vacanaṃ   kareyyāsi   imaṃ   hiraññasuvaṇṇassa   puñjaṃ  sakaṭesu  āropetvā
@Footnote: 1 Yu. raṭṭhapālassa kulaputtassa .    2 Yu. sace kho.
Nibbāhāpetvā   majjhe   gaṅgāya  nadiyā  sote  osīdāpeyyāsi  1-
taṃ    kissa    hetu    uppajjissanti    hi   te   gahapati   tatonidānaṃ
sokaparidevadukkhadomanassupāyāsāti     .     atha     kho    āyasmato
raṭṭhapālassa   purāṇadutiyikā   paccekaṃ   pādesu   gahetvā   āyasmantaṃ
raṭṭhapālaṃ    etadavocuṃ   kīdisā   nāma   tāta   ayyaputta   accharāyo
yāsaṃ  tvaṃ  hetu  brahmacariyaṃ  carasīti  .  na  kho mayaṃ bhagini accharānaṃ hetu
brahmacariyaṃ   carāmāti   .   bhaginivādena   no   ayyaputto  raṭṭhapālo
samudācaratīti    tattheva   mucchitā   papatiṃsu   .   atha   kho   āyasmā
raṭṭhapālo   pitaraṃ   etadavoca   sace   gahapati   bhojanaṃ  dātabbaṃ  detha
mā   no   viheṭhethāti  .  bhuñja  tāta  raṭṭhapāla  niṭṭhitaṃ  bhattanti .
Atha    kho    āyasmato   raṭṭhapālassa   pitā   āyasmantaṃ   raṭṭhapālaṃ
paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi.
     [439]   Atha  kho  āyasmā  raṭṭhapālo  bhuttāvī  onītapattapāṇī
ṭhitakova imā gāthā abhāsi
         passa cittakataṃ bimbaṃ          arukāyaṃ samussitaṃ
         āturaṃ bahusaṅkappaṃ             yassa natthi dhuvaṃ ṭhiti
         passa cittakataṃ rūpaṃ               maṇinā kuṇḍalena ca
         aṭṭhitacena 2- onaddhaṃ      saha vatthebhi sobhati
         alattakakatā pādā           mukhaṃ cuṇṇakamakkhitaṃ
@Footnote: 1 Sī. Yu. opilāpeyyāsi .   2 Yu. aṭṭhitañcena.
         Alaṃ bālassa mohāya          no ca pāragavesino
         aṭṭhapādakatā kesā           nettā añjanamakkhitā
         alaṃ bālassa mohāya          no ca pāragavesino
         añjanīva navā cittā          pūtikāyo alaṅkato
         alaṃ bālassa mohāya          no ca pāragavesino
         odahi migavo pāsaṃ             nāsadā vākaraṃ migo
         bhutvā nivāpaṃ gacchāmi    kandante migabandhaketi.
Atha   kho   āyasmā   raṭṭhapālo   ṭhitakova   imā   gāthā  bhāsitvā
yena    rañño    korabyassa    migācīraṃ    tenupasaṅkami   upasaṅkamitvā
aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi.
     [440]  Atha  kho  rājā  korabyo migavaṃ āmantesi sodhehi [1]-
migava  migācīraṃ  uyyānabhūmiṃ  gacchāma  subhūmiṃ  dassanāyāti  .  evaṃ devāti
kho   migavo  rañño  korabyassa  paṭissutvā  migācīraṃ  sodhento  addasa
āyasmantaṃ    raṭṭhapālaṃ    aññatarasmiṃ    rukkhamūle   divāvihāraṃ   nisinnaṃ
disvāna   yena   rājā   korabyo  tenupasaṅkami  upasaṅkamitvā  rājānaṃ
korabyaṃ   etadavoca   suddhaṃ   kho   te   deva  migācīraṃ  atthi  cettha
raṭṭhapālo   nāma   kulaputto   imasmiṃyeva   thullakoṭṭhite   aggakulikassa
putto   yassa   tvaṃ   abhiṇhaṃ   kittayamāno   ahosi   so   aññatarasmiṃ
rukkhamūle   divāvihāraṃ   nisinnoti   .  tenahi  samma  migava  alandānajja
uyyānabhūmiyā   tamevadāni   mayaṃ  bhavantaṃ  raṭṭhapālaṃ  payirupāsissāmāti .
@Footnote: 1 Yu. etthantare sammāti dissati.
Atha   kho   rājā   korabyo   yaṃ   tattha   khādanīyaṃ  bhojanīyaṃ  patiyattaṃ
taṃ    sabbaṃ    visajjethāti   vatvā   bhadrāni   yānāni   yojāpetvā
bhadraṃ   yānaṃ   abhirūhitvā   bhadrehi   bhadrehi  yānehi  thullakoṭṭhitamhā
niyyāsi    mahaccarājānubhāvena   āyasmantaṃ   raṭṭhapālaṃ   dassanāya  .
Yāvatikā   yānassa   bhūmi   yānena   gantvā   yānā   paccorohitvā
pattikova    ussaṭāya    ussaṭāya   parisāya   yenāyasmā   raṭṭhapālo
tenupasaṅkami   upasaṅkamitvā   āyasmatā   raṭṭhapālena   saddhiṃ   sammodi
sammodanīyaṃ    kathaṃ   sārāṇīyaṃ   vītisāretvā   ekamantaṃ   aṭṭhāsi  .
Ekamantaṃ  ṭhito  kho  rājā  korabyo  āyasmantaṃ  raṭṭhapālaṃ  etadavoca
idha  bhavaṃ  raṭṭhapālo  kaṭṭhatthare  1-  nisīdatūti  .  alaṃ  mahārāja  nisīda
tvaṃ   nisinno   ahaṃ   sake  āsaneti  .  nisīdi  kho  rājā  korabyo
paññatte āsane.
     [441]   Nisajja   kho   rājā   korabyo  āyasmantaṃ  raṭṭhapālaṃ
etadavoca   cattārīmāni  bho  raṭṭhapāla  pārijuññāni  yehi  pārijuññehi
samannāgatā   idhekacce   kesamassuṃ   ohāretvā  kāsāyāni  vatthāni
acchādetvā    agārasmā    anagāriyaṃ   pabbajanti   katamāni   cattāri
jarāpārijuññaṃ byādhipārijuññaṃ bhogapārijuññaṃ ñātipārijuññaṃ.
     [442]   Katamaṃ   2-  bho  raṭṭhapāla  jarāpārijuññaṃ  .  idha  bho
@Footnote: 1 Sī. Yu. hatthatthare .   2 Yu. katamañca.
Raṭṭhapāla    ekacco    jiṇṇo   hoti   vuḍḍho   mahallako   addhagato
vayoanuppatto   .   so   iti   paṭisañcikkhati   ahaṃ   khomhi   etarahi
jiṇṇo    vuḍḍho    mahallako    addhagato    vayoanuppatto   na   kho
pana  mayā  sukaraṃ  anadhigataṃ  vā  bhogaṃ  1-  adhigantuṃ  adhigataṃ vā bhogaṃ 2-
phātiṃ   kātuṃ   yannūnāhaṃ   kesamassuṃ   ohāretvā  kāsāyāni  vatthāni
acchādetvā   agārasmā   anagāriyaṃ   pabbajeyyanti   .   so   tena
jarāpārijuññena    samannāgato   kesamassuṃ    ohāretvā   kāsāyāni
vatthāni   acchādetvā   agārasmā   anagāriyaṃ   pabbajati   idaṃ  vuccati
bho   raṭṭhapāla   jarāpārijuññaṃ   .  bhavaṃ  kho  pana  raṭṭhapālo  etarahi
daharo   yuvā   susukāḷakeso  bhadrena  yobbanena  samannāgato  paṭhamena
vayasā   taṃ   bhoto   raṭṭhapālassa   jarāpārijuññaṃ   natthi   .  kiṃ  bhavaṃ
raṭṭhapālo   ñatvā  vā  disvā  vā  sutvā  vā  agārasmā  anagāriyaṃ
pabbajito.
     [443]  Katamañca  pana  3-  bho  raṭṭhapāla  byādhipārijuññaṃ . Idha
bho   raṭṭhapāla   ekacco  ābādhiko  hoti  dukkhito  bāḷhagilāno .
So   iti   paṭisañcikkhati   ahaṃ   khomhi   etarahi   ābādhiko  dukkhito
bāḷhagilāno  na  kho  pana  mayā  sukaraṃ  anadhigataṃ  vā  bhogaṃ 4- adhigantuṃ
adhigataṃ   vā  bhogaṃ  5-  phātiṃ  kātuṃ  yannūnāhaṃ  kesamassuṃ  ohāretvā
kāsāyāni  vatthāni  acchādetvā  agārasmā  anagāriyaṃ  pabbajeyyanti.
@Footnote: 1-4 Sī. Yu. anadhigatā vā bhogā .   2-5 Sī. Yu. adhigatā vā bhogā.
@3 Yu. panasaddo natthi.
So   tena   byādhipārijuññena   samannāgato   kesamassuṃ   ohāretvā
kāsāyāni    vatthāni   acchādetvā   agārasmā   anagāriyaṃ   pabbajati
idaṃ  vuccati  bho  raṭṭhapāla  byādhipārijuññaṃ  .  bhavaṃ  kho  pana raṭṭhapālo
etarahi     appābādho     appātaṅko     samavepākiniyā    gahaṇiyā
samannāgato    nātisītāya    nāccuṇhāya    taṃ    bhoto   raṭṭhapālassa
byādhipārijuññaṃ   natthi   .   kiṃ   bhavaṃ   raṭṭhapālo  ñatvā  vā  disvā
vā sutvā vā agārasmā anagāriyaṃ pabbajito.
     [444]   Katamañca   bho  raṭṭhapāla  bhogapārijuññaṃ  .  idha  [1]-
raṭṭhapāla   ekacco   aḍḍho   hoti   mahaddhano  mahābhogo  tassa  te
bhogā   anupubbena   parikkhayaṃ   gacchanti  .  so  iti  paṭisañcikkhati  ahaṃ
kho   pubbe   aḍḍho   ahosiṃ   mahaddhano   mahābhogo  tassa  me  te
bhogā   anupubbena  parikkhayaṃ  gatā  na  kho  pana  mayā  sukaraṃ  anadhigate
vā  bhoge  2-  adhigantuṃ  adhigate  vā  bhoge  3- phātiṃ kātuṃ yannūnāhaṃ
kesamassuṃ   ohāretvā   kāsāyāni  vatthāni  acchādetvā  agārasmā
anagāriyaṃ   pabbajeyyanti   .   so  tena  bhogapārijuññena  samannāgato
kesamassuṃ   ohāretvā   kāsāyāni  vatthāni  acchādetvā  agārasmā
anagāriyaṃ   pabbajati   idaṃ  vuccati  bho  raṭṭhapāla  bhogapārijuññaṃ  .  bhavaṃ
kho   pana   raṭṭhapālo   imasmiṃyeva   thullakoṭṭhite  aggakulikassa  putto
taṃ   bhoto   raṭṭhapālassa   bhogapārijuññaṃ  natthi  .  kiṃ  bhavaṃ  raṭṭhapālo
ñatvā vā disvā vā sutvā vā agārasmā anagāriyaṃ pabbajito
@Footnote: 1 Yu. bho .   2 Yu. idha ceva aññattha ca anadhigatā vā bhogāti dissati.
@3 Yu. adhigatā vā bhogā.
     [445]   Katamañca   bho   raṭṭhapāla  ñātipārijuññaṃ  .  idha  bho
raṭṭhapāla    ekaccassa    bahū    honti   mittāmaccā   ñātisālohitā
tassa   te   ñātakā   anupubbena   parikkhayaṃ   gacchanti   .   so  iti
paṭisañcikkhati   mamaṃ  kho  pubbe  bahū  ahesuṃ  mittāmaccā  ñātisālohitā
tassa   me  te  1-  ñātakā  anupubbena  parikkhayaṃ  gatā  na  kho  pana
mayā  sukaraṃ  anadhigate  vā  bhoge  2-  adhigantuṃ  adhigate vā bhoge 3-
phātiṃ   kātuṃ   yannūnāhaṃ   kesamassuṃ   ohāretvā  kāsāyāni  vatthāni
acchādetvā   agārasmā   anagāriyaṃ   pabbajeyyanti   .   so   tena
ñātipārijuññena    samannāgato    kesamassuṃ   ohāretvā   kāsāyāni
vatthāni   acchādetvā   agārasmā   anagāriyaṃ   pabbajati   idaṃ  vuccati
bho   raṭṭhapāla   ñātipārijuññaṃ   .   bhoto   kho   pana   raṭṭhapālassa
imasmiṃyeva  thullakoṭṭhite  bahū  mittāmaccā  ñātisālohitā  bhoto [4]-
raṭṭhapālassa   ñātipārijuññaṃ   natthi   .   kiṃ   bhavaṃ   raṭṭhapālo  ñatvā
vā  disvā  vā  sutvā  vā  agārasmā  anagāriyaṃ  pabbajito . Imāni
kho    [5]-   raṭṭhapāla   cattāri   pārijuññāni   yehi   pārijuññehi
samannāgatā   idhekacce   kesamassuṃ   ohāretvā  kāsāyāni  vatthāni
acchādetvā    agārasmā   anagāriyaṃ   pabbajanti   .   tāni   bhoto
raṭṭhapālassa   natthi   .   kiṃ  bhavaṃ  raṭṭhapālo  ñatvā  vā  disvā  vā
sutvā vā agārasmā anagāriyaṃ pabbajitoti.
     [446]    Atthi  kho  mahārāja  tena  bhagavatā  jānatā  passatā
@Footnote: 1 Yu. ayaṃ pāṭho natthi .   2 Yu. anadhigatā vā bhogā .    3 Yu. adhigatā vā bhogā.
@4 Yu. etthantare tanti atthi .  5 Yu. etthantare bhoti atthi.
Arahatā    sammāsambuddhena   cattāro   dhammuddesā   uddiṭṭhā   yamahaṃ
ñatvā   ca   disvā  ca  sutvā  ca  agārasmā  anagāriyaṃ  pabbajito .
Katame   cattāro   .   upanīyati   loko   addhuvoti   kho   mahārāja
tena   bhagavatā   jānatā   passatā   arahatā   sammāsambuddhena  paṭhamo
dhammuddeso   uddiṭṭho   yamahaṃ   ñatvā   ca   disvā   ca   sutvā  ca
agārasmā    anagāriyaṃ    pabbajito    atāṇo    loko   anabhissaroti
kho    mahārāja    tena    bhagavatā    jānatā    passatā    arahatā
sammāsambuddhena    dutiyo    dhammuddeso    uddiṭṭho    yamahaṃ   ñatvā
ca  disvā  ca  sutvā  ca  agārasmā  anagāriyaṃ  pabbajito assako loko
sabbaṃ   pahāya   gamanīyanti   kho   mahārāja   tena   bhagavatā   jānatā
passatā    arahatā   sammāsambuddhena   tatiyo   dhammuddeso   uddiṭṭho
yamahaṃ  ñatvā  ca  disvā  ca  sutvā  ca  agārasmā  anagāriyaṃ  pabbajito
ūno   loko   atitto   taṇhādāsoti   kho  mahārāja  tena  bhagavatā
jānatā    passatā   arahatā   sammāsambuddhena   catuttho   dhammuddeso
uddiṭṭho   yamahaṃ   ñatvā   ca   disvā   ca   sutvā   ca   agārasmā
anagāriyaṃ pabbajito.
     {446.1}  Ime  kho  mahārāja  tena  bhagavatā  jānatā  passatā
arahatā     sammāsambuddhena     cattāro     dhammuddesā    uddiṭṭhā
yamahaṃ   1-   ñatvā   ca   disvā  ca  sutvā  ca  agārasmā  anagāriyaṃ
pabbajitoti.
     [447]   Upanīyati   loko   addhuvoti   bhavaṃ   raṭṭhapālo   āha
@Footnote: 1 Yu. ye ahaṃ.
Imassa   pana   bho   raṭṭhapāla   bhāsitassa   kathaṃ  attho  daṭṭhabboti .
Taṃ    kiṃ    maññasi    mahārāja    ahosi    tvaṃ    vīsativassuddesikopi
paṇṇavīsativassuddesikopi      1-     hatthismiṃpi     katāvī     assasmiṃpi
katāvī   rathasmiṃpi   katāvī   dhanusmiṃpi   katāvī   tharusmiṃpi   katāvī  ūrubalī
bāhubalī   alamatto   saṅgāmāvacaroti   .   ahosimahaṃ   bho   raṭṭhapāla
vīsativassuddesikopi      paṇṇavīsativassuddesikopi      2-      hatthismiṃpi
katāvī   assasmiṃpi   katāvī   rathasmiṃpi   katāvī  dhanusmiṃpi  katāvī  tharusmiṃpi
katāvī    ūrubalī    bāhubalī    alamatto   saṅgāmāvacaro   appekadāhaṃ
bho   raṭṭhapāla   iddhimā   3-   maññe   na   attano  balena  samasamaṃ
samanupassāmīti .
     {447.1}  Taṃ  kiṃ  maññasi  mahārāja  evameva  tvaṃ  etarahipi 4-
ūrubalī  bāhubalī  alamatto  saṅgāmāvacaroti  .  no  hidaṃ  bho  raṭṭhapāla
etarahi   jiṇṇo   vuḍḍho   mahallako  addhagato  vayoanuppatto  asītiko
me  vayo  5-  vattati  appekadāhaṃ  bho  raṭṭhapāla  idha pādaṃ karissāmīti
aññeneva  pādaṃ  karomīti  .  idaṃ  kho taṃ mahārāja tena bhagavatā jānatā
passatā    arahatā    sammāsambuddhena    sandhāya    bhāsitaṃ    upanīyati
loko   addhuvoti   yamahaṃ  ñatvā  ca  disvā  ca  sutvā  ca  agārasmā
anagāriyaṃ    pabbajitoti   .   acchariyaṃ   bho   raṭṭhapāla   abbhūtaṃ   bho
raṭṭhapāla    yāva    subhāsitañcidaṃ   tena   bhagavatā   jānatā   passatā
arahatā    sammāsambuddhena    upanīyati    loko    addhuvoti   upanīyati
@Footnote: 1-2 Yu. paṇṇu... .  3 Sī. Yu. iddhimāva maññeti dissati.
@4 Yu. pisaddo natthi .  5 Yu. āsītiko vayo. meti natthi.
Hi  bho  raṭṭhapāla  loko  addhuvo  saṃvijjante  kho  bho raṭṭhapāla imasmiṃ
rājakule     hatthikāyāpi     assakāyāpi    rathakāyāpi    pattikāyāpi
ye amhākaṃ āpadāsu pariyodāya vattissanti.
     [448]  Atāṇo  1-  loko  anabhissaroti  bhavaṃ  raṭṭhapālo  āha
imassa   pana   bho   raṭṭhapāla   bhāsitassa   kathaṃ  attho  daṭṭhabboti .
Taṃ   kiṃ   maññasi  mahārāja  atthi  te  koci  anusāyiko  ābādhoti .
Atthi  me  bho  raṭṭhapāla  anusāyiko  ābādho  2-  appekadā  maṃ bho
raṭṭhapāla   mittāmaccā   ñātisālohitā   parivāretvā   ṭhitā   honti
idāni   rājā   korabyo   kālaṃ   karissati   idāni  rājā  korabyo
kālaṃ karissatīti.
     {448.1}  Taṃ  kiṃ  maññasi  mahārāja  labhasi  tvaṃ  te  mittāmacce
ñātisālohite   āyantu   me   bhonto   mittāmaccā   ñātisālohitā
sabbeva   santā   imaṃ   vedanaṃ   saṃvibhajatha   yathāhaṃ   lahukatarikaṃ   vedanaṃ
vediyeyyanti   udāhu   tvaṃyeva   [3]-   vedanaṃ   vediyasīti  .  nāhaṃ
bho  raṭṭhapāla  labhāmi  te  mittāmacce  ñātisālohite  [4]-  sabbeva
santā   imaṃ   vedanaṃ   saṃvibhajatha  yathāhaṃ  lahukatarikaṃ  vedanaṃ  vediyeyyanti
atha   kho   ahameva  taṃ  vedanaṃ  vediyāmīti  .  idaṃ  kho  taṃ  mahārāja
tena   bhagavatā   jānatā   passatā   arahatā  sammāsambuddhena  sandhāya
bhāsitaṃ    atāṇo   loko   anabhissaroti   yamahaṃ   ñatvā   ca   disvā
ca   sutvā   ca   agārasmā   anagāriyaṃ   pabbajitoti  .  acchariyaṃ  bho
raṭṭhapāla   abbhūtaṃ   bho   raṭṭhapāla   yāva  subhāsitañcidaṃ  tena  bhagavatā
@Footnote: 1 Yu. attāṇo .   2 vātābādho .   3 Yu. etthantare tanti dissati.
@4 Yu. etthantare āyantu me bhonto mittāmaccā ñātisālohitāti dissati.
Jānatā    passatā    arahatā    sammāsambuddhena    atāṇo    loko
anabhissaroti   atāṇo   hi   bho  raṭṭhapāla  loko  anabhissaro  saṃvijjati
kho   bho   raṭṭhapāla  imasmiṃ  rājakule  pahutaṃ  hirañña  suvaṇṇaṃ  bhūmigatañca
vehāsagatañca 1-.
     [449]  Assako  loko  sabbaṃ  pahāya  gamanīyanti  bhavaṃ  raṭṭhapālo
āha  imassa  pana  bho  raṭṭhapāla  bhāsitassa  kathaṃ  attho  daṭṭhabboti .
Taṃ   kiṃ   maññasi   mahārāja   yathā   tvaṃ   etarahi  pañcahi  kāmaguṇehi
samappito   samaṅgībhūto   paricāresi   lacchasi  tvaṃ  paratthāpi  evamevāhaṃ
imeheva    pañcahi    kāmaguṇehi   samappito   samaṅgībhūto   paricāremīti
udāhu    aññe    imaṃ   bhogaṃ   paṭipajjissanti   tvaṃ   pana   yathākammaṃ
gamissasīti   .   yathāhaṃ   bho   raṭṭhapāla   etarahi   pañcahi  kāmaguṇehi
samappito     samaṅgībhūto    paricāremi    nāhaṃ    lacchāmi    paratthāpi
evamevāhaṃ    imeheva    pañcahi   kāmaguṇehi   samappito   samaṅgībhūto
paricāremīti    atha    kho   aññe   imaṃ   bhogaṃ   paṭipajjissanti   ahaṃ
pana    yathākammaṃ   gamissāmīti   .   idaṃ   kho   taṃ   mahārāja   tena
bhagavatā    jānatā    passatā    arahatā    sammāsambuddhena   sandhāya
bhāsitaṃ    assako   loko   sabbaṃ   pahāya   gamanīyanti   yamahaṃ   ñatvā
ca  disvā  ca  sutvā  ca  agārasmā  anagāriyaṃ  pabbajitoti  .  acchariyaṃ
bho   raṭṭhapāla   abbhūtaṃ   bho   raṭṭhapāla   yāva   subhāsitañcidaṃ   tena
bhagavatā    jānatā    passatā    arahatā    sammāsambuddhena   assako
@Footnote: 1 Yu. vehāsaṭṭhañca.
Loko   sabbaṃ   pahāya   gamanīyanti   assako  hi  bho  raṭṭhapāla  loko
sabbaṃ pahāya gamanīyaṃ.
     [450]   Ūno   loko   atitto  taṇhādāsoti  bhavaṃ  raṭṭhapālo
āha  imassa  pana  bho  raṭṭhapāla  bhāsitassa  kathaṃ  attho  daṭṭhabboti .
Taṃ  kiṃ  maññasi  mahārāja  phītaṃ  kuruṃ  ajjhāvasasīti  .  evaṃ  bho raṭṭhapāla
phītaṃ   kuruṃ  ajjhāvasāmīti  .  taṃ  kiṃ  maññasi  mahārāja  idha  te  puriso
āgaccheyya   puratthimāya   disāya   saddhāyiko   paccayiko   .  so  taṃ
upasaṅkamitvā   evaṃ   vadeyya   yagghe   mahārāja   jāneyyāsi   ahaṃ
āgacchāmi   puratthimāya   disāya   tatthaddasaṃ   mahantaṃ  janapadaṃ  iddhañceva
phītañca    bahujanaṃ    ākiṇṇamanussaṃ    bahu    1-    tattha    hatthikāyā
assakāyā   rathakāyā   pattikāyā   bahu   tattha   dantājinaṃ  bahu  tattha
hiraññasuvaṇṇaṃ     akatañceva    katañca     bahu    tattha    itthīpariggaho
sakkāva   2-   tāvattakena   balatthena  abhivijinituṃ  abhivijina  mahārājāti
kinti   naṃ   kareyyāsīti   .   tampi   mayaṃ   bho   raṭṭhapāla  abhivijjiya
ajjhāvaseyyāmāti   .   taṃ   kiṃ   maññasi   mahārāja  idha  te  puriso
āgaccheyya   pacchimāya  disāya  ...  uttarāya  disāya  ...  dakkhiṇāya
disāya  ...  parasamuddato  saddhāyiko  paccayiko  .  so taṃ upasaṅkamitvā
evaṃ    vadeyya    yagghe   mahārāja   jāneyyāsi   ahaṃ   āgacchāmi
parasamuddato     tatthaddasaṃ     mahantaṃ    janapadaṃ    iddhañceva    phītañca
bahujanaṃ     ākiṇṇamanussaṃ     bahu     tattha    hatthikāyā    assakāyā
@Footnote: 1 Yu. bahū .   2 Yu. sakkā ca.
Rathakāyā   pattikāyā   bahu   tattha   dantājinaṃ  bahu  tattha  hiraññasuvaṇṇaṃ
akatañceva   katañca   bahu   tattha   itthīpariggaho   sakkāva  tāvattakena
balatthena   abhivijinituṃ   abhivijina   mahārājāti  kinti  naṃ  kareyyāsīti .
Tampi   mayaṃ   bho   raṭṭhapāla   abhivijjiya   ajjhāvaseyyāmāti   .  idaṃ
kho    taṃ    mahārāja   tena   bhagavatā   jānatā   passatā   arahatā
sammāsambuddhena   sandhāya   bhāsitaṃ  ūno  loko  atitto  taṇhādāsoti
yamahaṃ  ñatvā  ca  disvā  ca  sutvā  ca agārasmā anagāriyaṃ pabbajitoti.
Acchariyaṃ  bho  raṭṭhapāla  abbhūtaṃ  bho  raṭṭhapāla  yāva  subhāsitañcidaṃ  tena
bhagavatā   jānatā   passatā   arahatā   sammāsambuddhena   ūno  loko
atitto   taṇhādāsoti   ūno   hi   bho   raṭṭhapāla   loko  atitto
taṇhādāsoti.
     [451]   Idamavoca   āyasmā   raṭṭhapālo  idaṃ  vatvā  athāparaṃ
etadavoca
             passāmi loke sadhane manusse
             laddhāna vittaṃ na dadanti mohā
             luddhā dhanaṃ sannicayaṃ karonti
             bhiyyo ca kāme abhipatthayanti
             rājā pasayha 1- paṭhaviṃ vijitvā
             sasāgarantaṃ mahimāvasanto
             oraṃ samuddassa atittarūpo
@Footnote: 1 Yu. pasayhā.
             Pāraṃ samuddassapi patthayetha
             rājā ca aññe ca bahū manussā
             avītataṇhā maraṇaṃ upenti
             ūnāva hutvāna jahanti dehaṃ haṃ
             kāmehi lokamhi nahatthi titti
             kandanti naṃ ñāti pakīriya kese
             aho vatāno amarāti cāhu
             vatthena naṃ pārutaṃ nīharitvā
             citaṃ samādāya tato ḍahanti
             so ḍayhati sūlehi tujjamāno
             ekena vatthena pahāya bhoge
             na miyyamānassa bhavanti tāṇā
             ñātī ca mittā atha vā sahāyā
             dāyādakā tassa dhanaṃ haranti
             satto pana gacchati yena kammaṃ
             na miyyamānaṃ dhanamanveti kiñci
             puttā ca dārā ca dhanañca raṭṭhaṃ
             na dīghamāyuṃ labhate dhanena
             na cāpi vittena jaraṃ vihanti
             appakañcidaṃ jīvitamāhu dhīrā
             Assassataṃ vippariṇāmadhammaṃ
             aḍḍhā daliddā ca phusanti phassaṃ
             bālo ca dhīro ca tatheva phuṭṭho
             bālo hi bālyā vadhitova seti
             dhīro ca na vedhati phassaphuṭṭho
             tasmā hi paññā ca dhanena seyyo
             yāya vosānaṃ idhādhigacchati
             abyositattā 1- hi bhavābhavesu
             pāpāni kammāni karonti mohā
             upeti gabbhañca parañca lokaṃ
             saṃsāramāpajja paramparāya
             tassappapañño abhisaddahanto
             upeti gabbhañca parañca lokaṃ
             coro yathā sandhimukhe gahito
             sakammunā haññati pāpadhammo
             evaṃ pajā pecca paramhi loke
             sakammunā haññati pāpadhammā 2-
             kāmā hi citrā madhurā manoramā
             virūparūpena mathenti cittaṃ
             ādīnavaṃ kāmaguṇesu disvā
@Footnote: 1 Yu. asositattā .   2 Yu. pāpadhammo.
             Tasmāhaṃ pabbajitomhi rāja
             dumapphalāneva 1- patanti māṇavā
             daharā ca vuḍḍhā ca sarīrabhedā
             etaṃ 2- viditvā pabbajitomhi rāja
             apaṇṇakaṃ sāmaññameva seyyoti.
                 Raṭṭhapālasuttaṃ niṭṭhitaṃ dutiyaṃ.
                        -------
@Footnote: 1 Yu. nīva .   2 Yu. etaṃpi disvā.



             The Pali Tipitaka in Roman Character Volume 13 page 388-414. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=423&items=29              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=423&items=29&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=423&items=29              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=13&item=423&items=29              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=13&i=423              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=5284              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=5284              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :