Saḷāyatanavaggo
------
anāthapiṇḍikovādasuttaṃ
[720] Evamme sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati
jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena
anāthapiṇḍiko gahapati ābādhiko hoti dukkhito bāḷhagilāno .
Atha kho anāthapiṇḍiko gahapati aññataraṃ purisaṃ āmantesi ehi
tvaṃ bho 1- purisa yena bhagavā tenupasaṅkama upasaṅkamitvā mama
vacanena bhagavato pāde sirasā vandāhi evañca vadehi anāthapiṇḍiko
bhante gahapati ābādhiko dukkhito bāḷhagilāno so
bhagavato pāde sirasā vandatīti yena cāyasmā sārīputto
tenupasaṅkama upasaṅkamitvā mama vacanena āyasmato sārīputtassa
pāde sirasā vandāhi evañca vadehi anāthapiṇḍiko bhante gahapati
ābādhiko dukkhito bāḷhagilāno so āyasmato sārīputtassa
pāde sirasā vandatīti evañca vadehi sādhu kira bhante āyasmā
sārīputto yena anāthapiṇḍikassa gahapatissa nivesanaṃ tenupasaṅkamatu
anukampaṃ upādāyāti . evambhanteti kho so puriso
anāthapiṇḍikassa gahapatissa paṭissutvā yena bhagavā tenupasaṅkami
upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
@Footnote: 1 Ma. Yu. ambho.
[721] Ekamantaṃ nisinno kho so puriso bhagavantaṃ etadavoca
anāthapiṇḍiko bhante gahapati ābādhiko dukkhito bāḷhagilāno
so bhagavato pāde sirasā vandatīti yena cāyasmā sārīputto
tenupasaṅkami upasaṅkamitvā āyasmantaṃ sārīputtaṃ abhivādetvā
ekamantaṃ nisīdi . ekamantaṃ nisinno kho so puriso āyasmantaṃ
sārīputtaṃ etadavoca anāthapiṇḍiko bhante gahapati ābādhiko
dukkhito bāḷhagilāno so āyasmato sārīputtassa pāde sirasā
vandati evañca vadeti sādhu kira bhante āyasmā sārīputto
yena anāthapiṇḍikassa gahapatissa nivesanaṃ tenupasaṅkamatu anukampaṃ
upādāyāti . adhivāsesi kho āyasmā sārīputto tuṇhībhāvena .
Atha kho āyasmā sārīputto nivāsetvā pattacīvaraṃ ādāya āyasmatā
ānandena pacchāsamaṇena yena anāthapiṇḍikassa gahapatissa nivesanaṃ
tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi.
[722] Nisajja kho āyasmā sārīputto anāthapiṇḍikaṃ gahapatiṃ
etadavoca kacci te gahapati khamanīyaṃ kacci yāpanīyaṃ kacci [1]- dukkhā
vedanā paṭikkamanti no abhikkamanti paṭikkamo sānaṃ paññāyati
no abhikkamoti . na me bhante sārīputta khamanīyaṃ na yāpanīyaṃ bāḷhā
me dukkhā vedanā abhikkamanti no paṭikkamanti abhikkamo sānaṃ
paññāyati no paṭikkamoti.
[723] Seyyathāpi bhante sārīputta balavā puriso tiṇhena
@Footnote: 1 Ma. etthantare teti dissati.
Sikharena muddhānaṃ 1- abhimattheyya evameva kho me bhante sārīputta
adhimattā vātā muddhānaṃ 1- ohananti 2- na me bhante sārīputta
khamanīyaṃ na yāpanīyaṃ bāḷhā me dukkhā vedanā abhikkamanti no
paṭikkamanti abhikkamo sānaṃ paññāyati no paṭikkamoti.
[724] Seyyathāpi bhante sārīputta balavā puriso daḷhena
varattakkhaṇḍena sīse sīsaveṭṭhanaṃ dadeyya evameva kho me bhante
sārīputta adhimattā vātā sīsaṃ parikantanti na me bhante khamanīyaṃ
na yāpanīyaṃ bāḷhā me dukkhā vedanā abhikkamanti no paṭikkamanti
abhikkamo sānaṃ paññāyati no paṭikkamoti.
[725] Seyyathāpi bhante sārīputta dakkho goghātako vā
goghātakantevāsī vā tiṇhena govikantanena kucchiṃ parikanteyya
evameva kho me bhante sārīputta adhimattā vātā kucchiṃ parikantanti
na me bhante sārīputta khamanīyaṃ na yāpanīyaṃ bāḷhā me dukkhā vedanā
abhikkamanti no paṭikkamanti abhikkamo sānaṃ paññāyati no
paṭikkamoti.
[726] Seyyathāpi bhante sārīputta dve balavanto purisā
dubbalataraṃ purisaṃ nānābāhāsu gahetvā aṅgārakāsuyā
santāpeyyuṃ samparitāpeyyuṃ evameva kho me bhante sārīputta
adhimatto kāyasmiṃ ḍāho na me bhante sārīputta khamanīyaṃ na
yāpanīyaṃ bāḷhā me dukkhā vedanā abhikkamanti no paṭikkamanti
@Footnote: 1-2 Ma. muddhani ūhananti.
Abhikkamo sānaṃ paññāyati no paṭikkamoti.
[727] Tasmātiha te gahapati evaṃ sikkhitabbaṃ na cakkhuṃ
upādiyissāmi na ca me cakkhunissitaṃ viññāṇaṃ bhavissatīti evañhi
te gahapati sikkhitabbaṃ . tasmātiha te gahapati evaṃ sikkhitabbaṃ
na sotaṃ upādiyissāmi na ca me sotanissitaṃ viññāṇaṃ bhavissatīti
evañhi te gahapati sikkhitabbaṃ . tasmātiha te gahapati evaṃ
sikkhitabbaṃ na ghānaṃ upādiyissāmi na ca me ghānanissitaṃ
viññāṇaṃ bhavissatīti evañhi te gahapati sikkhitabbaṃ . tasmātiha
te gahapati evaṃ sikkhitabbaṃ na jivhaṃ upādiyissāmi na ca me
jivhānissitaṃ viññāṇaṃ bhavissatīti evañhi te gahapati sikkhitabbaṃ .
Tasmātiha te gahapati evaṃ sikkhitabbaṃ na kāyaṃ upādiyissāmi
na ca me kāyanissitaṃ viññāṇaṃ bhavissatīti evañhi te gahapati
sikkhitabbaṃ . tasmātiha te gahapati evaṃ sikkhitabbaṃ na manaṃ
upādiyissāmi na ca me manonissitaṃ viññāṇaṃ bhavissatīti evañhi
te gahapati sikkhitabbaṃ.
[728] Tasmātiha te gahapati evaṃ sikkhitabbaṃ na rūpaṃ
upādiyissāmi na ca me rūpanissitaṃ viññāṇaṃ bhavissatīti evañhi
te gahapati sikkhitabbaṃ . tasmātiha te gahapati evaṃ sikkhitabbaṃ
na saddaṃ upādiyissāmi ... na gandhaṃ upādiyissāmi ... na rasaṃ
upādiyissāmi ... na phoṭṭhabbaṃ upādiyissāmi ... Na dhammaṃ upādiyissāmi
Na ca me dhammanissitaṃ viññāṇaṃ bhavissatīti evañhi te gahapati
sikkhitabbaṃ.
[729] Tasmātiha te gahapati evaṃ sikkhitabbaṃ na cakkhuviññāṇaṃ
upādiyissāmi na ca me cakkhuviññāṇanissitaṃ viññāṇaṃ bhavissatīti
evañhi te gahapati sikkhitabbaṃ . tasmātiha te gahapati evaṃ
sikkhitabbaṃ na sotaviññāṇaṃ upādiyissāmi ... na ghānaviññāṇaṃ
upādiyissāmi ... na jivhāviññāṇaṃ upādiyissāmi ... Na kāyaviññāṇaṃ
upādiyissāmi ... na manoviññāṇaṃ upādiyissāmi na
ca me manoviññāṇanissitaṃ viññāṇaṃ bhavissatīti evañhi te
gahapati sikkhitabbaṃ.
[730] Tasmātiha te gahapati evaṃ sikkhitabbaṃ na cakkhusamphassaṃ
upādiyissāmi na ca me cakkhusamphassanissitaṃ viññāṇaṃ bhavissatīti
evañhi te gahapati sikkhitabbaṃ . tasmātiha te gahapati evaṃ
sikkhitabbaṃ na sotasamphassaṃ upādiyissāmi ... na ghānasamphassaṃ
upādiyissāmi ... na jivhāsamphassaṃ upādiyissāmi ... Na kāyasamphassaṃ
upādiyissāmi ... na manosamphassaṃ upādiyissāmi na ca me
manosamphassanissitaṃ viññāṇaṃ bhavissatīti evañhi te gahapati
sikkhitabbaṃ.
[731] Tasmātiha te gahapati evaṃ sikkhitabbaṃ na cakkhusamphassajaṃ
vedanaṃ upādiyissāmi na ca me cakkhusamphassajavedanānissitaṃ
viññāṇaṃ bhavissatīti evañhi te gahapati sikkhitabbaṃ . tasmātiha
Te gahapati evaṃ sikkhitabbaṃ na sotasamphassajaṃ vedanaṃ
upādiyissāmi ... na ghānasamphassajaṃ vedanaṃ upādiyissāmi ... na
jivhāsamphassajaṃ vedanaṃ upādiyissāmi ... na kāyasamphassajaṃ vedanaṃ
upādiyissāmi ... na manosamphassajaṃ vedanaṃ upādiyissāmi na ca
me manosamphassajavedanānissitaṃ viññāṇaṃ bhavissatīti evañhi
te gahapati sikkhitabbaṃ.
[732] Tasmātiha te gahapati evaṃ sikkhitabbaṃ na paṭhavīdhātuṃ
upādiyissāmi na ca me paṭhavīdhātunissitaṃ viññāṇaṃ bhavissatīti
evañhi te gahapati sikkhitabbaṃ . tasmātiha te gahapati evaṃ
sikkhitabbaṃ na āpodhātuṃ upādiyissāmi ... Na tejodhātuṃ upādiyissāmi ...
Na vāyodhātuṃ upādiyissāmi ... na ākāsadhātuṃ upādiyissāmi ...
Na viññāṇadhātuṃ upādiyissāmi na ca me viññāṇadhātunissitaṃ
viññāṇaṃ bhavissatīti evañhi te gahapati sikkhitabbaṃ.
[733] Tasmātiha te gahapati evaṃ sikkhitabbaṃ na rūpaṃ
upādiyissāmi na ca me rūpanissitaṃ viññāṇaṃ bhavissatīti evañhi
te gahapati sikkhitabbaṃ . tasmātiha te gahapati evaṃ sikkhitabbaṃ na
vedanaṃ upādiyissāmi ... na saññaṃ upādiyissāmi ... na saṅkhāre
upādiyissāmi ... na viññāṇaṃ upādiyissāmi na ca me viññāṇanissitaṃ
viññāṇaṃ bhavissatīti evañhi te gahapati sikkhitabbaṃ.
[734] Tasmātiha te gahapati evaṃ sikkhitabbaṃ na ākāsānañcāyatanaṃ
Upādiyissāmi na ca me ākāsānañcāyatananissitaṃ
viññāṇaṃ bhavissatīti evañhi te gahapati sikkhitabbaṃ . tasmātiha te
gahapati evaṃ sikkhitabbaṃ na viññāṇañcāyatanaṃ upādiyissāmi ...
Na ākiñcaññāyatanaṃ upādiyissāmi ... na nevasaññānāsaññāyatanaṃ
upādiyissāmi na ca me nevasaññānāsaññāyatananissitaṃ viññāṇaṃ
bhavissatīti evañhi te gahapati sikkhitabbaṃ.
[735] Tasmātiha te gahapati evaṃ sikkhitabbaṃ na idhalokaṃ
upādiyissāmi na ca me idhalokanissitaṃ viññāṇaṃ bhavissatīti
evañhi te gahapati sikkhitabbaṃ . tasmātiha te gahapati evaṃ
sikkhitabbaṃ na paralokaṃ upādiyissāmi na ca me paralokanissitaṃ
viññāṇaṃ bhavissatīti evañhi te gahapati sikkhitabbaṃ.
[736] Tasmātiha te gahapati evaṃ sikkhitabbaṃ yampi 1- me diṭṭhaṃ
sutaṃ mutaṃ viññātaṃ [2]- pariyesitaṃ anuvicaritaṃ 3- manasā tampi na
upādiyissāmi na ca me tannissitaṃ viññāṇaṃ bhavissatīti
evañhi te gahapati sikkhitabbanti.
[737] Evaṃ vutte anāthapiṇḍiko gahapati parodi assūni
pavattesi . atha kho āyasmā ānando anāthapiṇḍikaṃ gahapatiṃ
etadavoca oleyyāsi 4- kho tvaṃ gahapati saṃsīdi 5- kho tvaṃ gahapatīti.
Nāhaṃ bhante ānanda oleyyāmi 6- na [7]- saṃsīdāmi apica me dīgharattaṃ
satthā payirupāsito manobhāvanīyā ca bhikkhū na [8]- me evarūpī
@Footnote: 1 Yu. yampidaṃ. 2-3 Ma. etthantare pattaṃ anucaritanti dissanti.
@4 Po. Ma. Yu. oliyasi. 5 Ma. saṃsīdasi. 6 Ma. oliyāmi.
@7 Ma. etthantare pisaddo atthi . 8 Ma. casaddo atthi.
Dhammikathā sutapubbāti . na kho gahapati gihīnaṃ odātavasanānaṃ
evarūpī dhammikathā paṭibhāti pabbajitānaṃ [1]- gahapati evarūpī dhammikathā
paṭibhātīti . tenahi bhante sārīputta gihīnaṃpi odātavasanānaṃ evarūpī
dhammikathā paṭibhātu santi hi bhante kulaputtā apparajakkhajātikā
assavanatā dhammassa parihāyanti bhavissanti dhammassa aññātāroti .
Atha kho āyasmā ca sārīputto āyasmā ca ānando anāthapiṇḍikaṃ
gahapatiṃ iminā ovādena ovaditvā uṭṭhāyāsanā pakkamiṃsu.
[738] Atha kho anāthapiṇḍiko gahapati acirapakkante āyasmante
ca sārīputte āyasmante ca ānande [2]- kālamakāsi tusitaṃ kāyaṃ
upapajjīti . atha kho anāthapiṇḍiko devaputto abhikkantāya
rattiyā abhikkantavaṇṇo kevalakappa jetavanaṃ obhāsetvā yena
bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ
aṭṭhāsi . ekamantaṃ ṭhito kho anāthapiṇḍiko devaputto bhagavantaṃ
gāthāhi ajjhabhāsi
idaṃ hitaṃ jetavanaṃ isisaṅghanisevitaṃ
āvutthaṃ dhammarājena pītisañjananaṃ mama
kammaṃ vijjā ca dhammā 3- ca sīlaṃ jīvitamuttamaṃ
etena maccā sujjhanti na gottena na dhanena vā
tasmā hi paṇḍito poso sampassaṃ atthamattano
yoniso vicine dhammaṃ evaṃ tattha visujjhati
@Footnote: 1 Ma. Yu. khosaddo atthi . 2 Yu. kāyassa bhedā parammaraṇā tusitaṃ kāyaṃ upapajjīti.
@3 Po. Ma. Yu. dhammo.
Sārīputtova paññāya sīlena upasamena ca
yo hi 1- pāragato bhikkhu etāvaparamo siyāti.
Idamavoca anāthapiṇḍiko devaputto . samanuñño satthā ahosi .
Atha kho anāthapiṇḍiko devaputto samanuñño me satthāti
bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyi.
[739] Atha kho bhagavā tassā rattiyā accayena bhikkhū
āmantesi imaṃ bhikkhave rattiṃ aññataro devaputto abhikkantāya
rattiyā abhikkantavaṇṇo kevalakappaṃ jetavanaṃ obhāsetvā yenāhaṃ
tenupasaṅkami upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhāsi .
Ekamantaṃ ṭhito kho so devaputto maṃ imāhi gāthāhi ajjhabhāsi
idaṃ hitaṃ jetavanaṃ isasaṅghanisevitaṃ
āvutthaṃ dhammarājena pītisañjananaṃ mama
kammaṃ vijjā ca dhammā 2- ca sīlaṃ jīvitamuttamaṃ
etena maccā sujjhanti na gottena na dhanena vā
tasmā hi paṇḍito poso sampassaṃ atthamattano
yoniso vicine dhammaṃ evaṃ tattha visujjhati
sārīputtova paññāya sīlena upasamena ca
yo hi 3- pāragato bhikkhu etāvaparamo siyāti.
Idamavoca bhikkhave so devaputto samanuñño me satthāti maṃ
abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyīti.
@Footnote: 1-3 Po. Ma. pi . 2 Po. Ma. Yu. dhammo.
[740] Evaṃ vutte āyasmā ānando bhagavantaṃ etadavoca
so hi nūna so bhante anāthapiṇḍiko devaputto bhavissati
anāthapiṇḍiko bhante gahapati āyasmante sārīputte
abhippasanno 1- ahosīti . sādhu sādhu ānanda yāvatakaṃ kho ānanda
takkāya pattabbaṃ anuppattaṃ [2]- tayā anāthapiṇḍiko so [3]- devaputto
naññoti 4-.
Idamavoca bhagavā attamano āyasmā ānando bhagavato
bhāsitaṃ abhinandīti.
Anāthapiṇḍikovādasuttaṃ niṭṭhitaṃ paṭhamaṃ.
--------
@Footnote: 1 Sī. Yu. aveccappasanno. 2 Po. Ma. etthantare tanti dissati.
@3 Ma. Yu. etathantare ānandāti atthi. 4 Po. Ma. naññoti na dissati.
The Pali Tipitaka in Roman Character Volume 14 page 464-473.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=14&item=720&items=21
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=14&item=720&items=21&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=14&item=720&items=21
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=14&item=720&items=21
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=14&i=720
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=5954
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=5954
Contents of The Tipitaka Volume 14
http://84000.org/tipitaka/read/?index_14
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]