ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.
                                     Tatiyaṃ rājasuttaṃ
     [331]  Sāvatthiyaṃ  ... Ekamantaṃ nisinno kho rājā pasenadikosalo
bhagavantaṃ    etadavoca    atthi   nu   kho   bhante   jātassa   aññatra
jarāmaraṇāti.
     [332]  Natthi  kho  mahārāja  jātassa  aññatra  jarāmaraṇā  yepi
te    mahārāja    khattiyamahāsālā    aḍḍhā    mahaddhanā   mahābhogā
pahūtajātarūparajatā    pahūtavittūpakaraṇā   pahūtadhanadhaññā   tesampi   jātānaṃ
natthi   aññatra   jarāmaraṇā   yepi   te  mahārāja  brāhmaṇamahāsālā
.pe.   gahapatimahāsālā  aḍḍhā  mahaddhanā  mahābhogā  pahūtajātarūparajatā
pahūtavittūpakaraṇā    pahūtadhanadhaññā    tesampi   jātānaṃ   natthi   aññatra
jarāmaraṇā   yepi  te  mahārāja  bhikkhū  arahanto  khīṇāsavā  vusitavanto
katakaraṇīyā     ohitabhārā     anuppattasadatthā     parikkhīṇabhavasaññojanā
sammadaññā vimuttā tesampāyaṃ kāyo bhedanadhammo nikkhepanadhammoti.
     [333] Idamavoca .pe.
                Jīranti ve rājarathā sucittā
                atho sarīrampi jaraṃ upeti
                satañca dhammo na jaraṃ upeti
                santo have sabbhi pavedayantīti.
@Footnote: 1 Ma. Yu. samphalanti.
                                   Catutthaṃ piyasuttaṃ
     [334]  Sāvatthiyaṃ  ... Ekamantaṃ nisinno kho rājā pasenadikosalo
bhagavantaṃ    etadavoca   idha   mayhaṃ   bhante   rahogatassa   paṭisallīnassa
evaṃ   cetaso   parivitakko   udapādi   kesaṃ   nu   kho  piyo  attā
kesaṃ   appiyo   attāti   tassa   mayhaṃ   bhante   etadahosi  ye  ca
kho   keci   kāyena  duccaritaṃ  caranti  vācāya  duccaritaṃ  caranti  manasā
duccaritaṃ   caranti   tesaṃ   appiyo  attā  kiñcāpi  te  evaṃ  vadeyyuṃ
piyo   no   attāti  atha  kho  tesaṃ  appiyo  attā  taṃ  kissa  hetu
yaṃ  hi  appiyo  appiyassa  kareyya  taṃ  te  attanāva  attano  karonti
tasmā   tesaṃ   appiyo   attā   ye  ca  kho  keci  kāyena  sucaritaṃ
caranti   vācāya   sucaritaṃ   caranti   manasā  sucaritaṃ  caranti  tesaṃ  piyo
attā   kiñcāpi   te   evaṃ   vadeyyuṃ   appiyo   no  attāti  atha
kho  tesaṃ  piyo  attā  taṃ  kissa  hetu  yaṃ  hi  piyo  piyassa  kareyya
taṃ te attanāva attano karonti tasmā tesaṃ piyo attāti.



             The Pali Tipitaka in Roman Character Volume 15 page 102-103. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=15&item=331&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=15&item=331&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=15&item=331&items=4              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=15&item=331&items=4              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=15&i=331              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=3407              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=3407              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :