Catutthaṃ paṭhamasaṅgāmavatthusuttaṃ
[368] Sāvatthiyaṃ viharati ... atha kho rājā māgadho ajātasattu
vedehiputto caturaṅginiṃ senaṃ sannayhitvā 2- rājānaṃ pasenadikosalaṃ
abbhuyyāsi yena kāsi 3- . Assosi kho rājā pasenadikosalo rājā
kira māgadho ajātasattu vedehiputto caturaṅginiṃ senaṃ sannayhitvā
mamaṃ abbhuyyāto yena kāsīti . atha kho rājā pasenadikosalo
caturaṅginiṃ senaṃ sannayhitvā rājānaṃ māgadhaṃ ajātasattuṃ vedehiputtaṃ
paccuyyāsi 4- yena kāsi . atha kho rājā ca māgadho ajātasattu
vedehiputto rājā ca pasenadikosalo saṅgāmesuṃ . tasmiṃ 5- kho
pana saṅgāme rājā māgadho ajātasattu vedehiputto rājānaṃ
pasenadikosalaṃ parājesi . parājito ca rājā pasenadikosalo
sakameva 6- rājadhāniṃ sāvatthiṃ paccuyyāsi.
@Footnote: 1 Yu. atthenāti natthi. 2 Sī. sannayahitvā sannayahitvā. 3 Po. Yu. kāsī.
@4 Yu. sabbattha pācāyāsi . 5 Yu. tena . 6 Ma. saṅgāmā.
[369] Atha kho sambahulā bhikkhū pubbaṇhasamayaṃ nivāsetvā
pattacīvaramādāya sāvatthiṃ piṇḍāya pavisiṃsu sāvatthiyaṃ piṇḍāya
caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṃsu
upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu .
Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ idha bhante rājā
māgadho ajātasattu vedehiputto caturaṅginiṃ senaṃ sannayhitvā rājānaṃ
pasenadikosalaṃ abbhuyyāsi yena kāsi assosi kho bhante rājā
pasenadikosalo rājā kira māgadho ajātasattu vedehiputto caturaṅginiṃ
senaṃ sannayhitvā mamaṃ abbhuyyāto yena kāsīti atha kho bhante
rājā pasenadikosalo caturaṅginiṃ senaṃ sannayhitvā rājānaṃ māgadhaṃ
ajātasattuṃ vedehiputtaṃ paccuyyāsi yena kāsi atha kho bhante
rājā ca māgadho ajātasattu vedehiputto rājā ca pasenadikosalo
saṅgāmesuṃ tasmiṃ kho pana bhante saṅgāme [1]- ajātasattu
vedehiputto rājānaṃ pasenadikosalaṃ parājesi parājito ca bhante
rājā pasenadikosalo sakameva rājadhāniṃ sāvatthiṃ paccuyyāsīti.
[370] Rājā bhikkhave māgadho ajātasattu vedehiputto pāpamitto
pāpasahāyo pāpasampavaṅko rājā ca kho 2- bhikkhave pasenadikosalo
kalyāṇamitto kalyāṇasahāyo kalyāṇasampavaṅko ajjevaṃ 3-
@Footnote: 1 Ma. Yu. etthantare rājā māgadhoti dissati . 2 Sī. Yu. khokāro na dissati.
@3 Sī. Yu. ajjatañca.
Bhikkhave rājā pasenadikosalo imaṃ rattiṃ dukkhaṃ sessati parājitoti.
[371] Idamavoca .pe.
Jayaṃ veraṃ pasavati dukkhaṃ seti parājito
upasanto sukhaṃ seti hitvā jayaparājayanti.
The Pali Tipitaka in Roman Character Volume 15 page 120-122.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=15&item=368&items=4
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=15&item=368&items=4&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=15&item=368&items=4
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=15&item=368&items=4
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=15&i=368
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=3824
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=3824
Contents of The Tipitaka Volume 15
http://84000.org/tipitaka/read/?index_15
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]