[240] Sāvatthiyaṃ viharati ... tatra kho bhagavā ... Cattārome
bhikkhave āhārā bhūtānaṃ vā sattānaṃ ṭhitiyā sambhavesīnaṃ vā
@Footnote: 1 Sī. nānābhavāvinikkhepā. Yu. nānābhāvā vinikkhepā.
Anuggahāya . katame cattāro . kavaḷīkāro āhāro oḷāriko
vā sukhumo vā phasso dutiyo manosañcetanā tatiyā viññāṇaṃ
catutthaṃ . ime kho bhikkhave cattāro āhārā bhūtānaṃ vā sattānaṃ
ṭhitiyā sambhavesīnaṃ vā anuggahāya.
[241] Kathañca bhikkhave kavaḷīkāro āhāro daṭṭhabbo .
Seyyathāpi bhikkhave dve jāyapatikā 1- parittaṃ sambalaṃ ādāya
kantāramaggaṃ paṭipajjeyyuṃ tesamassa ekaputtako piyo manāpo .
Atha kho tesaṃ bhikkhave dvinnaṃ jāyapatikānaṃ kantāragatānaṃ yā parittā
sambalamattā sā parikkhayaṃ pariyādānaṃ gaccheyya siyā panesa 2-
kantārāvaseso anitthiṇṇo 3- . atha kho tesaṃ bhikkhave dvinnaṃ
jāyapatikānaṃ evamassa amhākaṃ kho yā parittā sambalamattā
sā parikkhīṇā pariyādinnā atthi cāyaṃ kantārāvaseso anitthiṇṇo
yannūna mayaṃ imaṃ ekaputtakaṃ piyaṃ manāpaṃ vadhitvā vallūrañca soṇḍikañca
karitvā puttamaṃsāni khādantā eva dvepi 4- taṃ kantārāvasesaṃ
nitthareyyāma no ce sabbeva 5- tayo vinassamhāti . Atha kho te
bhikkhave dve jāyapatikā etaṃ ekaputtakaṃ piyaṃ manāpaṃ vadhitvā
vallūrañca soṇḍikañca karitvā puttamaṃsāni khādantā eva taṃ
kantārāvasesaṃ nitthareyyuṃ te puttamaṃsāni ceva khādeyyuṃ ure ca
patipiṃseyyuṃ 6- kahaṃ ekaputtaka kahaṃ ekaputtakāti.
{241.1} Taṃ kiṃ maññatha bhikkhave api nu
te davāya vā āhāraṃ āhareyyuṃ madāya vā
@Footnote: 1 Ma. Yu. jāyampatikā. evamuparipi . 2 Ma. Yu. ca nesaṃ. 3 Ma. anatiṇṇo.
@evamuparipi . 4 Ma. Yu. evaṃ taṃ. evamuparipi . 5 Ma. Yu. mā sabbeva.
@6 Ma. paṭipiseyyuṃ.
Āhāraṃ āhareyyuṃ maṇḍanāya vā āhāraṃ āhareyyuṃ vibhūsanāya vā
āhāraṃ āhareyyunti . no hetaṃ bhante . nanu te bhikkhave
yāvadeva kantārassa nittharaṇatthāya āhāraṃ āhareyyunti . evaṃ
bhante . evameva khvāhaṃ bhikkhave kavaḷīkāro āhāro daṭṭhabboti
vadāmi . kavaḷīkāre bhikkhave āhāre pariññāte pañcakāmaguṇiko
rāgo pariññāto hoti pañcakāmaguṇike rāge pariññāte
natthi taṃ saññojanaṃ yena saññojanena saññutto ariyasāvako
puna imaṃ lokaṃ āgaccheyya.
[242] Kathañca bhikkhave phassāhāro daṭṭhabbo . seyyathāpi
bhikkhave gāvī niccammā kuḍḍañce 1- nissāya tiṭṭheyya ye
kuḍḍanissitā pāṇā te naṃ khādeyyuṃ rukkhañce nissāya tiṭṭheyya
ye rukkhanissitā pāṇā te naṃ khādeyyuṃ udakañce nissāya
tiṭṭheyya ye udakanissitā pāṇā te naṃ khādeyyuṃ ākāsañce
nissāya tiṭṭheyya ye ākāsanissitā pāṇā te naṃ khādeyyuṃ
yaññadeva hi sā bhikkhave gāvī niccammā nissāya tiṭṭheyya ye
taṃ nissitā taṃ nissitā pāṇā te naṃ khādeyyuṃ evameva khvāhaṃ
bhikkhave phassāhāro daṭṭhabboti vadāmi . phasse bhikkhave āhāre
pariññāte tisso vedanā pariññātā honti tīsu vedanāsu
pariññātāsu ariyasāvakassa natthi kiñci uttarikaraṇīyanti vadāmi.
[243] Kathañca bhikkhave manosañcetanāhāro daṭṭhabbo .
@Footnote: 1 Ma. kuṭṭaṃ ce.
Seyyathāpi bhikkhave aṅgārakāsu sādhikaporisā puṇṇā
aṅgārānaṃ vītaccikānaṃ vītadhūmānaṃ atha puriso āgaccheyya
jīvitukāmo amaritukāmo sukhakāmo dukkhapaṭikkūlo tamenaṃ
dve balavanto purisā nānābāhāsu gahetvā taṃ aṅgārakāsuṃ
upakaḍḍheyyuṃ . atha kho bhikkhave tassa purisassa ārakāvassa
cetanā ārakāva patthanā ārakā paṇidhi taṃ kissa hetu viditañhi 1-
bhikkhave tassa purisassa hoti imañcāhaṃ aṅgārakāsuṃ papatissāmi
tatonidānaṃ maraṇaṃ vā nigacchāmi maraṇamattaṃ vā dukkhanti evameva
khvāhaṃ bhikkhave manosañcetanāhāro daṭṭhabboti vadāmi .
Manosañcetanāya bhikkhave āhāre pariññāte tisso taṇhā
pariññātā honti tīsu taṇhāsu pariññātāsu ariyasāvakassa
natthi kiñci uttarikaraṇīyanti vadāmi.
[244] Kathañca bhikkhave viññāṇāhāro daṭṭhabbo . seyyathāpi
bhikkhave coraṃ āgucāriṃ gahetvā rañño dassesuṃ 2- ayante deva
coro āgucārī imassa yaṃ icchasi taṃ daṇḍaṃ paṇehīti tamenaṃ
rājā evaṃ vadeyya gacchatha bho imaṃ purisaṃ pubbaṇhasamayaṃ
sattisatena hanathāti tamenaṃ pubbaṇhasamayaṃ sattisatena haneyyuṃ
atha rājā majjhantikasamayaṃ evaṃ vadeyya ambho kathaṃ so purisoti
tatheva deva jīvatīti tamenaṃ rājā evaṃ vadeyya gacchatha bho taṃ purisaṃ
majjhantikasamayaṃ sattisatena hanathāti tamenaṃ majjhantikasamayaṃ
sattisatena haneyyuṃ atha rājā sāyaṇhasamayaṃ evaṃ vadeyya ambho
@Footnote: 1 Ma. Yu. evaṃ hi . 2 Ma. Yu. dasseyyuṃ.
Kathaṃ so purisoti tatheva deva jīvatīti tamenaṃ rājā evaṃ vadeyya
gacchatha bho taṃ purisaṃ sāyaṇhasamayaṃ sattisatena hanathāti tamenaṃ
sāyaṇhasamayaṃ sattisatena haneyyuṃ . taṃ kiṃ maññatha bhikkhave api
nu kho so puriso divasaṃ tīhi sattisatehi haññamāno tatonidānaṃ
dukkhaṃ domanassaṃ paṭisaṃvedayethāti ekissāpi bhikkhave sattiyā
haññamāno tatonidānaṃ dukkhaṃ domanassaṃ paṭisaṃvedayetha ko pana
vādo tīhi sattisatehi haññamānoti evameva khvāhaṃ bhikkhave
viññāṇāhāro daṭṭhabboti vadāmi . viññāṇe bhikkhave āhāre
pariññāte nāmarūpaṃ pariññātaṃ hoti nāmarūpe pariññāte
ariyasāvakassa natthi kiñci uttarikaraṇīyanti vadāmīti. Tatiyaṃ.
The Pali Tipitaka in Roman Character Volume 16 page 118-122.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=16&item=240&items=5
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=16&item=240&items=5&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=16&item=240&items=5
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=16&item=240&items=5
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=16&i=240
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=2582
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=2582
Contents of The Tipitaka Volume 16
http://84000.org/tipitaka/read/?index_16
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com