ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
                    Āhāravaggo dutiyo
     [28]   Evamme   sutaṃ   ekaṃ   samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa  ārāme  .  cattārome  bhikkhave  āhārā
bhūtānaṃ   vā   sattānaṃ   ṭhitiyā  sambhavesīnaṃ  vā  anuggahāya  .  katame
cattāro   .   kavaḷīkāro  1-  āhāro  oḷāriko  vā  sukhumo  vā
phasso    dutiyo    manosañcetanā    tatiyā    viññāṇaṃ    catutthaṃ  .
Ime   kho   bhikkhave  cattāro  āhārā  bhūtānaṃ  vā  sattānaṃ  ṭhitiyā
sambhavesīnaṃ vā anuggahāya.
     [29]  Ime  ca  2- bhikkhave cattāro āhārā kiṃnidānā kiṃsamudayā
kiṃjātikā    kiṃpabhavā   .   ime   cattāro   āhārā   taṇhānidānā
taṇhāsamudayā   taṇhājātikā   taṇhāpabhavā   .   taṇhā  cāyaṃ  bhikkhave
kiṃnidānā   kiṃsamudayā   kiṃjātikā   kiṃpabhavā   .   taṇhā  vedanānidānā
vedanāsamudayā  vedanājātikā  vedanāpabhavā  .  vedanā  cāyaṃ  bhikkhave
kiṃnidānā   kiṃsamudayā   kiṃjātikā   kiṃpabhavā   .   vedanā   phassanidānā
phassasamudayā    phassajātikā   phassapabhavā   .   phasso   cāyaṃ   bhikkhave
kiṃnidāno   kiṃsamudayo   kiṃjātiko   kiṃpabhavo   .  phasso  saḷāyatananidāno
saḷāyatanasamudayo    saḷāyatanajātiko   saḷāyatanapabhavo   .   saḷāyatanañcidaṃ
bhikkhave   kiṃnidānaṃ  kiṃsamudayaṃ  kiṃjātikaṃ  kiṃpabhavaṃ  .  saḷāyatanaṃ  nāmarūpanidānaṃ
nāmarūpasamudayaṃ   nāmarūpajātikaṃ   nāmarūpapabhavaṃ   .   nāmarūpañcidaṃ   bhikkhave
@Footnote: 1 Ma. kabaḷīkāro. Yu. kabaḷiṃkāro. evamuparipi .    2 Ma. casaddo natthi.
Kiṃnidānaṃ    kiṃsamudayaṃ    kiṃjātikaṃ    kiṃpabhavaṃ   .   nāmarūpaṃ   viññāṇanidānaṃ
viññāṇasamudayaṃ     viññāṇajātikaṃ     viññāṇapebhavaṃ     .    viññāṇañcidaṃ
bhikkhave   kiṃnidānaṃ   kiṃsamudayaṃ  kiṃjātikaṃ  kiṃpabhavaṃ  .  viññāṇaṃ  saṅkhāranidānaṃ
saṅkhārasamudayaṃ    saṅkhārajātikaṃ    saṅkhārapabhavaṃ    .    saṅkhārā   cime
bhikkhave    kiṃnidānā    kiṃsamudayā   kiṃjātikā   kiṃpabhavā   .   saṅkhārā
avijjānidānā avijjāsamudayā avijjājātikā avijjāpabhavā.
     {29.1}  Iti  kho  bhikkhave avijjāpaccayā saṅkhārā saṅkhārapaccayā
viññāṇaṃ .pe. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
     [30]    Avijjāya   tveva   asesavirāganirodhā   saṅkhāranirodho
saṅkhāranirodhā     viññāṇanirodho    .pe.    evametassa    kevalassa
dukkhakkhandhassa nirodho hotīti. Paṭhamaṃ.



             The Pali Tipitaka in Roman Character Volume 16 page 14-15. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=16&item=28&items=3              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=16&item=28&items=3&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=16&item=28&items=3              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=16&item=28&items=3              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=16&i=28              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=578              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=578              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :