[231] Ekaṃ samayaṃ sambahulā therā bhikkhū bārāṇasiyaṃ viharanti
isipatane migadāye . atha kho āyasmā channo sāyaṇhasamayaṃ
paṭisallānā vuṭṭhito apāpuraṇaṃ 2- ādāya vihārena vihāraṃ
upasaṅkamitvā there bhikkhū etadavoca ovadantu maṃ āyasmanto therā
anusāsantu maṃ āyasmanto therā karontu me āyasmanto therā
dhammiṃ kathaṃ yathāhaṃ dhammaṃ passeyyanti.
[232] Evaṃ vutte therā bhikkhū āyasmantaṃ channaṃ etadavocuṃ
rūpaṃ kho āvuso channa aniccaṃ vedanā aniccā saññā aniccā
saṅkhārā aniccā viññāṇaṃ aniccaṃ . rūpaṃ anattā vedanā .
Saññā . saṅkhārā . viññāṇaṃ anattā sabbe saṅkhārā
aniccā sabbe dhammā anattāti . atha kho āyasmato channassa
etadahosi mayhaṃpi kho 3- evaṃ hoti rūpaṃ aniccaṃ vedanā. Saññā.
Saṅkhārā . viññāṇaṃ aniccaṃ . rūpaṃ anattā vedanā . saññā .
Saṅkhārā . viññāṇaṃ anattā sabbe saṅkhārā aniccā sabbe
dhammā anattāti atha ca pana me sabbasaṅkhārasamathe sabbūpadhi-
paṭinissagge taṇhakkhaye virāge nirodhe nibbāne cittaṃ na
pakkhandati na pasīdati na santiṭṭhati na 4- vimuccati paritassanā-
upādānaṃ uppajjati paccudāvattati mānasaṃ atha kocarahi me
@Footnote: 1 Yu. khemakassa cāti . 2 Ma. Yu. avāpuraṇaṃ . 3 Ma. Yu. etanti dissati.
@4 Ma. nādhimuccati.
Attāti . na kho panetaṃ 1- dhammaṃ passato hoti ko nu kho me
tathā dhammaṃ deseyya yathāhaṃ dhammaṃ passeyyanti.
[233] Atha kho āyasmato channassa etadahosi ayaṃ kho
āyasmā ānando kosambiyaṃ viharati ghositārāme satthu ceva
saṃvaṇṇito sambhāvito ca viññūnaṃ sabrahmacārīnaṃ pahoti ca me
āyasmā ānando tathā dhammaṃ desetuṃ yathāhaṃ dhammaṃ passeyyaṃ
atthi ca me āyasmante ānande tāvatikā vissaṭṭhi yannūnāhaṃ
yenāyasmā ānando tenupasaṅkameyyanti . atha kho āyasmā channo
senāsanaṃ saṃsāmetvā pattacīvaramādāya yena kosambī ghositārāmo
yenāyasmā ānando tenupasaṅkami upasaṅkamitvā āyasmatā
ānandena saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā
ekamantaṃ nisīdi . ekamantaṃ nisinno kho āyasmā channo āyasmantaṃ
ānandaṃ etadavoca
{233.1} ekamidāhaṃ āvuso ānanda samayaṃ bārāṇasiyaṃ
viharāmi isipatane migadāye atha khvāhaṃ āvuso sāyaṇhasamayaṃ
paṭisallānā vuṭṭhito apāpuraṇaṃ ādāya vihārena vihāraṃ
upasaṅkamitvā 2- there bhikkhū etadavocaṃ ovadantu maṃ āyasmanto
therā anusāsantu maṃ āyasmanto therā karontu me āyasmanto
therā dhammiṃ kathaṃ yathāhaṃ dhammaṃ passeyyanti . evaṃ vutte maṃ āvuso
therā bhikkhū etadavocuṃ rūpaṃ kho āvuso channa aniccaṃ vedanā .
Saññā . saṅkhārā . viññāṇaṃ aniccaṃ . rūpaṃ anattā .pe.
@Footnote: 1 Ma. panevaṃ . 2 Ma. upasaṅkamiṃ.
Viññāṇaṃ anattā sabbe saṅkhārā aniccā sabbe dhammā
anattāti.
{233.2} Tassa mayhaṃ āvuso etadahosi mayhaṃpi kho evaṃ
hoti rūpaṃ aniccaṃ .pe. viññāṇaṃ aniccaṃ . rūpaṃ anattā
vedanā . saññā . saṅkhārā . viññāṇaṃ anattā sabbe
saṅkhārā aniccā sabbe dhammā anattāti atha ca pana me
sabbasaṅkhārasamathe sabbūpadhipaṭinissagge taṇhakkhaye virāge nirodhe
nibbāne cittaṃ na pakkhandati na pasīdati na santiṭṭhati na vimuccati
paritassanāupādānaṃ uppajjati paccudāvattati mānasaṃ atha kocarahi
me attāti . na kho panetaṃ dhammaṃ passato hoti ko nu kho me
tathā dhammaṃ deseyya yathāhaṃ dhammaṃ passeyyanti.
{233.3} Tassa mayhaṃ āvuso etadahosi ayaṃ kho āyasmā
ānando kosambiyaṃ viharati ghositārāme satthu ceva saṃvaṇṇito
sambhāvito ca viññūnaṃ sabrahmacārīnaṃ pahoti ca me āyasmā ānando
tathā dhammaṃ desetuṃ yathāhaṃ dhammaṃ passeyyaṃ atthi ca āyasmante ānande
tāvatikā vissaṭṭhi yannūnāhaṃ yenāyasmā ānando tenupasaṅkameyyanti.
Ovadatu maṃ āyasmā ānando anusāsatu maṃ āyasmā ānando karotu me
āyasmā ānando dhammiṃ kathaṃ yathāhaṃ dhammaṃ passeyyanti.
[234] Ettakenapi mayaṃ āyasmato channassa attamanā abhiraddhā
taṃ 1- āyasmā channo āviakāsisi 2- khīlaṃ pabhindi 3- odahāvuso
@Footnote: 1 Ma. api nāma taṃ . 2 Ma. Yu. āviakāsi . 3 Ma. bhinadi.
Channa sotaṃ bhabbosi dhammaṃ viññātunti . atha kho āyasmato
channassa tāvatakeneva uḷāraṃ pītipā mojjaṃ uppajji bhabbo
kirasmi dhammaṃ viññātunti.
{234.1} Sammukhā metaṃ āvuso channa bhagavato sutaṃ sammukhā [1]-
paṭiggahitaṃ kaccānagottaṃ bhikkhuṃ ovadantassa dvayanissito khvāyaṃ 2-
kaccāna loko yebhuyyena atthitañceva natthitañca . lokasamudayaṃ kho
kaccāna yathābhūtaṃ sammappaññāya passato yā loke natthitā sā na
hoti . lokanirodhaṃ kho kaccāna yathābhūtaṃ sammappaññāya passato yā
loke atthitā sā na hoti . upāyupādānābhinivesavinibandho
khvāyaṃ kaccāna loko yebhuyyena tassa upāyupādānaṃ cetaso
adhiṭṭhānābhinivesānusayaṃ na upeti na upādiyati na adhiṭṭhāti attā
meti dukkhameva uppajjamānaṃ uppajjati dukkhaṃ nirujjhamānaṃ nirujjhatīti
na kaṅkhati na vicikicchati aparappaccayā ñāṇamevassa ettha hoti .
Ettāvatā kho kaccāna sammādiṭṭhi hoti . sabbamatthīti kho kaccāna
ayameko anto sabbaṃ natthīti ayaṃ dutiyo anto. Ete te kaccāna
ubho ante anupagamma majjhena tathāgato dhammaṃ deseti avijjāpaccayā
saṅkhārā saṅkhārapaccayā viññāṇaṃ .pe. Evametassa kevalassa dukkhakkhandhassa
samudayo hoti . avijjāya tveva asesavirāganirodhā saṅkhāranirodho
.pe. evametassa kevalassa dukkhakkhandhassa nirodho hotīti. Evametaṃ
āvuso ānanda hoti yesaṃ āyasmantānaṃ tādisā sabrahmacārayo
@Footnote: 1 Yu. casaddo dissati . 2 Ma. khavāhaṃ.
Anukampakā atthakāmā ovādakā anusāsakā idañca pana
me āyasmato ānandassa dhammadesanaṃ sutvā dhammo abhisamitoti 1-.
The Pali Tipitaka in Roman Character Volume 17 page 162-166.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=17&item=231&items=4
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=17&item=231&items=4&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=17&item=231&items=4
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=17&item=231&items=4
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=17&i=231
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=7643
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=7643
Contents of The Tipitaka Volume 17
http://84000.org/tipitaka/read/?index_17
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com