[1504] Atha kho bhagavā seyyathāpi nāma balavā puriso
sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya
evameva jetavane antarahito devesu tāvatiṃsesu pāturahosi .
Atha kho sambahulā tāvatiṃsakāyikā devatāyo yena bhagavā tenupasaṅkamiṃsu
upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu . ekamantaṃ
ṭhitā kho tā devatāyo bhagavā etadavoca
[1505] Sādhu kho āvuso buddhe aveccappasādena
samannāgamanaṃ hoti itipi so bhagavā .pe. satthā devamanussānaṃ
buddho bhagavāti . buddhe aveccappasādena samannāgamanahetu kho
āvuso evamidhekacce sattā sotāpannā avinipātadhammā niyatā
sambodhiparāyanā . sādhu kho āvuso dhamme saṅghe . ariyakantehi
sīlehi samannāgamanaṃ hoti akkhaṇḍehi .pe. samādhisaṃvattanikehi .
Ariyakantehi sīlehi samannāgamanahetu kho āvuso evamidhekacce
sattā sotāpannā avinipātadhammā niyatā sambodhiparāyanāti.
[1506] Sādhu kho mārisa buddhe aveccappasādena samannāgamanaṃ
hoti itipi so bhagavā .pe. satthā devamanussānaṃ buddho
bhagavāti . buddhe aveccappasādena samannāgamanahetu kho mārisa
evamayaṃ pajā sotāpannā avinipātadhammā niyatā sambodhiparāyanā .
Sādhu kho mārisa dhamme saṅghe . ariyakantehi sīlehi samannāgamanaṃ
hoti akkhaṇḍehi .pe. samādhisaṃvattanikehi . ariyakantehi sīlehi
samannāgamanahetu kho mārisa evamayaṃ pajā sotāpannā avinipātadhammā
niyatā sambodhiparāyanāti.
Rājakārāmavaggo dutiyo.
Tassuddānaṃ
sahassabrāhmaṇā ānando duggati apare duve
mittenāmaccā dve vuttā tayo ca devacārikāti.
-----------
The Pali Tipitaka in Roman Character Volume 19 page 460-462.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=19&item=1504&items=3
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=19&item=1504&items=3&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=1504&items=3
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=19&item=1504&items=3
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=19&i=1504
Contents of The Tipitaka Volume 19
http://84000.org/tipitaka/read/?index_19
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com