ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
     [504]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho  pana  samayena  dve  bhikkhū
kosalesu   janapadesu   1-   sāvatthiṃ   addhānamaggapaṭipannā   honti .
Eko  bhikkhu  anācāraṃ  ācarati  .  dutiyo  bhikkhu taṃ bhikkhuṃ etadavoca mā
āvuso   evarūpaṃ   akāsi   netaṃ  kappatīti  .  so  tasmiṃ  upanandhi .
Athakho  te  bhikkhū  sāvatthiṃ  agamaṃsu  .  tena  kho  pana samayena sāvatthiyaṃ
aññatarassa    pūgassa   saṅghabhattaṃ   hoti   .   dutiyo   bhikkhu   bhuttāvī
pavārito   hoti   .   upanaddho   bhikkhu   ñātikulaṃ   gantvā  piṇḍapātaṃ
ādāya   yena   so   bhikkhu   tenupasaṅkami   upasaṅkamitvā   taṃ   bhikkhuṃ
etadavoca   bhuñjāhi   āvusoti   .   alaṃ   āvuso  paripuṇṇomhīti .
Sundaro āvuso piṇḍapāto bhuñjāhīti.
     {504.1}   Athakho   so  bhikkhu  tena  bhikkhunā  nippiḷiyamāno  taṃ
piṇḍapātaṃ  bhuñji  .  upanaddho  bhikkhu  taṃ  bhikkhuṃ  etadavoca  tvaṃ  2-  hi
nāma   āvuso   maṃ   vattabbaṃ   maññasi   yaṃ   tvaṃ   bhuttāvī  pavārito
anatirittaṃ   bhojanaṃ   bhuñjasīti   .  nanu  āvuso  ācikkhitabbanti  .  nanu
āvuso  pucchitabbanti  .  athakho  so  bhikkhu bhikkhūnaṃ etamatthaṃ ārocesi.
Ye   te   bhikkhū  appicchā  .pe.  te  ujjhāyanti  khīyanti  vipācenti
kathaṃ   hi   nāma   bhikkhu  bhikkhuṃ  bhuttāviṃ  pavāritaṃ  anatirittena  bhojanena
@Footnote: 1 Ma. sabbattha janapade .  2 Ma. tvaṃpi.

--------------------------------------------------------------------------------------------- page332.

Abhihaṭṭhuṃ pavāressatīti .pe. saccaṃ kira tvaṃ bhikkhu bhikkhuṃ bhuttāviṃ pavāritaṃ anatirittena bhojanena abhihaṭṭhuṃ pavāresīti . saccaṃ bhagavāti. Vigarahi buddho bhagavā kathaṃ hi nāma tvaṃ moghapurisa bhikkhuṃ bhuttāviṃ pavāritaṃ anatirittena bhojanena abhihaṭṭhuṃ pavāressasi netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {504.2} yo pana bhikkhu bhikkhuṃ bhuttāviṃ pavāritaṃ anatirittena khādanīyena vā bhojanīyena vā abhihaṭṭhuṃ pavāreyya handa bhikkhu khāda vā bhuñja vāti jānaṃ āsādanāpekkho bhuttasmiṃ pācittiyanti. [505] Yo panāti yo yādiso .pe. Bhikkhūti .pe. Ayaṃ imasmiṃ atthe adhippeto bhikkhūti . bhikkhunti aññaṃ bhikkhuṃ . bhuttāvī nāma pañcannaṃ bhojanānaṃ aññataraṃ bhojanaṃ antamaso kusaggenapi bhuttaṃ hoti . pavārito nāma asanaṃ paññāyati bhojanaṃ paññāyati hatthapāse ṭhito abhiharati paṭikkhepo paññāyati . anatirittaṃ nāma akappiyakataṃ hoti appaṭiggahitakataṃ hoti anuccāritakataṃ hoti ahatthapāse kataṃ hoti abhuttāvinā kataṃ hoti bhuttāvinā pavāritena āsanā vuṭṭhitena kataṃ hoti alametaṃ sabbanti avuttaṃ hoti na gilānātirittaṃ hoti etaṃ anatirittaṃ nāma . khādanīyaṃ nāma pañca bhojanāni yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ ṭhapetvā avasesaṃ khādanīyaṃ nāma . bhojanīyaṃ

--------------------------------------------------------------------------------------------- page333.

Nāma pañca bhojanāni odano kummāso sattu maccho maṃsaṃ . Abhihaṭṭhuṃ pavāreyyāti yāvatakaṃ icchasi tāvatakaṃ gaṇhāhīti . Jānāti nāma sāmaṃ vā jānāti aññe vā tassa ārocenti so vā āroceti . āsādanāpekkhoti iminā imaṃ codessāmi sāressāmi paṭicodessāmi paṭisāressāmi maṅkuṃ karissāmīti . Abhiharati āpatti dukkaṭassa . tassa vacanena khādissāmi bhuñjissāmīti paṭiggaṇhāti āpatti dukkaṭassa . ajjhohāre ajjhohāre āpatti dukkaṭassa. Bhojanapariyosāne āpatti pācittiyassa. [506] Pavārite pavāritasaññī anatirittena khādanīyena vā bhojanīyena vā abhihaṭṭhuṃ pavāreti āpatti pācittiyassa . pavārite vematiko anatirittena khādanīyena vā bhojanīyena vā abhihaṭṭhuṃ pavāreti āpatti dukkaṭassa . pavārite appavāritasaññī anatirittena khādanīyena vā bhojanīyena vā abhihaṭṭhuṃ pavāreti anāpatti . Yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ āhāratthāya abhiharati āpatti dukkaṭassa . tassa vacanena khādissāmi bhuñjissāmīti paṭiggaṇhāti āpatti dukkaṭassa . ajjhohāre ajjhohāre āpatti dukkaṭassa . Appavārite pavāritasaññī āpatti dukkaṭassa . appavārite vematiko āpatti dukkaṭassa. Appavārite appavāritasaññī anāpatti. [507] Anāpatti atirittaṃ kāretvā deti atirittaṃ

--------------------------------------------------------------------------------------------- page334.

Kārāpetvā bhuñjāhīti deti aññassatthāya haranto gacchāhīti deti gilānassa sesakaṃ deti yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ sati paccaye paribhuñjāti deti ummattakassa ādikammikassāti. Chaṭṭhasikkhāpadaṃ niṭṭhitaṃ. --------

--------------------------------------------------------------------------------------------- page335.

Sattamasikkhāpadaṃ


             The Pali Tipitaka in Roman Character Volume 2 page 331-335. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=504&items=4&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=504&items=4&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=504&items=4&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=504&items=4&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=504              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=8693              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=8693              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :