Navamasikkhāpadaṃ
[623] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane
anāthapiṇḍikassa ārāme . tena kho pana samayena āyasmā
upanando sakyaputto bhātuno saddhivihārikassa bhikkhuno sāmaṃ
cīvaraṃ vikappetvā apaccuddhārakaṃ 1- paribhuñjati . athakho so bhikkhu
bhikkhūnaṃ etamatthaṃ ārocesi ayaṃ āvuso āyasmā upanando
sakyaputto mayhaṃ sāmaṃ cīvaraṃ vikappetvā apaccuddhārakaṃ
paribhuñjatīti . ye te bhikkhū appicchā .pe. te ujjhāyanti
khīyanti vipācenti kathaṃ hi nāma āyasmā upanando sakyaputto
bhikkhussa sāmaṃ cīvaraṃ vikappetvā apaccuddhārakaṃ paribhuñjissatīti
.pe. saccaṃ kira tvaṃ upananda bhikkhussa sāmaṃ cīvaraṃ vikappetvā
apaccuddhārakaṃ paribhuñjasīti . saccaṃ bhagavāti . vigarahi buddho
bhagavā kathaṃ hi nāma tvaṃ moghapurisa bhikkhussa sāmaṃ cīvaraṃ
vikappetvā apaccuddhārakaṃ paribhuñjissasi netaṃ moghapurisa
appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe.
Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
{623.1} yo pana bhikkhu bhikkhussa vā bhikkhuniyā vā sikkhamānāya
vā sāmaṇerassa vā sāmaṇeriyā vā sāmaṃ cīvaraṃ vikappetvā
apaccuddhārakaṃ paribhuñjeyya pācittiyanti.
@Footnote: 1 Ma. Yu. apaccuddhāraṇaṃ. evamuparipi.
[624] Yo panāti yo yādiso .pe. Bhikkhūti .pe. Ayaṃ imasmiṃ
atthe adhippeto bhikkhūti. Bhikkhussāti aññassa bhikkhussa.
{624.1} Bhikkhunī nāma ubhatosaṅghe upasampannā . sikkhamānā
nāma dve vassāni chasu dhammesu sikkhitasikkhā . sāmaṇero nāma
dasasikkhāpadiko . sāmaṇerī nāma dasasikkhāpadikā . sāmanti sayaṃ
vikappetvā . cīvaraṃ nāma channaṃ cīvarānaṃ aññataraṃ cīvaraṃ vikappanupagaṃ
pacchimaṃ . vikappanaṃ nāma dve vikappanā sammukhāvikappanā ca
parammukhāvikappanā ca . sammukhāvikappanā nāma imaṃ cīvaraṃ tuyhaṃ
vikappemi itthannāmassa vāti . parammukhāvikappanā nāma imaṃ
cīvaraṃ vikappanatthāya tuyhaṃ dammīti . tena vattabbo ko te
mitto vā sandiṭṭho vāti . itthannāmo ca itthannāmo cāti .
Tena vattabbo ahaṃ tesaṃ dammi tesaṃ santakaṃ paribhuñja vā
vissajjehi vā yathāpaccayaṃ vā karohīti . apaccuddhārakaṃ nāma
tassa vā adinnaṃ tassa vā avissāsento 1- paribhuñjati āpatti
pācittiyassa.
[625] Apaccuddhārake apaccuddhārakasaññī paribhuñjati āpatti
pācittiyassa . apaccuddhārake vematiko paribhuñjati āpatti
pācittiyassa . apaccuddhārake paccuddhārakasaññī paribhuñjati
āpatti pācittiyassa . adhiṭṭheti vā vissajjeti vā āpatti
dukkaṭassa . paccuddhārake apaccuddhārakasaññī āpatti
@Footnote: 1 Ma. avissasanto.
Dukkaṭassa . paccuddhārake vematiko āpatti dukkaṭassa .
Paccuddhārake paccuddhārakasaññī anāpatti.
[626] Anāpatti so vā deti tassa vā vissāsento 1-
paribhuñjati ummattakassa ādikammikassāti.
Navamasikkhāpadaṃ niṭṭhitaṃ.
-------
@Footnote: 1 Ma. vissasanto.
The Pali Tipitaka in Roman Character Volume 2 page 406-408.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=623&items=4
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=623&items=4&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=623&items=4
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=2&item=623&items=4
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=2&i=623
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=9631
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=9631
Contents of The Tipitaka Volume 2
http://84000.org/tipitaka/read/?index_2
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com