Aṭṭhamasikkhāpadaṃ
[711] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane
anāthapiṇḍikassa ārāme . tena kho pana samayena chabbaggiyā
bhikkhū pesalehi bhikkhūhi saddhiṃ bhaṇḍanti . pesalā bhikkhū evaṃ
vadenti alajjino ime āvuso chabbaggiyā bhikkhū na sakkā
imehi saha bhaṇḍitunti . chabbaggiyā bhikkhū evaṃ vadenti kissa
tumhe āvuso amhe alajjivādena pāpethāti . kahaṃ pana tumhe
āvuso assutthāti . mayaṃ āyasmantānaṃ upassutiṃ tiṭṭhamhāti .
Ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti
kathaṃ hi nāma chabbaggiyā bhikkhū bhikkhūnaṃ bhaṇḍanajātānaṃ kalahajātānaṃ
vivādāpannānaṃ upassutiṃ tiṭṭhissantīti .pe. saccaṃ kira tumhe
bhikkhave bhikkhūnaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ upassutiṃ
tiṭṭhathāti . saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma tumhe
moghapurisā bhikkhūnaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ
upassutiṃ tiṭṭhissatha netaṃ moghapurisā appasannānaṃ vā
pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. evañca pana bhikkhave
imaṃ sikkhāpadaṃ uddiseyyātha
{711.1} yo pana bhikkhu bhikkhūnaṃ bhaṇḍanajātānaṃ kalahajātānaṃ
vivādāpannānaṃ upassutiṃ tiṭṭheyya yaṃ ime bhaṇissanti taṃ sossāmīti
etadeva paccayaṃ karitvā anaññaṃ pācittiyanti.
[712] Yo panāti yo yādiso .pe. Bhikkhūti .pe. Ayaṃ imasmiṃ
atthe adhippeto bhikkhūti . bhikkhūnanti aññesaṃ bhikkhūnaṃ .
Bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānanti adhikaraṇajātānaṃ .
Upassutiṃ tiṭṭheyyāti imesaṃ sutvā codessāmi sāressāmi
paṭicodessāmi paṭisāressāmi maṅkuṃ 1- karissāmīti gacchati
āpatti dukkaṭassa . yattha ṭhito suṇāti āpatti pācittiyassa .
Pacchato gacchanto turito gacchati sossāmīti āpatti dukkaṭassa .
Yattha ṭhito suṇāti āpatti pācittiyassa . purato gacchanto
ohīyati sossāmīti āpatti dukkaṭassa . yattha ṭhito suṇāti
āpatti pācittiyassa . bhikkhussa ṭhitokāsaṃ vā nisinnokāsaṃ vā
nipannokāsaṃ vā āgantvā mantentaṃ ukkāsitabbaṃ vijānāpetabbaṃ .
No ce ukkāseyya vā vijānāpeyya vā āpatti pācittiyassa .
Etadeva paccayaṃ karitvā anaññanti na añño koci paccayo
hoti upassutiṃ tiṭṭhituṃ.
[713] Upasampanne upasampannasaññī upassutiṃ tiṭṭhati
āpatti pācittiyassa . upasampanne vematiko upassutiṃ tiṭṭhati
āpatti pācittiyassa . upasampanne anupasampannasaññī upassutiṃ
tiṭṭhati āpatti pācittiyassa . anupasampannassa upassutiṃ tiṭṭhati
āpatti dukkaṭassa . anupasampanne upasampannasaññī āpatti
dukkaṭassa . anupasampanne vematiko āpatti dukkaṭassa .
@Footnote: 1 Ma. maṅkū.
Anupasampanne anupasampannasaññī āpatti dukkaṭassa.
[714] Anāpatti imesaṃ sutvā oramissāmi viramissāmi
vūpasamissāmi 1- attānaṃ parimocessāmīti gacchati ummattakassa
ādikammikassāti.
Aṭṭhamasikkhāpadaṃ niṭṭhitaṃ.
--------
@Footnote: 1 Sī. vūpasamessāmi.
The Pali Tipitaka in Roman Character Volume 2 page 467-469.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=711&items=4
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=711&items=4&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=711&items=4
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=2&item=711&items=4
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=2&i=711
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=10088
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=10088
Contents of The Tipitaka Volume 2
http://84000.org/tipitaka/read/?index_2
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]