ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
                       Dutiyasikkhāpadaṃ
     [738]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena  aññataro
bhikkhu    aciravatiyā    nadiyā    nhāyati   .   aññataropi   brāhmaṇo
pañcasatānaṃ   thavikaṃ  thale  nikkhipitvā  aciravatiyā  nadiyā  nhāyitvā  1-
vissaritvā   agamāsi   .   athakho   so   bhikkhu   tassāyaṃ  brāhmaṇassa
thavikā  mā  [2]-  nassīti  aggahesi  .  athakho  so brāhmaṇo saritvā
turito   ādhāvitvā   taṃ   bhikkhuṃ   etadavoca   api   me   bho  thavikaṃ
passeyyāsīti. Handa brāhmaṇāti adāsi.
     {738.1}   Athakho  tassa  brāhmaṇassa  etadahosi  kena  nu  kho
ahaṃ   upāyena   imassa  bhikkhuno  puṇṇapattaṃ  na  dadeyyanti  .  na  me
bho   pañcasatāni   sahassaṃ   meti   palibuddhitvā   muñci  .  athakho  so
bhikkhu  ārāmaṃ  gantvā  bhikkhūnaṃ  etamatthaṃ  ārocesi  .  ye  te bhikkhū
appicchā   .pe.   te   ujjhāyanti  khīyanti  vipācenti  kathaṃ  hi  nāma
bhikkhu  ratanaṃ  uggahessatīti  .pe.  saccaṃ  kira tvaṃ bhikkhu ratanaṃ uggahesīti.
Saccaṃ  bhagavāti  .  vigarahi  buddho  bhagavā  kathaṃ  hi  nāma  tvaṃ  moghapurisa
ratanaṃ    uggahessasi   netaṃ   moghapurisa   appasannānaṃ   vā   pasādāya
pasannānaṃ    vā    bhiyyobhāvāya    .pe.    evañca   pana   bhikkhave
@Footnote: 1 Ma. Yu. nhāyanto .  2 Ma. idha.
Imaṃ sikkhāpadaṃ uddiseyyātha
     {738.2}  yo  pana  bhikkhu  ratanaṃ  vā ratanasammataṃ vā  uggaṇheyya
vā uggaṇhāpeyya vā pācittiyanti.
     {738.3} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
     [739]  Tena  kho  pana samayena sāvatthiyā ussavo hoti. Manussā
alaṅkatapaṭiyattā    uyyānaṃ    gacchanti    .    visākhāpi   migāramātā
alaṅkatapaṭiyattā    uyyānaṃ   gamissāmīti   gāmato   nikkhamitvā   kyāhaṃ
karissāmi    uyyānaṃ    gantvā   yannūnāhaṃ   bhagavantaṃ   payirupāseyyanti
ābharaṇaṃ    omuñcitvā    uttarāsaṅgena   bhaṇḍikaṃ   bandhitvā   dāsiyā
adāsi   handa   je   imaṃ   bhaṇḍikaṃ   gaṇhāhīti   .   athakho   visākhā
migāramātā    yena    bhagavā    tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ
abhivādetvā ekamantaṃ nisīdi.
     {739.1}   Ekamantaṃ   nisinnaṃ   kho  visākhaṃ  migāramātaraṃ  bhagavā
dhammiyā   kathāya   sandassesi   samādapesi   samuttejesi  sampahaṃsesi .
Athakho   visākhā   migāramātā   bhagavatā   dhammiyā   kathāya  sandassitā
samādapitā     samuttejitā     sampahaṃsitā     uṭṭhāyāsanā    bhagavantaṃ
abhivādetvā   padakkhiṇaṃ   katvā   pakkāmi   .   athakho  sā  dāsī  taṃ
bhaṇḍikaṃ   vissaritvā   agamāsi   .   bhikkhū  passitvā  bhagavato  etamatthaṃ
ārocesuṃ   .   tenahi   bhikkhave   uggahetvā  nikkhipathāti  .  athakho
bhagavā   etasmiṃ   nidāne   etasmiṃ  pakaraṇe  dhammiṃ  kathaṃ  katvā  bhikkhū
āmantesi  anujānāmi  bhikkhave  ratanaṃ  vā  ratanasammataṃ  vā  ajjhārāme
uggahetvā     vā     uggahāpetvā     vā     nikkhipituṃ     yassa
Bhavissati   so   harissatīti   .   evañca   pana  bhikkhave  imaṃ  sikkhāpadaṃ
uddiseyyātha
     {739.2}   yo  pana  bhikkhu  ratanaṃ  vā  ratanasammataṃ  vā  aññatra
ajjhārāmā uggaṇheyya vā uggaṇhāpeyya vā pācittiyanti.
     {739.3} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
     [740]  Tena  kho  pana samayena kāsīsu janapadesu 1- anāthapiṇḍikassa
gahapatissa   kammantagāmo   hoti   .   tena   ca  gahapatinā  antevāsī
āṇatto   hoti   sace   bhaddantā   āgacchanti  bhattaṃ  kareyyāsīti .
Tena   kho   pana   samayena   sambahulā  bhikkhū  kāsīsu  janapadesu  cārikaṃ
caramānā      yena     anāthapiṇḍikassa     gahapatissa     kammantagāmo
tenupasaṅkamiṃsu   .   addasā   kho   so  puriso  te  bhikkhū  dūrato  va
āgacchante   disvāna   yena   te   bhikkhū   tenupasaṅkami  upasaṅkamitvā
te   bhikkhū   abhivādetvā   etadavoca   adhivāsentu   bhante   ayyā
svātanāya    gahapatino   bhattanti   .   adhivāsesuṃ   kho   te   bhikkhū
tuṇhībhāvena   .   athakho  so  puriso  tassā  rattiyā  accayena  paṇītaṃ
khādanīyaṃ   bhojanīyaṃ   paṭiyādāpetvā  kālaṃ  ārocāpetvā  aṅgulimuddikaṃ
omuñcitvā    te    bhikkhū   bhattena   parivisitvā   ayyā   bhuñjitvā
gacchantu    ahaṃpi    kammantaṃ    gamissāmīti    aṅgulimuddikaṃ    vissaritvā
agamāsi   .   bhikkhū   passitvā   sace   mayaṃ   gamissāma   nassissatāyaṃ
aṅgulimuddikāti   tattheva   acchiṃsu   .   athakho   so  puriso  kammantā
āgacchanto   te   bhikkhū   passitvā   etadavoca  kissa  bhante  ayyā
@Footnote: 1 Ma. janapade. evamuparipi.
Idheva   acchantīti   .   athakho   te   bhikkhū  tassa  purisassa  etamatthaṃ
ārocetvā   sāvatthiṃ  gantvā  bhikkhūnaṃ  etamatthaṃ  ārocesuṃ  .  bhikkhū
bhagavato   etamatthaṃ   ārocesuṃ   .   athakho  bhagavā  etasmiṃ  nidāne
etasmiṃ   pakaraṇe   dhammiṃ   kathaṃ   katvā   bhikkhū  āmantesi  anujānāmi
bhikkhave   ratanaṃ   vā   ratanasammataṃ   vā  ajjhārāme  vā  ajjhāvasathe
vā   uggahetvā   vā   uggahāpetvā   vā  nikkhipituṃ  yassa  bhavissati
so harissatīti. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {740.1}   yo  pana  bhikkhu  ratanaṃ  vā  ratanasammataṃ  vā  aññatra
ajjhārāmā   vā   ajjhāvasathā   vā  uggaṇheyya  vā  uggaṇhāpeyya
vā  pācittiyaṃ  .  ratanaṃ  vā  pana bhikkhunā ratanasammataṃ vā ajjhārāme vā
ajjhāvasathe   vā   uggahetvā   vā   uggahāpetvā  vā  nikkhipitabbaṃ
yassa bhavissati so harissatīti. Ayaṃ tattha sāmīcīti.
     [741]   Yo   panāti  yo  yādiso  .pe.  bhikkhūti  .pe.  ayaṃ
imasmiṃ   atthe   adhippeto   bhikkhūti   .   ratanaṃ   nāma   muttā  maṇi
veḷuriyo   saṅkho   silā  pavāḷaṃ  rajataṃ  jātarūpaṃ  lohitaṅko  masāragallaṃ
etaṃ  ratanaṃ  nāma  1-  .  ratanasammataṃ  nāma  yaṃ manussānaṃ upabhogaparibhogaṃ
etaṃ     ratanasammataṃ     nāma    .    aññatra    ajjhārāmā    vā
ajjhāvasathā   vāti   ṭhapetvā   ajjhārāmaṃ  ajjhāvasathaṃ  .  ajjhārāmo
nāma     parikkhittassa     ārāmassa    antoārāmo    aparikkhittassa
upacāro     .     ajjhāvasatho    nāma    parikkhittassa    āvasathassa
@Footnote: 1 Ma. etaṃ ratanaṃ nāmāti idaṃ pāṭhattayaṃ natthi.
Antoāvasatho    aparikkhittassa    upacāro   .   uggaṇheyyāti   ayaṃ
gaṇhāti     āpatti    pācittiyassa    .    uggaṇhāpeyyāti    aññaṃ
gaṇhāpeti āpatti pācittiyassa.
     [742]  Ratanaṃ  vā  pana  bhikkhunā  ratanasammataṃ  vā ajjhārāme vā
ajjhāvasathe   vā   uggahetvā  vā  uggahāpetvā  vā  nikkhipitabbanti
rūpena   vā   nimittena   vā  saññāṇaṃ  katvā  nikkhipitvā  ācikkhitabbaṃ
yassa   bhaṇḍaṃ   naṭṭhaṃ   so   āgacchatūti  .  sace  tattha  āgacchati  so
vattabbo   āvuso  kīdisante  bhaṇḍanti  .  sace  rūpena  vā  nimittena
vā   sampādeti   dātabbaṃ  .  no  ce  sampādeti  vicināhi  āvusoti
vattabbo   .   tamhā  āvāsā  pakkamantena  ye  tattha  honti  bhikkhū
paṭirūpā  tesaṃ  hatthe  nikkhipitvā  pakkamitabbaṃ  .  no  ce  honti bhikkhū
paṭirūpā  ye  tattha  honti  gahapatikā  paṭirūpā  tesaṃ  hatthe  nikkhipitvā
pakkamitabbaṃ. Ayaṃ tattha sāmīcīti ayaṃ tattha anudhammatā.
     [743]   Anāpatti  ratanaṃ  vā  ratanasammataṃ  vā  ajjhārāme  vā
ajjhāvasathe   vā  uggahetvā  vā  uggahāpetvā  vā  nikkhipati  yassa
bhavissati   so   harissatīti   ratanasammataṃ   vissāsaṃ   gaṇhāti   tāvakālikaṃ
gaṇhāti paṃsukūlasaññissa ummattakassa ādikammikassāti.
                   Dutiyasikkhāpadaṃ niṭṭhitaṃ.
                           ---------



             The Pali Tipitaka in Roman Character Volume 2 page 488-492. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=738&items=6              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=738&items=6&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=738&items=6              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=738&items=6              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=738              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=10156              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=10156              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :