ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto
     [123]  Cattārome  bhikkhave  puggalā  santo saṃvijjamānā lokasmiṃ
@Footnote: 1 Ma. Yu. pavisati.
Katame   cattāro   idha  bhikkhave  ekacco  puggalo  vivicceva  kāmehi
vivicca   akusalehi   dhammehi   savitakkaṃ   savicāraṃ  vivekajaṃ  pītisukhaṃ  paṭhamaṃ
jhānaṃ   upasampajja   viharati   so   tadassādeti  taṃ  nikāmeti  tena  ca
vittiṃ   āpajjati   tattha   ṭhito   tadadhimutto   tabbahulavihārī   aparihīno
kālaṃ    kurumāno    brahmakāyikānaṃ    devānaṃ    sahabyataṃ    upapajjati
brahmakāyikānaṃ    bhikkhave    devānaṃ    kappo    āyuppamāṇaṃ    tattha
puthujjano   yāvatāyukaṃ   ṭhatvā  yāvatakaṃ  tesaṃ  devānaṃ  āyuppamāṇaṃ  taṃ
sabbaṃ   khepetvā   nirayaṃpi   gacchati   tiracchānayoniṃpi  gacchati  pittivisayaṃpi
gacchati   bhagavato  pana  sāvako  tattha  yāvatāyukaṃ  ṭhatvā  yāvatakaṃ  tesaṃ
devānaṃ  āyuppamāṇaṃ  taṃ  sabbaṃ  khepetvā  tasmiṃyeva  bhave  parinibbāyati
ayaṃ   kho  bhikkhave  viseso  ayaṃ  adhippāyaso  idaṃ  nānākaraṇaṃ  sutavato
ariyasāvakassa   assutavatā   puthujjanena   yadidaṃ   gatiyā  1-  upapattiyā
sati.
     {123.1}  Puna  caparaṃ  bhikkhave  idhekacco  puggalo vitakkavicārānaṃ
vūpasamā   ajjhattaṃ   sampasādanaṃ   cetaso  ekodibhāvaṃ  avitakkaṃ  avicāraṃ
samādhijaṃ   pītisukhaṃ   dutiyaṃ  jhānaṃ  upasampajja  viharati  so  tadassādeti  taṃ
nikāmeti  tena  ca  vittiṃ  āpajjati  tattha  ṭhito tadadhimutto tabbahulavihārī
aparihīno   kālaṃ   kurumāno   ābhassarānaṃ   devānaṃ  sahabyataṃ  upapajjati
ābhassarānaṃ  bhikkhave  devānaṃ  dve  kappā  āyuppamāṇaṃ  tattha puthujjano
yāvatāyukaṃ  ṭhatvā  yāvatakaṃ  tesaṃ  devānaṃ āyuppamāṇaṃ taṃ sabbaṃ khepetvā
nirayaṃpi   gacchati   tiracchānayoniṃpi   gacchati   pittivisayaṃpi   gacchati  bhagavato
@Footnote: 1 Po. cutiyā upapattiyāti. ito paraṃ īdisameva.
Pana   sāvako   tattha   yāvatāyukaṃ   ṭhatvā   yāvatakaṃ   tesaṃ   devānaṃ
āyuppamāṇaṃ    taṃ   sabbaṃ   khepetvā   tasmiṃyeva   bhave   parinibbāyati
ayaṃ   kho  bhikkhave  viseso  ayaṃ  adhippāyaso  idaṃ  nānākaraṇaṃ  sutavato
ariyasāvakassa assutavatā puthujjanena yadidaṃ gatiyā upapattiyā sati.
     {123.2}  Puna  caparaṃ  bhikkhave idhekacco puggalo pītiyā ca virāgā
upekkhako  ca  viharati  sato  ca  sampajāno  sukhañca  kāyena paṭisaṃvedeti
yantaṃ   ariyā   ācikkhanti   upekkhako  satimā  sukhavihārīti  tatiyaṃ  jhānaṃ
upasampajja  viharati  so  tadassādeti  taṃ  nikāmeti tena ca vittiṃ āpajjati
tattha   ṭhito   tadadhimutto   tabbahulavihārī   aparihīno   kālaṃ   kurumāno
subhakiṇhānaṃ   devānaṃ   sahabyataṃ   upapajjati  subhakiṇhānaṃ  bhikkhave  devānaṃ
cattāro   kappā   āyuppamāṇaṃ   tattha   puthujjano   yāvatāyukaṃ  ṭhatvā
yāvatakaṃ  tesaṃ  devānaṃ  āyuppamāṇaṃ  taṃ  sabbaṃ  khepetvā  nirayaṃpi gacchati
tiracchānayoniṃpi   gacchati   pittivisayaṃpi   gacchati   bhagavato   pana   sāvako
tattha   yāvatāyukaṃ   ṭhatvā   yāvatakaṃ   tesaṃ   devānaṃ  āyuppamāṇaṃ  taṃ
sabbaṃ  khepetvā  tasmiṃyeva  bhave  parinibbāyati  ayaṃ  kho bhikkhave viseso
ayaṃ   adhippāyaso   idaṃ   nānākaraṇaṃ  sutavato  ariyasāvakassa  assutavatā
puthujjanena yadidaṃ gatiyā upapattiyā sati.
     {123.3}   Puna   caparaṃ  bhikkhave  idhekacco  puggalo  sukhassa  ca
pahānā    dukkhassa    ca    pahānā    pubbeva    somanassadomanassānaṃ
atthaṅgamā     adukkhamasukhaṃ     upekkhāsatipārisuddhiṃ     catutthaṃ     jhānaṃ
upasampajja    viharati    so   tadassādeti   taṃ   nikāmeti   tena   ca
Vittiṃ   āpajjati   tattha   ṭhito   tadadhimutto   tabbahulavihārī   aparihīno
kālaṃ   kurumāno   vehapphalānaṃ  devānaṃ  sahabyataṃ  upapajjati  vehapphalānaṃ
bhikkhave   devānaṃ   pañca   kappasatāni   āyuppamāṇaṃ   tattha   puthujjano
yāvatāyukaṃ   ṭhatvā   yāvatakaṃ   tesaṃ   devānaṃ   āyuppamāṇaṃ  taṃ  sabbaṃ
khepetvā   nirayaṃpi   gacchati   tiracchānayoniṃpi  gacchati  pittivisayaṃpi  gacchati
bhagavato  pana  sāvako  tattha  yāvatāyukaṃ  ṭhatvā  yāvatakaṃ  tesaṃ  devānaṃ
āyuppamāṇaṃ   taṃ   sabbaṃ   khepetvā  tasmiṃyeva  bhave  parinibbāyati  ayaṃ
kho   bhikkhave   viseso   ayaṃ   adhippāyaso   idaṃ  nānākaraṇaṃ  sutavato
ariyasāvakassa   assutavatā  puthujjanena  yadidaṃ  gatiyā  upapattiyā  sati .
Ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti.



             The Pali Tipitaka in Roman Character Volume 21 page 168-171. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=21&item=123&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=21&item=123&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=21&item=123&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=21&item=123&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=21&i=123              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=8627              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=8627              Contents of The Tipitaka Volume 21 http://84000.org/tipitaka/read/?index_21

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :