[14] Cattārīmāni bhikkhave padhānāni katamāni cattāri saṃvarappadhānaṃ
pahānappadhānaṃ bhāvanāppadhānaṃ anurakkhanāppadhānaṃ katamañca
bhikkhave saṃvarappadhānaṃ idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā na
nimittaggāhī hoti nānubyañjanaggāhī yatvādhikaraṇamenaṃ cakkhundriyaṃ
asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā
anvāssaveyyuṃ tassa saṃvarāya paṭipajjati rakkhati cakkhundriyaṃ cakkhundriye
saṃvaraṃ āpajjati sotena saddaṃ sutvā ... Ghānena gandhaṃ ghāyitvā ...
Jivhāya rasaṃ sāyitvā ... kāyena phoṭṭhabbaṃ phusitvā ... Manasā dhammaṃ
@Footnote: 1 Yu. māradheyyādhibhuno.
Viññāya na nimittaggāhī hoti nānubyañjanaggāhī yatvādhikaraṇamenaṃ
manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā
anvāssaveyyuṃ tassa saṃvarāya paṭipajjati rakkhati manindriyaṃ manindriye
saṃvaraṃ āpajjati idaṃ vuccati bhikkhave saṃvarappadhānaṃ.
{14.1} Katamañca bhikkhave pahānappadhānaṃ idha bhikkhave bhikkhu
uppannaṃ kāmavitakkaṃ nādhivāseti pajahati vinodeti byantīkaroti
anabhāvaṃ gameti uppannaṃ byāpādavitakkaṃ ... uppannaṃ vihiṃsāvitakkaṃ ...
Uppannuppanne pāpake akusale dhamme nādhivāseti pajahati vinodeti
byantīkaroti anabhāvaṃ gameti idaṃ vuccati bhikkhave pahānappadhānaṃ.
{14.2} Katamañca bhikkhave bhāvanāppadhānaṃ idha bhikkhave bhikkhu
satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ dhammavicayasambojjhaṅgaṃ bhāveti ... viriyasambojjhaṅgaṃ
bhāveti ... pītisambojjhaṅgaṃ bhāveti ... passaddhisambojjhaṅgaṃ bhāveti
... samādhisambojjhaṅgaṃ bhāveti ... upekkhāsambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ idaṃ vuccati
bhikkhave bhāvanāppadhānaṃ.
{14.3} Katamañca bhikkhave anurakkhanāppadhānaṃ idha bhikkhave
bhikkhu uppannaṃ bhaddakaṃ samādhinimittaṃ anurakkhati aṭṭhikasaññaṃ
puḷavakasaññaṃ vinīlakasaññaṃ vipubbakasaññaṃ vicchiddakasaññaṃ
uddhumātakasaññaṃ idaṃ vuccati bhikkhave anurakkhanāppadhānaṃ .
Imāni kho bhikkhave cattāri padhānānīti.
Saṃvaro ca pahānañca bhāvanā anurakkhanā
Ete padhānā cattāro desitādiccabandhunā
yehi bhikkhu idhātāpī khayaṃ dukkhassa pāpuṇeti.
The Pali Tipitaka in Roman Character Volume 21 page 20-22.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=21&item=14&items=1
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=21&item=14&items=1&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=21&item=14&items=1
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=21&item=14&items=1
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=21&i=14
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=6753
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=6753
Contents of The Tipitaka Volume 21
http://84000.org/tipitaka/read/?index_21
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]