ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto
     [51]    Cattārome    bhikkhave    puññābhisandā   kusalābhisandā
sukhassāhārā   sovaggikā   sukhavipākā  saggasaṃvattanikā  iṭṭhāya  kantāya
manāpāya   hitāya   sukhāya   saṃvattanti  katame  cattāro  yassa  bhikkhave
bhikkhu   cīvaraṃ   paribhuñjamāno   appamāṇaṃ  cetosamādhiṃ  upasampajja  viharati
appamāṇo   tassa  puññābhisando  kusalābhisando  sukhassāhāro  sovaggiko
sukhavipāko    saggasaṃvattaniko    iṭṭhāya    kantāya   manāpāya   hitāya
sukhāya   saṃvattati   yassa   bhikkhave  bhikkhu  piṇḍapātaṃ  paribhuñjamāno  ...
Yassa  bhikkhave  bhikkhu  senāsanaṃ  paribhuñjamāno  ...  yassa  bhikkhave bhikkhu
gilānapaccayabhesajjaparikkhāraṃ     paribhuñjamāno    appamāṇaṃ    cetosamādhiṃ
upasampajja    viharati   appamāṇo   tassa   puññābhisando   kusalābhisando
sukhassāhāro   sovaggiko   sukhavipāko  saggasaṃvattaniko  iṭṭhāya  kantāya
manāpāya   hitāya   sukhāya   saṃvattati   ime   kho   bhikkhave  cattāro
puññābhisandā    kusalābhisandā    sukhassāhārā   sovaggikā   sukhavipākā
saggasaṃvattanikā iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattanti.
     {51.1}    Imehi   ca   pana   bhikkhave   catūhi   puññābhisandehi
kusalābhisandehi      samannāgatassa      ariyasāvakassa      na     sukaraṃ
puññassa     pamāṇaṃ     gahetuṃ     1-     ettako     puññābhisando
kusalābhisando        sukhassāhāro        sovaggiko       sukhavipāko
@Footnote: 1 Po. gaṇetuṃ.

--------------------------------------------------------------------------------------------- page72.

Saggasaṃvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattatīti athakho asaṅkheyyo appameyyo mahāpuññakkhandhotveva saṅkhaṃ 1- gacchati seyyathāpi bhikkhave mahāsamudde na sukaraṃ udakassa pamāṇaṃ gahetuṃ 2- ettakāni udakāḷhakānīti vā ettakāni udakāḷhakasatānīti vā ettakāni udakāḷhakasahassānīti vā ettakāni udakāḷhaka- satasahassānīti vā athakho asaṅkheyyo appameyyo mahāudakak- khandhotveva saṅkhaṃ gacchati {51.2} evameva kho bhikkhave imehi catūhi puññābhisandehi kusalābhisandehi samannāgatassa ariyasāvakassa na sukaraṃ puññassa pamāṇaṃ gahetuṃ ettako puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṃvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattatīti athakho asaṅkheyyo appameyyo mahāpuññakkhandhotveva saṅkhaṃ gacchatīti. Mahodadhiṃ aparimitaṃ mahāsaraṃ bahubheravaṃ ratanagaṇānamālayaṃ 3- najjo yathā macchagaṇasaṅghasevitā 4- puthū savantī upayanti sāgaraṃ. Evaṃ naraṃ annadapānavatthadaṃ seyyānisajjattharaṇassa dāyakaṃ puññassa dhārā upayanti paṇḍitaṃ najjo yathā vārivahāva sāgaranti. @Footnote: 1 Po. Ma. saṅkhyaṃ . 2 Po. gaṇetuṃ . 3 Ma. ratanavarānamālayaṃ. @4 Ma. Yu. naragaṇasaṅghasevitā.


             The Pali Tipitaka in Roman Character Volume 21 page 71-72. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=21&item=51&items=1&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=21&item=51&items=1&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=21&item=51&items=1&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=21&item=51&items=1&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=21&i=51              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=8052              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=8052              Contents of The Tipitaka Volume 21 http://84000.org/tipitaka/read/?index_21

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :